संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ४२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीविष्णुरुवाच ।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥१॥

आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥२॥

नास्ति भमिसमं दानं नास्ति भमिसमो निधिः ।
नास्ति सत्यसमो धर्मो नानृतात्पातकं परम् ॥३॥

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकत्रयं तेन भवेत्प्रदत्तं यः काञ्चनं गां च महीं च दद्यात् ॥४॥

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
नरकादुद्धरन्त्येते जपपूजनहोमतः ॥५॥

कृत्वा बहूनि पापानि रौद्राणि विपुलानि च ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥६॥

हरन्तमपि लोभेन निरुध्यैनं निवारयेत् ।
स याति नरके घोरे यस्तं न परिरक्षति ॥७॥

अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ।
कर्तव्यमेव कर्तव्यमिति धर्मविदो विदुः ॥८॥

आकारप्रवर्तने पापं गोसहस्रवधैःसमम् ।
वृत्तिच्छेदे तथा वृत्तेः करणं लक्षधेनुकम् ॥९॥

वरमेकाप्यपहृता न तु दत्तं गवां शतम् ।
एकां हृत्वा शतं दत्त्वा न तेन समता भवेत् ॥१०॥

स्वयमेव तु यो दत्त्वा स्वयमेव प्रबाधते ।
स पापी नरकं याति यावदाभूतसंप्लवम् ॥११॥

न चाश्वमेधेन तथा विधिवद्दक्षिणावता ।
अवृत्तिकर्शिते दीने ब्राह्मणे गक्षिते यथा ॥१२॥

न तद्भवति वेदेषु यज्ञे सुबहुदक्षिणे ।
यत्पुण्यं दुर्बले त्रस्ते ब्राह्मणे परिरक्षिते ॥१३॥

ब्रह्मस्वैश्चसुपुष्टानि वाहनानि बलानि च ।
युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥१४॥

स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥१५॥

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् ।
तदेव चौर्यरूपेण दहत्याचन्द्रतारकम् ॥१६॥

लोहचूर्णाश्मचूर्णानि कदाचिज्जरयेत्पुमान् ।
ब्रह्मस्वन्त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥१७॥

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥१८॥

ब्राह्मणाति क्रमो नास्ति विप्रे विद्याविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥१९॥

संक्रान्तौ यानि दानानि हव्यकव्यानि यानि च ।
सप्तकल्पक्षयं यावद्ददात्यर्कः पुनः पुनः ॥२०॥

प्रतिग्रहाध्यापनयाजनेषु प्रतिग्रहं स्वेष्टतमं वदन्ति ।
प्रतिग्रहाच्छ्रुध्यति जाप्यहोमं न याजनं कर्म पुनन्ति वेदाः ॥२१॥

सदा जापी सदा होमी परपाकविवर्जितः ।
रत्नपूर्णामपि महीं प्रतिगृह्णन्न लिप्यते ॥२२॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे भूदानादिनिरूपणं नाम द्विचत्वारिंशतमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP