संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ११

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


गरुड उवाच ।
मानुषत्वं लभेत्कस्मान्मृत्युमाप्नोति तत्कथम् ।
म्रियते कः सुरश्रेष्ठ देहमाश्रित्य कुत्रचित् ॥१॥

इन्द्रियाणि कुतो यान्ति ह्यस्पृश्यः स कथं भवेत् ।
क्व कर्माणि कृतानीह कथं भुङ्क्ते प्रसर्पति ॥२॥

प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ।
काश्यपोऽहं सुरश्रेष्ठ विनतागर्भ संभवः ।
यमलोकं कथं यान्ति विष्णुलोकं च मानवाः ॥३॥

श्रीकृष्ण उवाच ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥४॥

अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ।
हीनजातौ प्रजायेत रत्नानामपहारकः ॥५॥

यंयं काममभिध्यायेत्स तल्लिङ्गोऽभिजायते ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥६॥

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।
वाक्चक्षुर्नासिका कर्णौ गुदं मूत्रस्य सञ्चरः ॥७॥

अण्डजादिकजन्तूनां छिद्राण्येतानि सर्वशः ।
आनाभेर्मूर्धपर्यन्तमूर्ध्वच्छिद्राणि चाष्ट वै ॥८॥

सन्तः सुकृतिनो मर्त्या ऊर्ध्वच्छिद्रेण यान्ति वै ।
मृताहे वार्षिकं यावद्यथोक्तविधिना खग ॥९॥

कुर्यात्सर्वाणि कर्माणि निर्धनोऽपि हि मानवः ।
देहे यत्र वसेज्जन्तुस्तत्र भुङ्क्ते शुभाशुभम् ॥१०॥

मनोवाक्कायजान्दोषांस्तथां भुङ्क्ते खगेश्वर ।
मृतः स सुखमाप्नोति मायापाशैर्न बध्यते ।
पाशबद्धो नरो यस्तु विकर्मनिरतो भवेत् ॥११॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवाहे ऊर्ध्वाधोगतिज्ञापकोत्क्रमणद्वारनिरूपणं नामैकादशोऽध्य्याः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP