वास्तुशांती - वास्तु संकल्प

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.

While entering a new house, as per the Vedic tradition, a Vastushanti homam (shanti) is performed, this acts as a remedy for whatever malific influences are present in the house and removes the vastu doshas.


संकल्प

अद्यपूर्वोच्चरितवर्तमान एवं गुण विशेषण विशिष्टायां शुभपुण्यतिथौ मम आत्मनः / यजमानस्य आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं सग्रह वास्तुशांत्यंग भूत इंद्रादि लोकपालेभ्यः, आदित्यादि, स्थापितनवग्रहदेवताभ्यः, क्रतुसादगुण्यकर देवताभ्यः, तत्तमन्मंत्रैः नाममंत्रैः वा गंधाक्षतपुष्पसमर्पणपूर्वक, सदीपमाषभक्तबलिप्रदानं करिष्ये ।

ॐ त्रातारमिंद्र ० । भूर्भुवः सुवः इंद्राय नमः ।
सकलोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।

इंद्राय सांगाय, सपरिवाराय, सायुधाय, सशक्तिकाय, इमं सदीपमाषभक्त बलिं, समर्पयामि ।

भोइंद्र, दिशंरक्ष, बालिंभक्ष, मम. यजमानस्य सहकुटुंबस्य, सपरिवारस्य, आयुः कर्ता, क्षेमकर्ता, शांतिकर्ता, पुष्टिकर्ता, तुष्टिकर्ता, आरोग्यकर्ता, कल्याणकर्ता, वरदो भव ।

उदक सोडावे. अनेनबलिदानेन इंद्रः प्रीयताम् ।

स्थंडिलाभोवती प्रत्येक दिशेला गंध अक्षताफुल वाहून नमस्कार करावा. या प्रमाणे, अग्नि, यम, निऋति, वरुण, वायु, सोम, ईशान, भूमि, आकाश, यांना गंधाक्षतपुष्पसमर्पण करुन बलिदान करावे.

ॐ स्योनापृथि ० भूम्यैनमः । सकलपूजार्थे ० भूम्यै, सांगायै, सपरिवारायै, सायुधायै सशक्तिकायै, इमं सदीपमाषभक्तबलिंसमर्पयामि ।

भो भूमे, दिशं मम / यजमानस्य

सहकुटुंबस्य....आयुः कर्त्री, क्षेमकर्त्री, शांतिकर्त्री, पुष्टिकर्त्री, तुष्टिकर्त्री, आरोग्यकर्त्री, कल्याणकर्त्री, वरदाभव । अनेनबलिदानेन भूमिः प्रीयताम्‍ ।

अधिप्रत्यधिदेवता सहित नवप्रहप्रीत्यर्थ - बलिदान

ॐ आसत्येन ० अधिप्रत्यधिदेवतासहित सूर्याय ० सकलपूजार्थे, गंधाक्षतपुष्पं समर्पयामि ।

अधिप्रत्यधिदेवतासहित सूर्याय सांगाय. सपरिवाराय इमं सदीप ० भो अधिप्रत्यधिदेवता सहित सूर्य, बलिंभक्ष, मम / यजमानस्य ० वरदो भव । अनेन बलिदानेन अधिप्रत्यधिदेवतासहित सूर्यः प्रीयताम् ।

१. ज्या ठिकाणी लिंग, वचन भेदामुळे बदल आवश्यक आहे. तो भाग विस्तृत लिहिला आहे. दश दिशांना बलि देताना दिशं रक्ष म्हणावे.

या प्रमाणे सोम, मंगळ, बुध, गुरु, शुक्र, शनि, राहु, केतु यांना उद्देशून बलिदान करावे.

ॐ बृहस्पते...० बृहस्पतये सांगाय...भो बृहस्पते ० बलिं भक्ष, मम / यजमानस्य...अनेन. बृहस्पतिः प्रीयताम् । ॐ कयानश्चित्र...राहवे सांगाय...भो राहो ०....अनेन राहुः प्रीयताम् । ॐ केतुं कृण्वन्न. ० केतवेसांगाय....भो केतो, बलिंभक्ष...० अनेन. ० केतुः प्रीयताम् । क्रतुसंक्षकदेवताप्रीत्यर्थ बलिदान करावे. ॐ गणानांत्वा...गणपतये सांगाय ०

भो गणपते, बलिंभक्ष, अनेन...गणपतिः प्रीय. ॐ जातवेदसे दुर्गायै नमः । सकलोपचारार्थे गंधाक्षत. दुर्गायै, सांगायै, सपरिवारायै, सायुधायै, सशक्तिकायै, इमं, सदीपमाषभक्त बलिं, समर्पयामि, । भोदुर्गे, बलिंभक्ष, मम / यजमानस्य सहकुटुंबस्य सपरिवास्य, आयुः कर्त्री, क्षेमकर्त्री, शांतिकर्त्री, पुष्टिकर्त्री, तुष्टिकर्त्री, कल्याणकर्त्री, वरदा भव । अनेन बलिदानेन दुर्गा प्रीयताम् ।

यानंतर वायु, आकाश, यांना, बलिदान, करावे.

ॐ यावांकशा....अश्विभ्यांनमः । सकलपूजार्थे गंधाक्षतपुष्पम् समर्पयामि । अश्विभ्यां, सांगाभ्यां, सपरिवाराभ्यां, सायुधाभ्यां, सशक्तिकाभ्यां, इमं सदीपमाषभक्तबलिंसमर्पयामि । भो अश्विनौ अमुंबलिंभक्षतम्, मम / यजमानस्य, सहकुटुंबस्य सपरिवारस्य, आयुः कर्तारौ, क्षेम कर्तारौ, शांतिकर्तारो पुष्टिकर्तारौ तुष्टिकर्तारौ कल्याणकर्तारौ वरदौ भवतं । अनेन अश्विनौ प्रीयेतां.

ॐ वास्तोष्पते - वास्तोष्पतये नमः सकलपूजार्थे गंधाक्षतपुष्पं भोवास्तेष्पतये, सांगाय, सपरिवाराय ० भो वास्तोष्पते ० बलिंभक्ष मम / यजमानस्य सहकुटुंबस्य सहपरिवास्य....

वरदो भव । अनेन बलिदानेन वास्तोष्पतिः प्रीयतां ।

शिख्यादि देवताभ्यो नमः । सकल पूजार्थें गंधाक्षतपुष्पं समर्पयामि ।

शिरव्यादि देवताभ्यः सांगाभ्यः सपरिवाराभ्यः ० इमं सदीप पायसबलिं समर्पयामि । भोः भोः शिरव्यादि देवताः बलिंभक्षयत मम / यजमानस्य सहकुटुंबस्य सपरिवारस्य आयुः कर्त्र्यः क्षेमकर्त्र्यः शांतिकर्त्र्यः पुष्टिकर्त्र्यः तुष्टीकर्त्र्यः वरदाः भवत । उदक सोडावे - अनेन बलिदानेन शिरव्यादिदेवताः प्रीयतां न मम । ॐ वास्तोष्पते....द्विपदेशं चतुष्पदे ।

वास्तोष्पतये नमः सकलापूजार्थे गंधाक्षातपुष्पं समर्पयामि ।

वास्तोष्पतये, सांगाय, सपरिवाराय, सायुधाय, सशक्तिकाय इमं सदीप माषभक्तबलिं समर्पयामि । भो भो वास्तोष्पते, बलिं भक्ष, दिशं रक्ष, मम यजमानस्य सहकुटुंबस्य, सपरिवारस्य, आयुः कर्ता, क्षेम कर्ता, शांतिकर्ता, पुष्टिकर्ता, तुष्टिकर्ता, कल्याणकर्ता, वरदो भव । अनेन बलिदानेन वास्तोष्पतिः प्रीयताम् ।

चरक्यादिदेवताभ्यो नमः । सकलपूजार्थे गंधाक्षतपुष्पं समर्पयामि । भो भो चरक्यादि देवताः बलिंभक्षयथ मम / यजमानस्य सहकुटुंबस्य, सपरिवारस्य, आयुः कर्त्र्यः क्षमेकर्त्र्यः शांतिकर्त्र्यः , पुष्टिकर्त्र्यः तुष्टिकर्त्र्यः कल्याणकर्त्र्यः वरदाः भवत ।

अनेन बलिदानेन चरक्यादि देवताः प्रीयंतां न मम ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP