मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
महासिद्धिसहस्रनामस्तोत्रम्‌

महासिद्धिसहस्रनामस्तोत्रम्‌

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


॥ अथ द्वादश: पटल: ॥
देव्युवाच -
सहस्रनामस्तोत्रं मे महासिद्धेर्वद प्रभो
शिव उवाच -
सहस्रनामस्तोत्रस्य गणको ऋषिरुच्यते
छन्दोनुष्टुप्‌ कीर्तितञ्च सिद्धलक्ष्मीस्तु देवता ।
ओं बीजं च श्रीं शक्ति: स्वाहा वै कीलकं स्मृतम्‌ ।
श्रीमित्यादि दीर्घषट्‌कै ष्षडङ्गन्यासमाचरेत्‌ ।
धानम्‌
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेविताम्‌ ।
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा सिद्धिभि: ॥१॥
मुक्ताभां दिव्यवस्त्रां मृगमदतिलकां रत्नकहलारमालां
केयूरैर्मेखलाद्यै: नवमणिखचितै: भूषणैर्भासमानाम्‌ ।
कर्पूरामोदवक्त्रामपरिमितकृपापूर्णनेत्रारविन्दाम्‌ ।
श्रीलक्ष्मीं पद्महस्तां जितपतिहृदयां विश्वभूत्यै नमामि ॥२॥
सिद्धिंब्रह्मकवल्लभां कनकभां हेमाम्बरालङ्कृतां ।
दक्षे पद्मकरां कृपार्द्रहृदयां विघ्नेशवामे स्थिताम्‌ ।
वामे लम्बकरां गणेशवनितां कहलारमालाधरां
चिन्तारत्नविभूषणां त्रिनयनां योगाग्निरूपां भजे ॥३॥

ओम्‌ ॥ श्रीलोकमाता श्रीराज्ञी श्रीसिद्धिपीठसंस्थिता ।
मूलाग्निकुण्डसंभूता विश्वसृष्टिसमुद्यता ॥१॥
स्वानन्दभवनान्तस्थहर्म्यस्था ब्रह्मसंयुता ॥
तप्तकाञ्चनसङ्काशा त्रिनेत्रा चन्द्रभूषणा ॥२॥
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ॥
कस्तूरितिलकोद्भासिनिटिला पद्मलोचना ॥३॥
कन्दर्पचापसङ्काशभ्रूलता परिशोभिता ॥
चिन्तामणिविरचितताटङ्कयुगलान्विता ॥४॥
मणिदर्पणसङ्काशकपोलाकांक्षितार्थदा ॥
शरच्चांपेयपुष्पाभनासिका दिव्यगन्धिका ॥५॥
द्चिन्तामणिविरचितनासाभरणभासुरा ॥
ताम्बूलपूरितस्मेरवदना मञ्जुभाषिणी ॥६॥
सुपक्वदाडिमीबीजरदना चारुहासिनी ॥
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥७॥
कम्बुवृत्तसमच्छायकन्धरा नादरूपिणी ॥
गणेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥८॥
सुवर्णकुंभयुग्माभकुचा विघ्नेशमोहिनी ॥
सहस्रारपङ्कजाढयवराभीतिकरांबुजा ॥९॥
हेमतन्तुसमुद्भूतवस्त्राढया श्र्यामकञ्चुका ॥
वज्रमाणिक्यमुकुटकटकादिविभूषिता ॥१०॥
चिन्तामणिसुशोभाढयराजमुद्राङ्गुलीयका ।
चिन्तारत्नकण्ठभूषा रत्नकहलारमालिका ॥११॥
बृहन्नितम्बविलसज्जघना रत्नमेखला ॥
सौभाग्यजातश्रृङ्गारमध्यमासृष्टिकारिणी ॥१२॥
गणेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ॥
सुमुक्तामुकुटाकारजानुद्वयविराजिता ॥१३॥
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजंघिका ॥
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥१४॥
सुपद्मराजसङ्काशचरणा चिन्तितार्थदा ॥
नखदीधितिसंछन्ननमज्जनतमोगुणा ॥१५॥
पदद्वयप्रभाजालपराकृतसरोरुहा ॥
शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ॥१६॥
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ॥
मरालीमन्दगमना महालावण्यशेवधि: ॥१७॥
ब्रह्मभावमहासिद्धिपीठस्था मञ्जुभाषिणी ॥
भक्तरक्षणदाक्षिण्यकटाक्षा करुणायुता ॥१८॥
गणेशालिङ्गनोद्भूतपुलकाङ्गी पुरातना ॥
अणिमादिसिद्धिभिश्च समन्तात्परिवारिता ॥१९॥
सचामरशिवावाणीसव्यदक्षिणवीजिता ॥
लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्विता ॥२०॥
वाणीकोटिसमायुक्तब्रह्मकोटिनिषेविता ॥
लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजिता ॥२१॥
गौरीकोटिसमायुक्तशंभुकोटिसुसेविता ॥
प्रभाकोटिसमायुक्तकोटिभास्करवन्दिता ॥२२॥
कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला ॥
चतुष्षष्टिकोटिसिद्धिनिषेवितादाम्बुजा ॥२३॥
मूलाधारसमुत्पन्ना मूलबन्धविमोचिनी ॥
मूलाधारैकनिलया योगकुण्डलिभेदिनी ॥२४॥
मूलाधारा मूलरूपा मूलग्रन्थिविभेदिनी ॥
स्वाधिष्ठानैकनिलया ब्रह्मग्रन्थिविभेदिनी ॥२५॥
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥
अनाहतसमासीना हृदयग्रन्थिभेदिनी ॥२६॥
विशुद्धिस्थाननिलया जीवपापप्रणाशिनी ॥
आज्ञाचक्रसमासीना ज्ञानसिद्धिप्रदायिनी ॥२७॥
तडिल्लतासमरुचिष्षट्‌चक्रोपरि संस्थिता ॥
ब्रह्मरन्ध्रपद्मगता ब्रह्मभावप्रदायिनी ॥२८॥
द्वादशान्तस्थपद्मस्था मोक्षसाम्राज्यदायिनी ॥
महाशक्ति:कुण्डलिनी बिसतन्तुतनीयसी ॥२९॥
वल्लभाभावनागम्या भवारण्यकुठारिका ॥
भद्रप्रिया भद्रमूर्ति: भक्तसौभाग्यदायिनी ॥३०॥
भक्तप्रिया भक्तिगम्या भक्तिवश्या भयापहा ॥
वैघ्नेशी भुवनाराध्या गाणेशीशर्मदायिनी ॥३१॥
ब्रह्माणीश्रीकरी साध्वी पूर्णचन्द्रनिभानना ॥
भातोदरी शान्तिमृर्ति: निराधारा निरञ्जना ॥३२॥
निर्लेपा निर्मला नित्या निराकारा निराकुला ॥
निर्गुणा निष्कला शान्ता निरुपाधिर्निरीश्वरा ॥३३॥
नीरागा रागमथना निर्मदा मदनाशिनी ॥
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ॥३४॥
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ॥३५॥
निस्संशया संशयघ्नी निर्भावा भवनाशिनी ॥
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ॥३६॥
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥
निस्थूला नीलचिकुरा निरपाया निरत्यया ॥३७॥
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥
दुष्टदूरा दुराचारशमनी दोषवर्जिता ॥३८॥
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥
सर्वशक्तिमयी सर्वमङ्गला सद्नतिप्रदा ॥३९॥
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ॥४०॥
महेश्वरी महादेवी महालक्ष्मीर्मृडस्नुषा ॥
महारूपा महापूज्या महापातकनाशिनी ॥४१॥
महामाया महासत्त्वा महाशक्तिर्महारति: ॥
महाभोगा महैश्वर्या महावीर्या महाबला ॥४२॥
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥
महातन्त्रा महामन्त्रा महायन्त्रा महासना ॥४३॥
सिद्धियागक्रमाराध्या नग्नभैरवपूजिता ॥
गुणेश्वरमहाकल्पमहाताण्डवसाक्षिणी ॥४४॥
महागणेशमहिषी त्रिपुरा शक्तिवन्दिता ॥
चतुष्षष्टयुपचाराद्या चतुष्षष्टिकलामयी ॥४५॥
चतुष्षष्टिकोटिसिद्धियोगिनीगणसेविता ॥
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ॥४६॥
चारुरूपाचारुहासा चारुचन्द्रकलाधरा ॥
चराचरजगन्नाथा सिद्धिचक्रनिकेतना ॥४७॥
वल्लभा पद्मनयना तप्तकाञ्चनसन्निभा ॥
पञ्चब्रह्मासनासीना पञ्चब्रह्मस्वरूपिणी ॥४८॥
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ॥४९॥
विश्वरूपा जागरिणी तैजसा स्वप्नरूपिणी ॥
सुप्ता प्रज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ॥५०॥
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्रीगोविन्दरूपिणी ॥
संहारिणी रुद्ररूपा कालचक्रनियन्त्रिणी ॥५१॥
सूर्यरूपा विश्वमोहकारिणी भुवनेश्वरी ॥
वैनायकी विघ्नहन्त्री सर्वकृत्यपरायणा ॥५२॥
भानुमण्डलमध्यस्था सावित्री वेदरूपिणी ॥
पद्मासना भगवती पद्मजातात्मसंभवा ॥५३॥
उन्मेषनिमिषोत्पन्नविपन्नभुवनावलि: ॥
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात्‌ ॥५४॥
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ॥
निजाज्ञारूपनिगमा पुण्यापुण्यफलाप्रदा ॥५५॥
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ॥
सकलागमसन्दोहशुक्तिसंपुटमौक्तिका ॥५६॥
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ॥
अम्बिकानादिनिधना हरिब्रह्मेशसेविता ॥५७॥
नरात्मिका नादरूपा नामरूपविवर्जिता ॥
श्रींकारी श्रीमती श्रीदा हेयोपादेयवर्जिता ॥५८॥
राजराजार्चिता राज्ञी रम्या राजीवलोचना ॥
रञ्जनी रमणी रंस्या रणत्किङ्किणिमेखला ॥५९॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ॥
रक्षाकरी राक्षसघ्नी रमारमणलम्पटा ॥६०॥
काम्या काम्यकलासेव्या कहालरकुसुमप्रिया ॥
कल्याणी जगतीकन्दा करुणारससागरा ॥६१॥
कलावती कलालापा कान्ता कान्ताङ्कसंस्थिता ॥
वरदा वामनयना विघ्ननाथकुटुंबिनी ॥६२॥
विश्वाधिकावेदवेद्या मयूरेशनिवासिनी ॥
विधात्री वेदजननी गजमायाविलासिनी ॥६३॥
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्राक्षेत्रज्ञपालिनी ॥
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥६४॥
विजया विमला वन्द्‌या वन्दारुजनवत्सला ॥
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥६५॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ॥
संह्रताशेषपाषण्डा सदाचारप्रवर्तिका ॥६६॥
तापत्रयाग्निसंतप्तसमाहलादानचन्द्रिका ॥
तरुणी तापसाराध्या तनुमध्या तमोपहा ॥६७॥
चिदि तत्पदलक्ष्यार्था चिदेकरसरूपिणी ॥
स्वात्मानन्दलवीभूतब्रह्याद्यानद्नसन्तति: ॥६८॥
परा प्रत्यकचितिरूपा पश्र्यन्ती परदेवता ॥
मध्यमावैखरीरूपा भक्तमानसहंसिका ॥६९॥
गणेश्वरप्राणनाडी कृतज्ञा कामपूजिता ॥
श्रृङ्गाररससंपूर्णा जया जालन्धरस्थिता ॥७०॥
ओढयाणपीठनिलया बिन्दुमण्डलवासिनी ॥
आत्मयागसमाराध्या सुधातर्पणतर्पिता ॥७१॥
सद्य:प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ॥
षडङ्गदेवतायुक्ता षाडगुण्यपरिपूरिता ॥७२॥
नित्यमुक्त निरूपमा निर्वानसुखदायिनी ॥
षडक्षरी महाविद्यारूपिणी ब्रह्मभावदा ॥७३॥
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ॥
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥७४॥
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ॥
महागणेशनयनकुमुदाहलादचन्द्रिका ॥७५॥
भक्तहार्दतमोभेदभानुमद्भानुसन्तति: ॥
वैघ्नदूतिर्विघ्नपूज्या विघ्नेशी विघ्ननाशिनी ॥७६॥
शिवस्नुषा शिवकरी शिष्टेष्टा शिष्टपूजिता ॥
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥७७॥
चिच्छक्ति:चेतनारूपा गजशक्तिर्गजात्मिका ॥
गायत्रीव्याहृतिस्सन्धा द्विजवृन्दनिषेविता ॥७८॥
तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ॥
निस्सीममहिमा नित्ययौवना मदशालिनी ॥७९॥
मदघूर्णितरक्ताक्षी मदपाटलग्ण्डभू: ॥
चन्दनद्रवदिग्धा!ङ्गी चाम्पेयकुसुमप्रिया ॥८०॥
कुशला कोमलाकारा गजलक्ष्मीस्सुसिद्धिदा ॥
सर्वस्वानन्दनिलया वेदैकमार्गतत्परा ॥८१॥
कुमारज्येष्ठमहिला तुष्टि:पुष्टिर्धृतिर्मति: ॥
शान्तिस्स्वस्तिमती कान्ति:नन्दिनी विघ्नघातिनी ॥८२॥
तेजोवती त्रिनयना लोलाक्षी कामरूपिणी ॥
मालिनी हंसिनी माता मलयाचलवासिनी ॥८३॥
सुमुखी नलिनी सुभ्रू: शोभना सुरनायिका ॥
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥८४॥
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता ॥
सिद्धेश्वरी सिद्धमाता सिद्धविद्यायशस्विनी ॥८५॥
स्वाहास्वधा मतिर्मेधा श्रुतिस्मृतिरनुत्तमा ॥
पुण्यकीर्ति: पुण्यलभ्वा पुण्यश्रवणकीर्तना ॥८६॥
पुलोमजार्चिता बन्धमोचिनी बर्बरालका ॥
विमर्शरूपिणी विद्या वियदादिजगत्प्रसू: ॥८७॥
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥
श्रीङ्कारी केवला गुह्या कैवल्यपददायिनी ॥८८॥
त्रिपुरा त्रिजगद्वन्द्‌या त्रिमूर्तिस्त्रिदशेश्वरी ॥
द्वयक्षरी दिव्यगन्धाढया कस्तूरितिलकांचिता ॥८९॥
अजा द्रुहिणतनया सिद्धि: केशार्कसेविता ॥
विश्वगर्भा स्वर्णगर्भा वरदा वागधीश्वरी ॥९०॥
ध्यानगम्या परिछेद्या सिद्धिदासिद्धिविग्रहा ॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ॥९१॥
शक्तिवाण्यर्चिता लीलाक्लृप्तब्रह्माण्डमण्डला ॥
अदृश्यादृश्यरहिता बीजा त्रिवेद्यवर्जिता ॥९२॥
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ॥९३॥
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥
अष्टप्रकृतिभूर्जैत्री लोकयात्राविधायिनी ॥९४॥
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ॥९५॥
बृहती ब्राह्मणी ब्राह्मी ब्राह्मानन्दा गजप्रिया ॥
भाषारूपा बृहत्सेना भावाभावविवर्जिता ॥९६॥
सुखाराध्या शुभकरी शोभना सुलभाकृति: ॥
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ॥९७॥
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥
राज्यलक्ष्मी: कोशनाथा चतुरङ्गबलेश्वरी ॥९८॥
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ॥९९॥
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥
देशाकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ॥१००॥
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥
सर्वोपाधिविनिर्मुक्ता गजाननपतिव्रता ॥१०१॥
संप्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥
विश्वोत्तीर्णा ह्रदाराध्या भुक्तिमुक्तिप्रदायिनी ॥१०२॥
केशाम्बा पञ्चदेवाढया कोमलाङ्गी गुरुप्रिया ॥
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ॥१०३॥
सनकादिसमाराध्या ब्रह्मज्ञानसुसिद्धिदा ॥
चित्कलानन्दकलिका प्रेमरूपा प्रियङ्करी ॥१०४॥
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥
मिथ्याजगदधिष्ठाना मुक्तदा मुक्तिरूपिणी ॥१०५॥
लास्यप्रिया लयकरी लज्जा रंभादिवन्दिता ॥
भवदावसुधावृष्टि: पापारण्यदवानला ॥१०६॥
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥
भाग्याब्धिचन्द्रिका भक्तचित्तकेकीघनाघना ॥१०७॥
रोगपर्वतदंभोलि: मृत्युदारुकुमारिका ॥
बीजलक्ष्मी: ज्ञानसिद्धि: महाग्रासा महाशना ॥१०८॥
धर्मसिद्धिरर्थसिद्धि: कामदा भाग्यदायिनी ॥
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ॥१०९॥
त्रिवर्गदात्री सुभगा त्र्यम्बिका त्रिगुणात्मिका ॥
स्वर्गापवर्गदा शुद्धा हेमवर्णकलेवरा ॥११०॥
ओजोवती द्युतिधरा यज्ञरूपा प्रियंव्रता ॥
दुराराध्या दुराधर्षा मन्दारकुसुमप्रिया ॥१११॥
महती मेरुनिलया पाटलीकुसुमप्रिया ॥
वीराराध्या विराङूपा विरजा विश्वतो मुखी ॥११२॥
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥
हिरण्यपुरुषाराध्या मन्त्रिणीन्यस्तराज्यधू; ॥११३॥
त्रिपुरेशी जगत्सेना निस्त्रैगुण्यपरायणा ॥
कपर्दिनी कलामाला कामधुक्‌ कामरूपिणी ॥११४॥
कलानिधि: काव्यकला रसज्ञा रसशेवधि: ॥
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥११५॥
परंज्योति: परं धाम परमाणु: परात्परा ॥
पद्महस्ता पापहन्त्री परमन्त्रविभेदिनी ॥११६॥
मूर्तामूर्ता नित्यतृप्ता मुनिमानसहंसिका ॥
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥११७॥
ब्राह्मणी ब्रह्मजननी बहुरूपा बुधार्चिता ॥
प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृति: ॥॥
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ॥
विश्रृङ्खला विविक्तस्था वीरमाता वियत्प्रसू: ॥११८॥
विद्यादा मुक्तिनिलया मूलविग्रहरुपिणी ॥
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥११९॥
छन्दस्सारा शास्त्रसारा मन्त्रसारा तनूदरी ॥
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥१२०॥
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ॥
सर्वोपनिषदुद्धुष्टा शान्त्यतीतकलात्मिका ॥१२१॥
गंभीरा गगनान्तस्था गर्विता गानलोलुपा ॥
कल्पनारहिता काष्ठा कान्ता कान्ताङ्कविग्रहा ॥१२२॥
कार्यकारणनिर्मुका कामकेलितरङ्गिता ॥
कनत्कनकताटङका लीलाविग्रहधारिणी ॥१२३॥
अजा क्षयविनिर्मुक्त मुग्धा क्षिप्रप्रसादिनी ॥
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥१२४॥
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ॥
निरामया निरालम्बा स्वात्मारामा सुधास्तुति: ॥१२५॥
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ॥
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥१२६॥
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ॥
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥१२७॥
विस्वग्रासा विद्रुमाभा भुवना भुवनेश्वरी ॥
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ॥१२८॥
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ॥१२९॥
सामगानप्रिया सौम्या विनायककुटुम्बिनी ॥
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ॥१३०॥
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ॥१३१॥
सदोदिता सदातुष्टा तरुणादित्यपाटला ।
दक्षिणा दक्षिणाराध्या दरस्मेरमुखाम्बुजा ॥१३२॥
श्रीप्रदा केवलानर्घ्यकैवल्यपददायिनी ॥
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ॥१३३॥
मनस्विनी मानवती महेशी मङ्गलाकृति: ॥
विश्वमाता जगद्धात्री विशालाक्षी विराटिनी ॥१३४॥
प्रगल्भा परमोदारा परामोदा मनोमयी ॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ॥१३५॥
पञ्चयज्ञप्रिया पञ्चब्रह्ममञ्चाधिशायिनी ॥
पञ्चमी पञ्चभूतेशी पञ्चसंख्य़ोपचारिणी ॥१३६॥
शाश्वतीशाश्वतैश्वर्या शर्मदा शंभु मोहिनी ॥
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ॥१३७॥
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥
मुक्ताफलसमप्रख्या सृष्टिलीलाविनोदिनी ॥१३८॥
सुमङ्गली सुखकरी सुवेषाढया सुवासिनी ॥
सुवासिन्यर्चनप्रीता शोभना शुद्धमानसा ॥१३९॥
बिन्दुतर्पणसन्तुष्टा पूर्वजा वल्लभांबिका ॥
दशसिद्धिसमाराध्या गुणेशी श्रीवशंकरी ॥१४०॥
सिद्धिमुद्रा योगगम्या ज्ञातृज्ञेयस्वरूपिणी ॥
योनिमुद्रात्मयोगेशी त्रिगुणांबा त्रिकोणगा ॥१४१॥
अनघाद्भुतचारित्र्या वाञ्छितार्थप्रदायिनी ।
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ॥१४२॥
अव्याजकरूणामूर्ति: अज्ञानध्वान्तदीपिका ॥
आबालगोपविदिता सर्वानुल्लंघ्यशासना ॥१४३॥
आदिलक्ष्मीर्बिन्दुलक्ष्मीर्मूलमन्त्रसुसिद्धिदा ॥
ओम्कारलक्ष्मीस्सत्‌सिद्धि: प्रकृतिर्मोक्षसिद्धिदा ॥१४४॥
मृतसंजीवनी शान्ति: सम्राज्ञी विश्वभूतिदा ॥
अव्यया पुण्यसन्दात्री विभूति: योगदायिनी ॥१४५॥
आधारलक्ष्मीश्र्श्रीदेवी पद्महस्ताऽभयप्रदा ॥
क्षेमङ्करी सिद्धिदात्री चित्तहर्षविषाददा ॥१४६॥
आशापूरमहालक्ष्मी: मोक्षलक्ष्मीस्सुमुक्तिदा ॥
समृध्यमृतलक्ष्मीश्च सर्वाभीष्टप्रदायिनी ॥१४७॥
हय्यंगवीनहृदया नष्टद्रव्यप्रदायिनी ॥
कल्पकाचार्थसिद्धिश्च मोहिनी गन्धरूपिणी ॥१४८॥
अन्तश्शुद्धि: बाह्यशुद्धि: विराज्ञी योगसिद्धिदा ।
वीरलक्ष्मीस्सर्वसिद्धि: पुत्रदा पुरुषार्थदा ॥१४९॥
अणिमा महिमा चैव गरिमा लघिमा तथा ॥
प्राप्ति: प्राकाम्यमीशत्वसिद्धिर्वश्र्यप्रदायिनी ॥१०५॥
भुक्तिदात्री मुक्तिदात्री भक्तसौभाग्यदायिनी ॥
आभिरूप्यकरा वीरश्रीप्रदा विजयप्रदा ॥१५१॥
सर्ववश्र्यकरी गर्भदोषघ्नी पुत्रपौत्रदा ॥
मेधादा कीर्तिदा शोककहारिणी शत्रुनाशिनी ॥१५२॥
दौर्भाग्यनाशिनी शोकहारिणी शक्तिरूपिणी ॥
प्रतिवादिमुखस्तंभकारिणी हलादकारिणी ॥१५३॥
पराभिचारशमनी रुष्टचित्तप्रसादिनी ॥
परविद्यास्तंभिनी च सर्वसंकष्टनाशिनी ॥१५४॥
तीव्राच ज्वालिनी नन्दा भोगदा कामरूपिणी ॥
उग्रातेजोवती सत्या तथा विघ्नविनाशिनी ॥१५५॥
कामिनी काममालिनी मयूरा वैघ्नकिङ्करी ॥
श्रींकारबीजनिलया श्रीलसद्‌ब्रह्मवल्लभा ॥१५६॥
श्रीमहावाक्यब्रह्यैक्यरूपिणी सर्वसौख्यदा ॥
इत्येतन्नामसाहस्रं कथितं वस्सुरेश्वर ॥१५७॥
रहस्यानां रहस्यंच वल्लभाप्रीतिदायकम्‌ ॥
जपेन्नित्र्यं प्रयत्नेन महासिद्धिपरायण; ॥१५८॥
संपूज्य वल्लभां सिद्धिं जप्त्वा सिद्धिमनुं वरम्‌ ॥
चतुष्षष्टिकोटिलक्ष्मीरष्टसिद्धिस्तथैवच ॥१५९॥
संप्राप्य विपुलान्‌ भोगान्‌ भुक्त्वा सिद्धिप्रसादत: ॥
संप्राप्य वल्लभादेव्या: प्रसादात्स्थानमुत्तमम्‌ ॥१६०॥
स्वानन्दभवनं रम्यं ब्रह्मसायुज्यमाप्नुयात्‌ ॥
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम्‌ ॥१६१॥
विष्णुनामसहस्राच्च शिवनामैकमुत्तमम्‌ ॥
शिवनामसहस्राच्च देव्या नामैकमुत्तमम्‌ ॥१६२॥
देवीनामसहस्राच्च सिद्धिनामैकमुत्तमम्‌ ॥
श्रीसिद्धिनामसाह्स्रं सर्वकांक्षाप्रदायकम्‌ ॥१६३॥
कीर्तनीयं सदा भक्त्या देहिभि: सिद्धिकांक्षिभि: ॥
॥ सिद्धिसहस्रनामस्तोत्रं नाम द्वादश: पटल ॥

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP