संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


गरुड उवाच ।
एको मे संशयो देव हृदये सम्प्रबाधते ।
श्रमणाः कस्य पुत्राश्च कथं यमपुरे स्थिताः ॥१॥

मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो ।
कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम् ॥२॥

कुत्र भुञ्जन्ति देवेश क्रथयस्व प्रसादतः ।
पक्षिराजवचः श्रुत्वा भगवान्वाक्यमब्रवीत् ॥३॥

श्रीकृष्ण उवाच ।
शृणुष्व वचनं सत्यं सर्वेषां सौख्यदायकम् ।
तदहं कथयिष्यामि श्रवणानां विचेष्टितम् ॥४॥

एकीभूतं यदा सर्वं जगत्स्थावरजङ्गमम् ।
क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पतौ ॥५॥

नाभिस्थोजस्तपस्तेपे वर्षाणि सुबहून्यपि ।
एकीभूतं जगत्सृष्टं भूतग्रामचतुर्विधम् ॥६॥

ब्रह्मणा निर्मितं पूर्वं विष्णुना पालितं तदा ।
रुद्रः संहारमूर्तिश्च निर्मितो ब्रह्मणा ततः ॥७॥

वायुः सर्वगतः सृष्टः सूर्यस्तेजोभिवृद्धिमान् ।
धर्मराजस्ततः सृष्टश्चित्रगुप्तेन संयुत) ॥८॥

सृष्ट्वैतदादिकं सर्वं तपस्तेपे तु पद्मजः ।
गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे ॥९॥

योयो हि निर्मितः पूर्वं तत्तत्कर्म समाचरेत् ।
कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः ॥१०॥

रुद्रो विष्णुस्तथा धर्मः शासयन्ति वसुन्धराम् ।
न जानीमो वयं किञ्चिल्लोककृत्यमिहोच्यताम् ॥११॥

इति चिन्तापराः सर्वे देवा विममृशुस्तदा ।
संचिन्त्य ब्रह्मणो मन्त्रं विबुधैः प्रेरितस्तदा ॥१२॥

गृहीत्वा पुष्पपत्राणि सोसृजद्द्वादशात्मजान् ।
तेजोराशीन्विशालाक्षान्ब्रह्मणो वचनात्तु ते ॥१३॥

योयं वदति लोकेस्मिञ्छुभं वा यदि वाशुभम् ।
प्रापयन्ति ततः शीघ्रं ब्रह्मणः कर्णगोचरम् ॥१४॥

दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् ।
सर्वे शृण्वन्ति यत्पक्षिंस्तेनैव श्रवणा मताः ॥१५॥

स्थित्वा चैव तथाकाशे जन्तूनां चेष्टितं च यत् ।
तज्ज्ञात्वा धर्मराजाग्रे मृत्युकाले वदन्ति च ॥१६॥

धर्मं चार्थं च कामं च मोक्षं च कथयन्ति ते ।
एको हि धर्ममार्गश्च द्वितीयश्चार्थमार्गकः ॥१७॥

अपरः काममार्गश्च मोक्षमार्गश्चतुर्थकः ।
उत्तमा धममार्गेण वैनतेय प्रयान्ति हि ॥१८॥

अर्थदाता विमानैस्तु अश्वैः कामप्रदायकः ।
हंसयुक्तविमानैश्च मोक्षाकाङ्क्षी विसर्पति ॥१९॥

इतरः पादचारेण त्वसिपत्रवनानि च ।
पाषाणैः कण्टकैः क्लिष्टः पाशबद्धोऽथ याति वै ॥२०॥

यः कश्चिन्मानुषे लोके श्रवणान्पूजयेदिह ।
वर्धन्या जलपात्रेम पक्वान्नपरिपूर्णया ॥२१॥

श्रवणान्पूजयेत्तत्र मया सह खगेश्वर ।
तस्याहं तत्प्रदास्यामि यत्सुरैरपि दुर्लभम् ॥२२॥

संभोज्य ब्राह्मणान् भक्त्या त्वेकादश शुभाञ्छुचीन् ।
द्वादशं सकलत्रं च मम प्रीत्यै प्रपूजयेत् ॥२३॥

देवैः सर्वैश्च संपूज्य स्वर्गं यान्ति सुखेप्सया ।
तैः पूजितैरह तुष्टश्चित्रगुप्तेन धर्मराट् ॥२४॥

तैस्तुष्टैर्मत्पुरं यान्ति लोका धर्मपारायणाः ।
श्रवणानां च माहात्म्यमुत्पत्तिं चेष्टितं शुभम् ॥२५॥

शृणोति पक्षिशार्दूल स च पापैर्न लिप्यते ।
इह लोके सुखं भुक्त्वा स्वर्गलोके महीयते ॥२६॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतक्लपे श्रवणमहात्म्यनिरूपणं नाम सप्तदसोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP