संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीकृष्ण उवाच ।
श्रवणानां वचः श्रुत्वा क्षणं ध्यात्वा पुनस्ततः ।
यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥१॥

तत्सर्वं च परिज्ञाय चित्रगुप्तो निवेदयेत् ।
चित्रगुप्तस्ततः सर्वं कर्म तस्मै वदत्यथ ॥२॥

वाचैव यत्कृतं कर्म कृतं चैव तु कायिकम् ।
मानसं च तथा कर्म कृतं भुङ्क्ते शुभाशुभम् ॥३॥

एवं ते कथितस्तार्क्ष्य प्रेतमार्गस्य निर्णयः ।
विश्रान्ति दानि सर्वाणि स्थानानि कथितानि ते ॥४॥

तमुद्दिश्य ददात्यन्नं सुखं याति महाध्वनि ।
दिवा रात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेत् ॥५॥

अन्धकारे महाघोरे श्वपूर्णे लक्ष्यवर्जिते ।
दीप्तेऽध्वनि च ते यान्ति दीपो दत्तश्च यैर्नरैः ॥६॥

कार्तिके च चतुर्दश्यां दीपदानं सुखाय वै ।
अथ वक्ष्यामि संक्षेपाद्यममार्गस्य निष्कृतिम् ॥७॥

वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति ।
एकादशाहपिण्डेन शुद्धदेहो भवेत्ततः ॥८॥

उदकुम्भप्रदानेन किङ्करास्तृप्तिमाप्नुयुः ॥९॥

शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः ।
तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥१०॥

पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे ।
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥११॥

तदाश्रितो महामार्गे वैनतेय स गच्छति ।
एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥१२॥

उत्तमाधममध्यानां तत्तदावर्जनं भवेत् ।
यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥१३॥

स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम् ।
मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥१४॥

गरुड उवाच ।
कस्मात्पदानि देयानि किंविधानि त्रयोदश ।
दीयते कस्य देवेश तद्वदस्व यथातथम् ॥१५॥

श्रीभगवानुवाच ।
छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः ।
आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥१६॥

आतपस्तत्र यो रौद्रो दह्यते येन मानवः ।
छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥१७॥

असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम् ।
अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥१८॥

आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते ।
सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥१९॥

बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते ।
कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥२०॥

मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् ।
प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥२१॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न पीडयन्ति दाक्षिण्याद्वस्त्राभारणदानतः ॥२२॥

सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः ।
प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥२३॥

भाजनासनदानेन आमान्नभोजनेन च ।
आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥२४॥

एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः ।
महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥२५॥

गरुड उवाच ।
मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो ।
स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥२६॥

श्रीभगवानुवाच ।
गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति ।
अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥२७॥

विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह ।
सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥२८॥

कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः ।
नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥२९॥

चतुरशीतिलक्षाणां नरकाणां स ईश्वरः ।
तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥३०॥

तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली ।
रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥३१॥

सङ्घातं लोहतोदं च सविषं सम्प्रतापनम् ।
महानरककालोलः सजीवनमहापथः ॥३२॥

अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च ।
असिपत्रवनं चैव पतनश्चैकविंशतिः ॥३३॥

येषां तु नरके घोरे बह्वब्दानि गतानि वै ।
सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥३४॥

यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु ।
दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥३५॥

प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः ।
मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥३६॥

तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् ।
एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥३७॥

ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये ।
बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥३८॥

दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम् ।
जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥३९॥

कर्मजं देहमाश्रित्य पूर्वदेहं समुत्सजेत् ।
अङ्गुष्ठमात्रो वायुश्च शमीपत्रंसमारुहेत् ॥४०॥

व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति ।
यथा तृणजलौकेव देही कर्मानुगोऽवशः ॥४१॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥४२॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतदृश्रीकृष्णगरुड संवादे वृषोत्सर्गनानादानफलयमलोकगमनकर्मजदेहप्राप्तिनिरूपणं नामाष्टादशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP