शुक्रनीतिः - चतुर्थ अध्याय

प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.


मिश्र प्रकरण
प्रकरण पहिले - सुह्रदादि निरुपण
अथ मिश्रप्रकरणं प्रवक्ष्यामि समासतः ।
लक्षणं सुह्रदादीनां समासाच्छणुताधुना ॥१॥

उत्तम मित्राचे लक्षण
यस्य सुद्रवते चित्तं परदुःखेन सर्वदा ।
इष्टार्थे यततेऽन्यस्य प्रेरितः सत्करोति यः ॥२॥

आत्मस्त्रीधनगुह्यानां शरणं समये सुह्रत्‍ ।
प्रोक्तोत्तमोऽयमन्यश्च द्वित्र्येकपदमित्रकः ॥३॥

शत्रूतेचे लक्षण
अनन्यस्वत्व कामत्वमेकस्मिन्‍ विषये द्वयोः ।
वैरिलक्षजमेतद्वाऽन्येष्टा नाशनकारिता ॥४॥

भ्रात्रभावेऽपि तु द्रव्यमाखिलं मम वै भवेत्‍ ।
न स्यादेतस्य वश्योयं ममैव स्यात्‍ परस्परम्‍ ॥५॥

भोक्ष्येऽखिलमहं चैतद्विनाऽन्यं स्तः सुवैरिणौ ।
द्वेष्टि द्विष्ट उभौ शत्रु स्तश्चैकतरसंज्ञाकौ ॥६॥

राजाची कृत्रिम मित्रता
शूरस्योत्थानशीलस्य बलनीतिमतः सदा ।
सर्व मित्र गूढवैरा नृपा कालप्रतीक्षकाः ॥७॥

भवन्तीति किमाश्चर्य राज्यलुब्धा न ते हि किम्‍ ।
न राज्ञो विद्यते मित्रं राजा मित्रं न कस्य वै ॥८॥

प्रायः कृत्रिममित्रे ते भवतश्च परस्परम्‍ ।
केचित्‍ स्वभावतो मित्राः शत्रवः सन्ति सर्वदा ॥९॥

सहज मित्रता
माता मातृकुलं चैव पिता तत्पितरौ तथा ।
पितृपितृव्यात्मकन्या पत्नी तत्कुलमेव च ॥१०॥

पितृमात्रात्मभगिनीकन्यका सन्ततिश्च या ।
प्रजापालो गुरुश्चैव मित्राणि सहजानि हि ॥११॥

विद्या शौर्य च दाक्ष्यं च बलं धैर्य च पंचमम्‍ ।
मित्राणि सहजान्याहुवर्तयन्ति हि तैर्बुयाः ॥१२॥

सार्थक पुत्र
पुत्रो निर्देशर्क्ती यः स पुत्रोऽन्वर्थनामवान्‍ ।
श्रेष्ठ एकस्तु गुणवान किं शतैरपि निर्गुणैः ॥१३॥

स्वाभाविक शत्रूता
स्वभावतो भवन्त्येते हिंस्त्रो दुर्वृत्त एव च ।
ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी ॥१४॥

आत्मपितृभ्रातरश्च तत्स्मीपुत्राश्च शत्रवः ।

स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तया ॥१५॥

मूर्खः पुत्रः कुवैद्यश्चारक्षकस्तु पतिः प्रभुः ।
चंडश्चंडा प्रजा शत्रुरदाता धनिकश्च धनिकश्च थः ॥१६॥

दुष्टानां नृपतिः शत्रुः कुलटानां पतिव्रता ।
साधुः खलानां शत्रुः स्थान्मूर्खाणां वोधकोरिपुः ॥१७॥

उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।
पयः पानं भुजंगानां विषयैवामृताय न ॥१८॥

मित्र वश होणारा कसा होईल
मित्रं शत्रुं यथायोग्यौ कुर्यात्‍ स्ववशवर्तिनम्‍ ।
उपायेन यथा व्यालो गजः सिंहोऽपि साध्यते ॥१९॥

भूमिष्ठाः स्वर्गमायान्ति वज्रं भिन्दन्त्युपापतः ॥२०॥

एकशीलवयोविद्या जातिव्यसनवृत्तयः ।
साहचर्ये भवेन्मित्रमेभिर्यदि तु साजवैः ॥२१॥

मित्रांसंबंधी वाक्ये कोणती आहेत
त्वत्समस्तु सखा नास्ति मित्रे साम इदं स्मृतम्‍ ।
मम सर्व तवैवास्ति दानं मित्रे सजीवितम्‍ ॥२२॥

मित्रेऽन्यमित्रसुगुणान्‍ कीर्तयेद्‍ भेदनं हितत्‍ ।
मित्रे दण्डो न करिष्ये मैत्रीमेवंविधोऽसि चेत्‍ ॥२३॥

उदासीनाची शत्रूता
यो न संयोजयेदिष्टमन्यानिष्ट मुपेक्षते ।
उदासीनः स न कथं भवेच्छयुः सुसन्धिकः ॥२४॥

शत्रूला दंड
दस्युभिः पीऽनं शत्रोः कर्षणं धनधान्यतः ।
तच्छिद्रदर्शनादुग्रबलैर्नीत्या प्रभीषणम्‍ ॥२५॥

प्राप्तयुद्धानिवृत्तित्वस्नासनं दण्ड उच्यते ।

सर्वोपायेस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथा स्वाभ्यधिका न स्युमित्रोदासीनशत्रवः ॥२६॥

दंडाचे लक्षण
निवृत्तिरसदाचाराद्दमनं दण्डतश्च तत ।
येन संदम्यते जन्तुरुपायो दण्ड एव सः ॥२७॥

स उपायो नृपाधीनः स सर्वस्य प्रभुर्यतः ।

दंडाचे भेद
निर्भर्त्सनं चापमानोऽनशनं बन्धनं तथा ॥२८॥

ताऽनं द्रव्यहरणं पुरान्निर्वासनांकने ।
व्यस्तक्षौरमसद्यानमंच्छेदो वधस्तथा ॥२९॥

युद्धयेते ह्युपायाश्च दण्डसैव प्रभेदकाः ।

जायते धर्मनिरताः प्रजा दण्डभयेन च ॥३०॥

करोदयाधर्षणं नैव तथा चासत्यभाषणम्‍ ।
क्रुराश्च मार्दवं यान्ति दुष्टा दौष्ट्यं त्यजन्ति च ॥३१॥

पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः ।
पिशुना मूकतां यान्ति भयं यान्त्याततायिनः ॥३२॥

करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे ।
अतो दण्डधरो नित्यं स्यान्नृपो धर्मरक्षणे ॥३३॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथ प्रतिपन्नस्य कार्यं भवति शासनम्‍ ॥३४॥

राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः ।
दण्ड एव हि धर्माणां शरणं परमं स्मृतम्‍ ॥३५॥

दण्ड्यस्यादण्डनान्नित्यमदण्ड्यस्य च दण्डनात्‍ ॥३६॥

अतिदण्डाच्च गुणिभिस्त्यज्जते पातकी भवेत ।

राजा आणि प्रजा
प्रसन्नो येन नृपतिस्तदाचरति वै जनः ॥३७॥

लोभाद्‍ भयाच्च कि तेन शिक्षितं नाचरेत्‍ कथम्‍ ।

सुपण्यो यत्र नृपतिधर्मर्मिष्टास्तत्र हि प्रजाः ॥३८॥

महापापी यत्र राजा तत्राधर्मपरो जनः ।

मद्यप्येकश्च भ्रष्टः स्याद्‍ बुद्धाच व्यवहारतः ॥३९॥

कामक्रोधो मद्यतमौ सर्वमद्याधिकौ यतः ।

धनप्राणहरो राजा प्रजायाश्चातिलोभतः ॥४०॥

तस्मादेतत्‍ त्रयं त्यक्त्वा दण्डधारी भवेन्नृपः ।

राष्ट्रंकर्णेजपैनित्यं हन्यते च स्वभावतः ॥४१॥

अतो नृपः सूचितोऽपि विमृशेत्‍ कार्यमादरात्‍ ।

अपराधांचे भेद
कायिको वाचिको मानसिकः सांसत्रिकस्तथा ॥४२॥

चतुविधोऽपराधः स बुद्धयबुद्धिकृतो द्विधा ।

पुनर्द्विंधा कारितश्च तथा ज्ञेयोऽनुमोदितः ॥४३॥

सकृदसकृदभ्यस्तस्वभावैः स चतुर्विधः ।

मानसिक अपराधाची परीक्षा
नेत्रवक्त्रविकाराद्यैर्मावैर्मानसिकंतथा ॥४४॥

क्रियया काचिकं वीक्ष्य वाचिकं क्रूरशब्दतः ।
सांसर्गिकं साहचयैंर्ज्ञात्वा गौरवलाघवम्‍ ॥४५॥

उत्पन्नोत्पत्स्यमानानां कार्याणां दण्डमावहेत्‍ ।

हरेत्‍ पादं धनात्तस्य यः कुर्याद्‍ धनगर्वतः ।
पूर्व ततोऽर्धमखिलं यावज्जीवं तु बन्धनम्‍ ॥४६॥

सहायगौरवाद्‍ विद्यामदाश्च बलदर्पतः ।
पापं करोति यस्तं बन्धयेत्‍ ताडयेत्सदा ॥४७॥

नापराधं तु क्षमते प्रचण्डो धनहारक ॥४८॥

नृपो यदा तदा, लोकः क्षुभ्यते इद्यते परैः ।
अतः सुभागदण्डी स्यात्‍ क्षमावान रंजको नृपः ॥४९॥

अधर्मी राजाला घाबरवावे
अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।
धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥५०॥

यावत्तु धर्मशीलः स्यात्‍ स नृपस्तावदेव हि ।
अन्यथा नश्यते लोको द्रांनृपोऽमि विनश्यति ॥५१॥

सोपायाः कथिता मिश्रे मित्रोदासीनशत्रवः ॥५२॥

दुसरे प्रकरण
कोश निरुपण
एकार्थसमुदायो यः स कोशः स्यात्‍ पृथक्‍ पृथक्‍ ॥१॥

सुखप्रद आणि दुःखप्रद कोश
बलप्रजारक्षणार्थ यज्ञार्थं कोशसंग्रहः ।
परेत्रेह च सुखदो नृपस्यान्यश्च दुःखदः ॥२॥

स्त्रीपुत्रार्थं कृतो यश्च स्वोपभोगाय केवलम्‍ ।
नरकायैव स ज्ञेयो न परत्र सुखप्रदः ॥३॥

सुपात्र आणि अपात्र यांचे धन
अन्यायेनाजितो यस्माद्‍ येन तत्पापभाक्‍ च सः ।
सुपात्रतो गृहीतं यद्दत्तं वा वर्धते च यत्‍ ॥४॥

स्वागमी सद्‍ व्ययी पात्रमपात्रं विपरीतकम्‍ ।
अपात्रस्य हरेत्‍ सर्वं धनं राजा न दोषभाक्‍ ॥५॥

अधर्मशीलनृपतेः सर्वतः संहरेद्धनम्‍ ।
छलाद्‍ बलाद्दस्ययुवृत्या पराराष्ट्राद्धरेत्तथा ॥६॥

त्यक्त्वा नीतिबलं स्वीयप्रजापीडनतो धनम्‍ ।
संचितं येन तत्तस्य सराज्यं शत्रुसादभवेत्‍ ॥७॥

दण्डभूभागशुल्कानामाधिक्यात्‍ कोशवर्धनम्‍ ।
अनापदि न कुर्वीत तीर्थदेवकरग्रहात्‍ ॥८॥

आपत्तीमध्ये कर
यदा शत्रुविनाशार्थं बलसंरक्षणोद्यतः ।
विशिष्ट दण्डशुल्कादि धनं लोकात्तदा हरेत्‍ ॥९॥

धनिकेभ्यो भृति दत्त्वा स्वापत्तौ तद्धनं हरेत्‍ ।
राजा स्वापत्समुत्तीर्णस्तत्‍ स्वं दद्यात्‍ सवृद्धिकम्‍ ॥१०॥

प्रबळ दंडामुळे अनिष्ट
प्रजाऽन्यथा हीयते च राज्यं कोशो नृपस्तथा ।
हीनाः प्रबलदण्डेन सुरथाद्या नृपा यतः ॥११॥

प्रजेचे संरक्षण
बलमूलो भवेत कोशः कोशमूलं बलं स्मृतम्‍ ॥१२॥

बलसंरक्षणात्‍ कोशराष्ट्रवृद्धिररिक्षयः ।
जायते तत्त्रयं स्वर्गः प्रजासंरक्षणेन वै ॥१३॥

व्यापारी काय करतो
मूलैर्व्यवहरन्त्यर्धैर्न वृद्धा वणिजः कचित्‍ ॥१४॥

विक्रीणन्ति महार्धे तु हीनार्धे सञ्चयानी हि ।

संग्रह केलेल्या धनाचेसुद्धा रक्षण
संरक्षयेत्‍ प्रयत्नेन संगृहीतं धनादिकम्‍ ॥१५॥

अर्जने तु महद्‍ दुःखं रक्षणे तच्चतुर्गुणम्‍ ।

क्षणं चोपेक्षितं यत्तद्विनाशं द्राक्‍ समाप्नुयात्‍ ॥१६॥

आर्जकस्यैव दुःखं स्यात्तथाऽर्जित विनाशने ।
स्त्रीपुत्राणामपि तथा नान्येषां तु कथं भवेत्‍ ॥१७॥

कार्यामागील जागृतता
स्वकार्ये शिथिलो यः स्यात्‍ किमन्ये न भवन्ति हि ।
जागरुकः स्वकार्ये यस्तत्सहायाश्च तत्समाः ॥१८॥

मूर्खाचे लक्षण
एकस्मिन्नधिकारे तु यो द्वावधिकरोति सः ।
मूर्खो जीवद्‍ - द्विभार्यच्च ह्यतिविस्त्रम्भवांस्तथा ॥१९॥

महाधनाशो रचलसः स्त्री भिर्निर्जित एव हि ।
तथा यः साक्षितां पृच्छेश्चौरजाराततायिषु ॥२०॥

संरक्षयेत्‍ कृपणवत्‍ काले दद्याद्विरक्तवत्‍ ।
मूर्खत्वमन्यथा याति स्वधनव्ययतोऽपि च ॥२१॥

जकातीचे लक्षण
विक्रेतृक्रेतृतो राजभागः शुल्कमुदाह्रनम्‍ ॥२२॥

शुल्कदेशा हट्टमार्गाः करसीमाः प्रकीर्तिताः ।
वस्तुजातस्यैकवारं शुल्कं ग्राह्यं प्रयत्नतः ॥२३॥

कचिन्नैवासकृच्छुल्कं राष्ट्रेग्राह्यं नृपैश्छत्मत्‍ ।
द्वात्रिंशांशं हरेदाजा विक्रेतुः क्रेतुरेव वा ॥२४॥

विंवांशं वा षोडशांशं शुल्कं मूल्याविरोधकम्‍ ।
न हीनसममूल्याद्धि शुल्कं विक्रेतृतो हरेत्‍ ॥२५॥

लाभं दृष्ट्वा हरेकच्छुल्कं क्रेतृतश्च सदा नृपः ।

व्यापारी, महाजन आणि जमिनदारांवर कर

वार्धुषिकाच्च कौसीदाद्‍ द्वात्रिंशांशं हरेन्नपः ।
गृहाद्याधारभूशुल्कं कृष्टभूमिरिवाहरेत्‍ ॥२६॥

तथा चापणिकेभ्यस्तु पण्यभूशुल्कमाहरेत्‍ ।
मार्गसंस्काररक्षार्थं मार्गगेभ्यो हरेत्‍ फलम्‍ ॥२७॥

सर्वतः फलभुग्‍ भुत्वा दासवत्‍ स्यात्तु रक्षणे ।
इति कोश प्रकरणं समासात्‍ कथितं किल ॥२८॥

तिसरे प्रकरण
विद्या व कला निरुपण
राज्य आणि राज्याची सर्वश्रेष्ठता
यस्याधीनं भवेद्यावत्तद्राष्ट्रंतस्य वै भवेत्‍ ।
कुबेरता शतगुणाधिका सर्वगुणात्ततः ॥१॥

ईशता चाधिकतरा सा नाल्यतपसः फलम्‍ ।
स दीव्यति पृथिव्यां तु नान्यो देवो यतः स्मृतः ॥२॥

यस्याश्रितो भवेल्लोकस्तद्वदाचरति प्रजा ।
भुंक्ते राष्ट्रफलं सम्यगता राष्ट्रकृतं त्वघम्‍ ॥३॥

स्वस्वधर्मपरो लोको यस्य राष्ट्रेप्रवर्तते ।
धर्मनीतिपते राजा चिरं कीर्ति से चाश्नुते ॥४॥

भूमौ यावद्यस्य कीर्तिस्तावत्स्वर्गे स तिष्ठति ।

नरकाचे लक्षण
अकीर्तिरेव नरको नान्योऽस्ति नरको दिवि ॥५॥

नरदेहाद्विना त्वन्यो देही नरक एव सः ।
महत्पापफलं विद्यादाधिव्याधिस्वरुपकम्‍ ॥६॥

धर्मरक्षणाने देशरक्षण
देशधर्मा जातिधर्माः कुलधर्माः सनातनाः ।
मुनिप्रोक्ताश्च ये धर्माः प्राचीना नूतनाश्च ये ॥७॥

ते राष्ट्रगुप्त्यै सन्धार्या ज्ञात्वा यत्नेन सन्नृपैः ।
धर्मसंस्थापनाद्राजा श्रियं कीर्ति प्रविन्दति ॥८॥

मन्यन्ने जाति भेदं ये मनुष्याणां तु जन्मता ॥९॥

त एव हि विजानति पार्थक्यं नामकर्मभिः ।

उत्तमो नीचसंसर्गाद्‍ भवेन्नीचस्तु जन्मना ।
नीचो भवेन्नौत्तमस्तु संसर्गाद्वाऽपि जन्मना ॥१०॥

कर्मणोत्तमनीचत्वं कालतस्तु भवेद्‍ गुणैः ।
विद्याकलाश्रयेणैव तन्नाम्ना जातिरुच्यते ॥११॥

ब्राह्मणाचे कर्म
इज्याध्ययनदानानि कर्माणि तु द्विजन्मनाम्‍ ।
प्रतिग्रहोऽध्यापन च याजनं ब्रह्मेऽधिकम्‍ ॥१२॥

क्षत्रिय आणि वैश्य यांचा धर्म
सद्रक्षणं दुष्टनाशः स्वांशादानं तु क्षत्रिये ।
कृषिगोगुप्तिवाणिज्यमधिकं तु विशां स्मृतम्‍ ॥१३॥

शूद्राचे कर्म
दानं सेवैव शूद्रादेर्नीचकर्म प्रकीर्तितम्‍ ।
क्रियामेदैस्तु सर्वेषां भृतिवृत्तिरनिन्दिता ॥१४॥

गुरुचे लक्षण
योऽधीनविद्यः सकलः स सर्वेषां गुरुर्भवेत्‍ ।
न च जात्याऽनधीतो यो गुरुर्भवितुमर्हति ॥१५॥

विद्या आणि कला यांचे लक्षण
यद्यत्स्याद्वाचिं सम्यक्कर्मविद्याभिसंज्ञकम्‍ ।
शक्तो मूकोऽपि यत्कर्तुं कलासंज्ञ तु तत्स्मृतम्‍ ॥१६॥

वेद आणि उपवेद
ऋग्यजुः साम चाथर्व वेदा आयुर्यनुः क्रमात्‍ ।
गार्न्धश्चैव तत्राणि उपवेदाः प्रकीर्तिताः ॥१७॥

वेदांची सहा अंगे
शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा ।
छन्दः षडंगानीमानि वेदानां कीर्तितानि हि ॥१८॥

दुसर्‍या अठरा विद्या
मीमांसातर्कसांख्यानि वेदान्तो योग्य एवं च ।
इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम्‍ ॥१९॥

अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलंकृतिः ।
काव्यानि देशभाषाऽव - सरोक्तिर्यावनं मतम्‍ ॥२०॥

देशादिधर्मा द्वात्रिशदेता विद्याभिसंज्ञिताः ।

आयुर्वेदाचे लक्षण
विन्दत्यायुर्वेत्ति सम्य - गाकृत्योषधिहेतुतः ।
यस्मिनऋग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥२१॥

धनुर्वेदाचे लक्षण
युद्धशस्त्रास्त्रकुशलो रचनाकुशलो भवेत्‍ ।
यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥२२॥

तंत्र किंवा आगम याचे लक्षण
विविधोनास्यमन्त्राणां प्रयोगाः सुविभेदतः ॥२३॥

कथिताः सोपसंहारस्तद्धर्मनियमैश्च षट्‍ ।
अथर्वणां चोपवेदस्तन्त्ररुपः स एव हि ।

शिक्षणाचे लक्षण
स्वरतः कालतः स्थानात्प्रयत्नानु प्रदानतः ॥२४॥

स्वनाद्यैश्च सा शिक्षा वर्णानां पाठ शिक्षणात्‍ ।

कल्पाचे लक्षण आणि भेद
प्रयोगो यत्र यज्ञानुमुक्तो ब्राह्मणशेषतः ॥२५॥

श्रोतकल्प स विज्ञेयः स्मार्तकल्पस्तथेतरः ।

व्याकरणाचे लक्षण
व्याकृताः प्रत्ययाद्यैश्च धातुसन्धिसमासतः ॥२६॥

शब्दा यत्र व्याकरणमेतद्धि बहुलिंगतः ।

निरुक्ताचे लक्षण
शब्दनिर्वचनं यत्र वाक्यार्थैकार्थसंग्रहः ॥२७॥

निरुक्तं तत्समाख्यानाद्वेदांग श्रोत्रसंज्ञकम्‍ ।

ज्योतिष शास्त्राचे लक्षण
नक्षत्रग्रहमनैः कालो येन विधीयते ॥२८॥

संहिताभिश्च होराभिर्गणितं ज्यौतिषं हि तत्‍ ।

मीमांसाचे लक्षण
यत्र व्यवस्थिता चार्थकल्पना विधिभेदतः ॥२९॥

मीमांसा वेदवाक्यानां सैव न्यायश्च कीर्तितः ।

तर्काचे लक्षण
भावाभावपदार्थानां प्रत्यक्षादि प्रमाणतः ॥३०॥

सविवेकी यत्र तर्कः कणादादि मनं च यत्‍ ।

सांख्याचे लक्षण
पुरुषोऽप्टौ प्रकृतयो विकाराः षोडशेति च ॥३१॥

तत्वादिसंख्यावैशिष्ट्या त्सांख्यमित्य भिधीयते ।

वेदांताचे लक्षण
ब्रह्मैकमद्वितीयं स्यान्नाना नेहास्ति किंचन ॥३२॥

मायिकं सर्वमज्ञानाद्‍ भाति वेदान्तिनां मतम्‍ ।

योगाचे लक्षण
चित्तवृत्तितिरोधस्तु प्राणसंयमनादिभि ॥३३॥

तद्योगशास्त्रं विज्ञेयं यस्मिन्ध्यानसमाधितः ।

इतिहासाचे लक्षण
प्राग्वृत्तकथनं चैक - राजकृत्यमिषादितः ॥३४॥

यस्मिन्स इतिहासः स्यात्पुरावृत्तः स एव हि ।

पुराणाचे लक्षण
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥३५॥

वंशानुचरितं यस्मिन्‍ पुराणं तद्धि कीर्तितम्‍ ।

स्मृतिचे लक्षण
वर्णादिधर्मस्मरणं यत्र वेदाविरोधकम्‍ ॥३६॥

कीर्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्तिता ।

अर्थशास्त्राचे लक्षण
श्रृतिस्मृत्वाविरोधेन राजवृत्तादि - शासनम्‍ ॥३७॥

सुयुक्त्याऽर्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ।

कामशास्त्राचे लक्षण
शशादिभेदतः पुंसामनुकूलादिभेदतः ॥३८॥

पद्यिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः ।
तत्कामशास्त्रं सत्वादेर्लज्य यत्रादि चोथयोः ॥३९॥

शिल्पशास्त्राचे लक्षण
प्रासादप्रतिमाराम - गृहवाप्यादिसंत्कृतिः ।
कथिता यत्र ताच्छल्पशास्त्रमुक्तं महर्षिभिः ॥४०॥

गांधर्ववेदाच्या सात कला
हावभावादि संयुक्तं नर्तनं तु कला स्मृता ।
अनेकवाद्यविकृतौ ज्ञानं तद्वारनं कला ॥४१॥

वस्त्रालंकारसंधानं स्त्रीपुंसोश्च कला स्मृता ।
अनेकरुपाविर्भाव कृतिज्ञानं कला स्मृता ॥४२॥

शय्यास्तरणसंयोग - पुष्पादिग्रथनं कला ।
द्युताद्यनेकक्रीडाभी रञ्जानं तु कला स्मृता ॥४३॥

अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता ।
कलासप्तकमेतद्धि गान्धर्वे समुदाहतम्‍ ॥४४॥

आयुर्वेदाच्या दहा कला
मकरन्दासवादीनं मद्यादीनां कृतिः कला ।
शल्यगूढादृतौ ज्ञानं शिरव्रणव्यधे कला ॥४५॥

हीनादिरससंयोगन्नादिसंपाचनं कला ।
वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥४६॥

पाषाणद्यात्वादिद्रुतिस्मडस्मकरणं कला ।
यावदिक्षुविकारणां कृतिज्ञानं कला स्मृता ॥४७॥

धात्वौषधीनां संयोग - क्रियाज्ञानं कला स्मृता ।
धातुसांकर्यपार्थक्य - करणं तु कला स्मृता ॥४८॥

संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता ।
क्षारनिष्कासनज्ञानं कलासंज्ञं तु तत्स्मृतम्‍ ॥४९॥

कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ।

धनुर्वेदाच्या पाच कला
शस्त्रसंधानविक्षेपः पदादिन्यासतः कला ॥५०॥

संध्यादाताकृष्टिभेर्दर्मल्लयुद्धं कला स्मृता ।

बहुयुद्धन्तु मल्लाना - मशस्त्र मुष्टिमि स्मृतम्‍ ॥५१॥

मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ।

वलदर्पविनाशान्तं नियुद्धं यशसे रिपोः ॥५२॥

न कस्यासीत कुर्याद्‍ वा प्रणान्तं बाहुयुद्धकम्‍ ।

कृतप्रतिकृतैश्चिचत्रैर्बाहुभिश्च सुसंकरैः ॥५३॥

सन्निपातावधातैश्च प्रमादोन्मथनैस्तथा ।
कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥५४॥

कलाऽभिलक्षिते देशे यन्त्राद्यस्मनिपातनम्‍ ।
वाद्यसंकेततो व्यूहरचनादि कला स्मृता ॥५५॥

गजाश्वरथगत्या तु युद्धसंयोजनं कला ।
कलापश्चकमेताद्धि धनुर्वेदागमे स्थितम्‍ ॥५६॥

निरनिराळ्या आठ कला
विविधासनमुद्राभिर्देवतातोषणं कला ।
सारथ्यं च गजाश्वादेर्गतिशिक्षा कला - स्मृता ॥५७॥

मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।
पृथक्कलाचतुष्कन्तु चित्राद्यालेखनं कला ॥५८॥

दुसर्‍या बत्तीस कला
तडागवापीप्रासादसमभृमिक्रिया कला ।
घटयाद्यनेकयन्त्राणां वाद्यानां तु कृतिः कला ॥५९॥

हीनमध्यादिसंयोग - वर्णाद्यै रंजनं कला ।
जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ॥६०॥

नौकरथादियानानां कृतिज्ञानं कला स्मृता ।
सूत्रादिरज्जुकरणं विज्ञानं तु कला स्मृता ॥६१॥

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता ।
वेधादिसरसज्ज्ञानं रत्नानां च कला स्मृता ॥६२॥

स्वर्णादीनां तु याथात्म्य - विज्ञानं च कला स्मृता ।
कृत्रिमस्वर्ण रत्नादि - क्रियाज्ञानं कला स्मृता ॥६३॥

स्वर्णाद्यलंकारकृतिः कला लेपादिसत्कृतिः ।
मार्दवादिक्रियाज्ञानं चर्तणां तु कला स्मृता ॥६४॥

पशुचर्मांगनिर्हार - क्रियाज्ञानं कला स्मृता ।
दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता ॥६५॥

सीवने कुंचुकादीनां विज्ञानं तु कलात्मकम्‍ ।
बाहवादिभिश्च तरणं कलासंज्ञं जले स्मृतम्‍ ॥६६॥

मार्जने गृहभांडादेर्विज्ञानं तु कला स्मृता ।
वस्त्रंसंमार्जनं चैव क्षुरकर्म कले ह्युभे ॥६७॥

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।
सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥६८॥

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।
वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥६९॥

काचपात्रादिकरणविज्ञानं तु कला स्मृता ।
संसेचनं संहरणं जलान्तं तु कला स्मृता ॥७०॥

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।
गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥७१॥

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।
सुयुक्तताडनज्ञान - मपराधिजने कला ॥७२॥

नानादेशीयवर्णानां सुसम्यग्लेखनं कला ।
ताम्बूलक्षादिकृति - विज्ञानं तु कला स्मृता ॥७३॥

आदानमाशुकारित्वं प्रतिदानं चिरक्रिया ।
कलासु द्वौ गुणौ ज्ञयौ दे कले परिकीर्तिते ॥७४॥

चतुः षष्टिकला ह्येताः संक्षपेण निदर्शिताः ।
यां यां कलां समाधित्य तां तां कुर्यात्स एव हि ॥७५॥

प्रकरण चौथे
लोकधर्म निरुपण
चार आश्रम
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यदिः क्रमात्‍ ।
चत्वार आश्रमाश्चैते ब्राह्मणस्य सदैव हि ॥१॥

अन्येषामन्त्यहीनाश्च क्षत्रविट्शूद्रकर्मणाम्‍ ।

हे सर्व कां आहेत ?
विद्यार्थ ब्रह्मचारी स्यात्‍ सर्वेषां पालने गृही ॥२॥

वानप्रस्थ सन्दमने संन्यासी मोक्षसाधने ।

वर्तयन्त्यन्यथा दण्डया या वर्णाश्रमजातयः ॥३॥

पतिव्रता स्त्रियांच्या कर्तव्यांचा निर्देश
संगीतैर्मधुराऽऽलापैः स्वायत्तस्तु पतिर्यथा ।
भवेत्तथाऽऽचरेयुर्वै मायाभिः कामकेलिभिः ॥४॥

मुलांचा मोठेपणा कुठून ?
कदाचिद्‍ बीजमाहात्म्यात्‍ क्षेत्रमहात्म्यतः कचित्‍ ॥५॥

नीचोत्तमत्वं भवति श्रेष्ठत्वं क्षेत्रबीजतः ।

विश्वामित्रश्च वशिष्ठो मतंगो नारदादयः ॥६॥

तपोविशेषैः सम्प्रताप्ता उत्तमत्वं न जातितः ।

आचरण आणि ओळख ह्यासाठी काय करावे ?
स्वस्वजात्युक्तधर्मो यः पूर्वैराचरितः सदा ॥७॥

तमाचरेश्च सा जातिर्दण्ड्या स्यादन्यथा नृपैः ।
जातिवर्णाश्रमात्‍ सर्वान्‍ पृथक्‍ चिन्हैः सुलक्षयेत्‍ ॥८॥

देव प्रतिमा
अपि श्रेयस्करं नृणां देवबिम्बमलक्षणम्‍ ।
सलक्षणं मर्त्यबिम्बं न हि श्रेयस्करं सदा ॥९॥

सात्विकी राजसी देवप्रतिमा तामसी त्रिधा ।
विष्णवादीनां च या यत्र योग्या पूज्या तुतादृशी ॥१०॥

सात्विक प्रतिमेचे लक्षण
योगमुद्रान्विता स्वस्था वराभयकरान्विता ।
देवेन्द्रादिस्तुतनुता सात्विकी सा प्रकीर्तिता ॥११॥

राजस प्रतिमेचे लक्षण
तिष्ठन्ती वाहनस्था वा नानाभरणभूषिता ।
या शस्त्रास्त्राभयवर - करा सा राजसी स्मृता ॥१२॥

तामस प्रतिमेचे लक्षण
शस्त्रास्त्रैर्दैत्यहन्यी या ह्राग्ररुपधरा सदा ।
युद्धाभिनन्दिनी सा तु तामसी प्रतिमोच्यते ॥१३॥

प्रकरण पाचवे
राजधर्म निरुपण
पक्षपाताचे कारण
पक्षपाताधिरोपस्य कारणानि च पञ्च वै ।
रागलोभभयद्वेषा वादिनोश्च रहः श्रुतिः ॥१॥

राजासाठी निर्देश
यस्त्वधर्मेण कार्याणि मोहात्‍ कुर्यान्नराधिपः ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥२॥

अस्वर्ग्या लोकनाशाय परानीक भयावहा ॥३॥

आयुर्बीजहरी राज्ञामस्ति वाक्ये स्वयंकृति ।

सभासदाचे लक्षण
व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः ।
रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ॥४॥

निरालसा जितक्रोध कामलोभाः प्रियंवदाः ।
राज्ञा नियोजितव्यास्ते सभ्याः सर्वासु जातिषु ॥५॥

निर्णय कोणाकडून करावा
कीनाशाः कारुकाः शिल्पिकुसीदिधजिनर्तकाः ।
लिंगिनस्तस्कराः कुर्युः स्वेन धर्मेण निर्णयम्‍ ॥६॥

अशक्यो निर्णयो ह्यन्यैस्तज्जैरेव तु कारयेत्‍ ।

तपस्विनां तु कार्याणि त्रैविद्यैरेव काययेत्‍ ॥७॥

मायायोगाबिदां चैव न स्वयं कोपकारणात्‍ ।

सम्यग्विज्ञानसम्पन्नो नोपदेशं प्रकल्पयेत्‍ ॥८॥

उत्कृष्टजातिशीलानां गुर्णाचार्यतपस्विनाम्‍ ।

अनियुक्तो नियुक्तो धर्मज्ञो वस्तुमर्हति ।
दैवी वाचं स वदति यः शास्त्रमुपजीवति ॥९॥

सभेत जाण्याचे नियम
सभा वा न प्रवेष्टव्या वक्तव्यं सा समञ्जसम्‍ ।
अब्रुवन्‍ विब्रुवंश्चापि नरो भवति किल्बिषी ॥१०॥

निर्णय करण्यास समर्थ पुरुषांचे लक्षण
एकं शास्त्रधीयानो न विन्द्यात्‍ कार्यनिर्णयम्‍ ।
तस्माद्‍ ब्रह्मागमः कार्यो विवादेषूत्तमो नृपैः ॥११॥

धर्माचे लक्षण
सब्रूते यं स धर्मः स्यादेको वाऽध्यात्मचिन्तकः ।

धर्माधिकरणाच्या लक्षणाचा निर्देश
धर्मशास्त्रानुसारेण ह्यार्थशास्त्रविवेचनम्‍ ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत्‍ ॥१२॥

व्यवहार पदाचे कथन
स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः ॥१३॥

आवेदयति चंद्राज्ञे व्यवहारपद हि तत्‍ ।

राजा किंवा राजपुरुष यांनी स्वतः व्यवहार करण्याचा निषेध
नोत्पादयेत्‍ स्वयं कार्य राजा नाप्यस्य पुरुषः ॥१४॥

न रागेण न लोभेत न क्रोधेन ग्रसेन्नृपः ।
परैरप्रापितानर्थान्न चापि स्वमनीषया ॥१५॥

पन्नास छळांचे वर्णन
पथिभंगी पराक्षेपी प्राकारोपरिलंघकः ॥१६॥

निपामस्य विनाशी च तथा चायतनस्य च ।
परिखापूरकश्चैच राजच्छिद्र प्रकाशकः ॥१७॥

अन्तः पुरं वासगृहं भाण्डागारं महानसम्‍ ।
प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते ॥१८॥

विण्मूत्रश्लेष्मवातानां श्रेप्ता कामान्‍ नृपाग्रतः ।
पर्यकांसनबन्धी चाप्यग्रस्थानविरोधकः ॥१९॥

नृपातिरिक्तवेषश्च विधृतः प्रतिशेत्तु यः ।
यश्चापद्वारेण विशेदवेलायां तथैव च ॥२०॥

शय्यासने पादुके च शयनास नरोहणे ।
राजन्यासन्नशयने यस्तिष्ठति समीपतः ॥२१॥

राज्ञो विद्विष्टसेवी चाप्यदत्तविहितासनः ।
अन्यवस्त्राभरणयोः स्वर्णस्य परिधायकः ॥२२॥

स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः ।
अनियुक्तप्रभाबी च नृपाक्रोशक एवं च ॥२३॥

एकवासास्तथाऽभ्यक्तो मुक्तकेशोऽवगुण्ठितः ।
विचित्रितांग स्त्रग्वी च परिधान विधूनकः ॥२४॥

शिरः प्रच्छादकश्चैव च्छिद्रान्वेषणतत्परः ।
आसंगी मुक्तकेशश्च घ्राणकर्णाक्षिदर्शकः ॥२५॥

दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः ।
राज्ञः समीपे पश्चाशच्छलान्येतानि सन्ति हि ॥२६॥

दहा अपराधांचे वर्णन
आज्ञोल्लंघनकारित्वं स्त्रीवधो वर्णसंकरः ।
परस्त्रीगमनं चौर्यं गर्भश्चैव पति बिना ॥२७॥

वाक्यारुष्यमनाच्याद्यं दण्डपारुष्यमेव च ।
गर्भस्य पातनं चैवेत्यपराधा दशैव तु ॥२८॥

राजाला माहित असणारे बावीस विवादांचे वर्णन
उत्कृती सस्यधाती चाप्यग्निदश्च तथैव च ।
राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस्तथा ॥२९॥

तन्मन्त्रस्य प्रभेत्ता च बद्धस्य च विमोचकः ।
अस्वामिविक्रयं दानं भागं दण्ड विचिन्वति ॥३०॥

परहाघोषणाच्छावी द्रव्यमस्वामिकं च यत्‍ ।
राजावलीठद्रव्यं च यच्चैवांगविनाशकम्‍ ॥३१॥

द्वाविंशति पदान्याहुर्नृपज्ञेयानि पण्डिताः ।

दंडयोग्य वादीच्या लक्षणांचा निर्देश
उद्धतः क्रूरवारवेषो गवितश्चण्ड एवं हि ॥३२॥

सहासनश्चातिमानीवादी दण्डमवाप्नुयात्‍ ।

आवेदन पत्राचे लक्षण
आणि सर्वांना बोधप्रद वाटेल अशा उत्तराचा निर्देश
अर्थिना कथितं राज्ञे तदावेदनसंज्ञकम्‍ ॥३३॥

कथितं प्राडिवाकादौ सा भाषाऽखिलबोधिनी ।
स पूर्वपक्षः सभ्यादिस्तं विमृश्य यथार्थतः ॥३४॥

अर्थितः पूरयेद्धीनं तत्साक्ष्यमधिकं त्यजेत्‍ ।
वादिनश्चिन्हितं साक्ष्यं कृत्वा राजा विमुद्रयेत्‍ ॥३५॥

अशोधयित्वा पक्षं ये ह्युत्तरं दापयन्ति तान्‍ ।
रागाल्लोभाभ्दयाद्वापि स्मृत्यर्थे वाधिकारिणः ॥३६॥

सभ्यादीन्‍ दण्डयित्वा तु ह्यधिकारान्निवर्तयेत्‍ ।

ग्राह्याग्राह्यं विवादं तु सुविमृश्य समाश्रयेत्‍ ॥३७॥

सञ्जातपवपक्षं तु वादिनं सन्निरोधयेत्‍ ।
राजाज्ञया सत्पुरुषैः सत्यवाग्भिर्मनौरैहरैः ॥३८॥

निरालसेंगितज्ञैश्च दृढशस्त्रास्त्रधारिभिः ।

शंकाऽसतां तु संसर्गादनुभूतकृतेस्तथा ।
होढाभिदर्शनात्तत्त्वं विजानाति विचक्षणः ॥३९॥

प्रतिनिधी बनविण्याचा निर्देश
व्यवहारानभिज्ञेन ह्यन्यकार्याकुलेन च ॥४०॥

प्रत्यर्थिनाऽथिना तज्ज्ञः कार्यः प्रतिनिधीस्तदा ।

यः कश्चित्कारयेत्‍ किश्चिन्नियोगाद्‍ येन केनचित्‍ ॥४१॥

तत्तेनैव कृतं ज्ञयमनिवर्त्य हि तत्स्मृतम्‍ ।

कोणत्या स्त्रीला न्यायालयात बोलावले जाऊ शकते ?
तदधीनकुटुंबिन्यः स्वैरिण्यो गणिकाश्च याः ॥४२॥

निष्कुला याश्च पतितास्तासामाव्हानमिस्यते ।

विवादाच्या साधनांची परीक्षा करण्याचा निर्देश
स्वपुष्टौ राजपुष्टौ वा स्वभृत्या पुष्टरक्षकौ ।
ससाधनौ तत्वमिच्छुः कूटसाधनशंकया ॥४३॥

मोहाद्वा यदि वा शाठ्याद्‍ यन्तोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वा तत्प्रश्नैर्ग्राह्यं द्वयोरपि ॥४४॥

उत्तराचे भेद
सत्यं मिश्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश्चेवमुत्तरं स्याच्चतुविधम्‍ ॥४५॥

सत्य उत्तर
अंगीकृतं यथार्थ यद्‍ वाद्युक्तं प्रतिवादिना ।
सत्योत्तरं तु तञ्ज्ञेयं प्रतिपत्तिश्च सा स्मृता ॥४६॥

मिथ्या उत्तर
श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।
अर्थतः शब्दतो कपि मिथ्या तज्ज्ञेयमुत्तरम्‍ ॥४७॥

मिथ्यैतन्नाभिजानामि तदा तत्र नसन्निधिः ।
अजातश्चास्मि तत्काले इति मिथ्या चतुविधम्‍ ॥४८॥

प्रत्यवस्कन्दन उत्तर
अथिना लिखितो हार्थः प्रत्यर्थी यदिर्द्धतं तथा ।
प्रपद्य कारणं ब्रुयात्‍ प्रत्यवस्कन्दनं हि तत्‍ ॥४९॥

पूर्वन्यायविधि उत्तर
अस्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा ।
जितोऽहमिति चेद्‍ ब्रुयात्‍ प्राड्न्यायः स उदाह्यतः ॥५०॥

जयपत्रेण सम्यैर्वा साक्षिभिर्भावयाम्यहम्‍ ।
मयाजितः पूर्वमिति प्राड्न्यायस्त्रिविधिः स्मृतः ॥५१॥

अन्योऽन्ययोः समक्षं तु वादिनोः पक्षयुत्तरम्‍ ।
न हि गृह्यन्ति ये सभ्या दण्डयास्ते चौरवत सदा ॥५२॥

साक्षीदाराचे लक्षण आणि भेद
स्वेतरः कायविज्ञानी यः स साक्षी त्वनेकधा ॥५३॥

द्वष्टार्थश्च श्रुतार्थश्च कृतश्चैवाऽकृती द्विधा ।

अथिप्रत्यर्थिसान्निध्यादनुभूतं तु प्राज्‍ यथा ॥५४॥

दशनैः श्रवणैर्येन स साक्षी तुल्यबाग्‍ यदि ।

यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च नित्यशः ॥५५॥

सुदीर्घेणामि कालेन स वे साक्षित्वमर्हति ।

अनुभूतः सत्यवाग्‍ यः सैकः साक्षित्वमर्हति ॥५६॥

उभयानुमतः साक्षी भवत्येकोऽपि धमावत्‍ ।

द्वेधे बहुनां वचनं समेषु गुणिनां वचः ॥५७॥

तत्राधिकगुणानां च गृण्हीयाद्वचनं सदा ।

यत्रानियुक्तोऽपीक्षेत श्रृणुयाद्वपि किञ्चन ।
पृष्ठस्तत्रापि स ब्रूयाद्‍ यथादृष्टं यथाश्रुतम्‍ ॥५८॥

सत्य साक्षी सर्वोत्तम
सत्यं साक्ष्यं ब्रूवन्‍ साक्षी लोकानाप्नोति पुष्कलान्‍ ।
इह चानुत्तमां कीर्ति वागेषा ब्रह्मपूजिता ॥५९॥

सत्येन पूजते साक्षी धर्मः सत्येन वर्धते ।
तस्मात सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥६०॥

आत्मा उत्तम साक्षी
आत्मव ह्यात्मनः साक्षी गतिरात्मैव ह्यात्मनः ।
मावमंस्थास्त्वमात्मानं नृणां साक्षित्वमुत्तमम्‍ ॥६१॥

पाप कोण पहातो ?
मन्यते यै पापकारी न कश्चित्‍ पश्यतीति माम्‍ ।
तांश्च देवाः प्रपश्यन्ति तथा ह्यन्तरपुरुषः ॥६२॥

प्रमाण हेतू मानवी आणि दैवी क्रिया
यद्येके मानुषीं ब्रुयादन्यो ब्रूयात्तु दैविकीम्‍ ।
मानुषीं तत्र गृण्हीयान्न तु दैवी क्रिया नृपाः ॥६३॥

यद्येकदेशप्राप्ताऽपि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णादि दैविकी वदतां नृणाम्‍ ॥६४॥

वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न ।
अन्यस्वमन्यहस्तेषु चौयाद्यैः किन्न दृश्यते ॥६५॥

समर्थः सन्त ददाति गृहीतं धनिकाद्धनम्‍ ।
राजा सन्दापयेत्तस्मात्‍ सामदण्डविकर्षणैः ॥६६॥

अदत्तं यश्च गृण्हाति सुदत्तं पुनरिच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता ॥६७॥

खोटी वस्तू विकणार्‍याला शिक्षा देण्याचा निर्देश
कूटपण्यस्त विक्रेता स दण्ड्यश्चौरवत्‍ सदा ॥६८॥

लोकप्रचारैरुत्पन्नौ मुनिभिर्विधृतः पुरा ।
व्यवहारोऽनन्तपथः स वस्तु नैव शक्यते ॥६९॥

उक्तं राष्ट्रप्रकरणं समासात्‍ पञ्चम तथा ।
अत्रानुक्ता गुणा दोषास्ते लोकशास्त्रतः ॥७०॥

प्रकरण सहावे
दुर्ग निरुपण
ऐरिण दुर्गाचे लक्षण
षठं दुर्गप्रकरणं प्रवक्ष्यामि समासतः ।
स्वातकष्टकपाषार्णेर्दुष्पथं दुर्गमैरिणम्‍ ॥१॥

अत्यंत श्रेष्ठ दुर्गाचे लक्षण
शूरस्य सैन्यदुर्गस्य सर्वं दुर्गमिव स्थलम्‍ ॥२॥

युद्धसम्भारपुष्टानि राजा दुर्गाणि धारयेत्‍ ।
धन्यवीरास्त्रापुष्टानि कोषपुष्टानि वै तथा ॥३॥

सहायपुष्टं यद दुर्गं तत्तु श्रेष्टतरं मतम्‍ ।
सहायपुष्टदुर्गेष विजयो निश्चयात्मकः ॥४॥

यद्यत्सहायपुष्टं तु तत्सर्वं सफल भवेत्‍ ।
परस्परानुकूलं तु दुर्गाणां विजयप्रदम्‍ ॥५॥

सातवे प्रकरण
सेना निरुपण
सेनेचा प्रभाव
सैन्याद्विना नैव राज्यं न धनं पराक्रमः ।
बलिनो वशगाः सर्वे दुर्बलस्य च शत्रवः ॥१॥

भवन्त्यल्पजनस्यापि नृपस्य तु न किं पुनः ।

सहा प्रकारच्या बलांचा निर्देश
शारीरं हि बलं शौर्यबलं सैन्यबलं तथा ॥२॥

चतुर्थमास्त्रिकबलं पञ्चम धीबलं स्मृतम्‍ ।
षष्ठमादुर्बलं त्वेतैरुपेतो विष्णुरेव सः ॥३॥

न बलेन विनाप्यल्पं रिपुं जेतुं क्षमः सदा ।
देवासुरनरास्त्वन्योपायैर्नित्यं भवन्ति हि ॥४॥

बलमेव रिपोर्नित्यं पराजयकरं परम्‍ ।
तस्माद्बलमभेद्यं तु धरयेद्यत्नतो नृपः ॥५॥

सैन्य बलांचे भेद
सेनाबलन्तु द्विविधं स्वीयं मैत्रं च तद्‍ द्विधा ।
मौलसाद्यस्कभेदाभ्यां सारासारं पुनर्द्विधा ॥६॥

सेनेचे शारीरिक बल वाढविण्याचे उपाय
समैनियुद्धकुशलैर्व्यायामैर्नति भिस्तथा ॥७॥

वर्धयेद्वाहुयुद्धार्थ भोज्यैः शारीरकं बलम्‍ ।

शौर्यबल वाढविण्याचे उपाय
मृगयाभिस्तु व्याघ्राणां शस्त्रास्त्राभ्यासतः सदा ॥८॥

वर्धयेच्छुर संयोगात्‍ सम्यक्‍ शौर्यबलं नृपः ।

सेनाबल, आस्त्रिक आणि बुद्धिबळ वाढविण्याचे उपाय
सेनाबलं सुभृत्या तु तपोभ्यासैस्तथा स्त्रिकम्‍ ॥९॥

वर्धयेच्छास्त्रचतुर - संयोगाद्‍ धीबलं सदा ।

आयुर्बलाचे लक्षण
सत्क्रियाभिश्चिरस्थायि नित्यं राज्यं भवेद्‍ यथा ॥१०॥

स्वगोत्रे तु तथा कुर्यात्तदायुर्बलमुच्यते ।
यावद्‍ गोत्रे राज्यमस्ति तावदेव स जीवति ॥११॥

युद्धासाठी उत्तम देशाचे लक्षण
यस्मिन देशे यथाकालं सैन्यव्यायामभूमयः ॥१२॥

परस्य विपरीताश्च स्मृतो देशः स उत्तमः ।

युद्धासाठी मध्यम देशाचे लक्षण
आत्मनश्च परेषां च तुल्यव्यायामभूमयः ॥१३॥

यत्र मध्यम उद्दिष्टो देशः शास्त्रविचिन्तकैः ।

युद्धासाठी अधम देशाचे लक्षण
अरातिसैन्य व्यायामसुपर्याप्तमहीतलः ॥१४॥

आत्मना विपरीतश्च स वै देशोऽधमः स्मृतः ।

मंत्राच्या सहागुणांच्या नांवाचा निर्देश
संधिं च विग्रहं यातमासनं च समाश्रयम्‍ ॥१५॥

द्वैधीभावं च संविद्यान्मन्मस्यैतांस्तु षड्गुणान्‍ ।

संधीचे लक्षण
याभिः क्रियाभिर्बलपान्‍ मित्रतां याति वैरिषु ॥१६॥

सा क्रिया सन्धिरित्युक्ता विमृशेत तां तु यत्नतः ।

विग्रहाचे लक्षण
विकर्षितः सन्‍ वाऽधीनो भवेच्छत्रुस्तु येन वै ॥१७॥

कर्मणा विग्रहस्तं तु चिन्तयेन्मंत्रिभिर्नृपः ।

यान आणि आसन यांचे लक्षण
शत्रुनाशार्थगमनं यानं स्वाभीष्टसिद्धये ॥१८॥

स्वरक्षणं शत्रुनाशो भवेत्‍ स्थानात्तदासनम्‍ ।

समाश्रय आणि द्वैधीभाव यांचे लक्षण
यैर्गुप्तो बलवान्‍ भूयाद्‍ दुर्बलोऽपि स आश्रयः ॥१९॥

द्वैधीभावः स्वसैनानां स्थापनं गुलमगुल्मयोः ।

उपहार रुपाची संधीची सर्वश्रेष्ठतेचा निर्देश
एक एवोपहारस्तु सन्धिरेष मतो हितः ॥२०॥

उपहारस्य भेदास्तु सर्वे ये मैत्रवर्जिताः ।

अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्तते ॥२१॥

उपहारदृते यस्मान्‍ सन्धिरन्यो न विद्यते ।

संधीचे अवसराचे आणि त्याच्या फायद्याचे निर्देश
संघामवान्‍ यथा वेणुनिविडैः कण्टकैर्वृतः ॥२२॥

न शक्यते समुच्छेत्तु वेणुः संघातवांस्तथा ।

युद्ध केव्हा करावे
आपन्नोऽभ्युदयाकांक्षी पीड्यमानः परेण वा ॥२३॥

देशकालबलोपेतः प्रारभेत च विग्रहम्‍ ।

विग्रह आणि कलह
प्रहनिबलमित्रं तु दुर्गस्थं शत्रुमागतम्‍ ॥२४॥

अत्यन्तविषयासक्तं प्रजाद्रव्यापहारकम्‍ ।
भिन्नमंत्रिबलं राजा पीडयेत्‍ परिवेष्ट्यन्‍ ॥२५॥

विग्रहः स च विज्ञेयो ह्यन्यश्च कलहः स्मृतः ।

बलवान शत्रूबरोबर विग्रह करु नये
बलीयसाऽत्यल्पबलः शूरेण न च विग्रहम्‍ ॥२६॥

कुर्याद्धि विग्रहे पुंसां सर्वनाशः प्रजायते ।

द्वैधीभावाचे लक्षण
अनिश्चितोपायकार्यः समयानुचरो नृपः ।
द्वैधीभावेन वर्तेत काकाक्षिबदलक्षितम्‍ ॥२७॥

प्रदर्शयेदन्यकार्यमन्यमालम्बयेच्च वा ।

सदुपायैश्च सन्मंत्रैः कार्यसिद्धिरथोद्यमैः ॥२८॥

भवेदल्पजनस्यापि किं पुनर्नृपतेर्नहि ।

उपायाची महत्ता
अयोऽभेदद्यमुपायेन द्रवतामुपनीयते ॥२९॥

लोकप्रसिद्धमेवैतद्‍ वारि वन्हेनियामकम्‍ ।
उपायोपगृहीतेन तेनैतत्‍ परिशोष्यते ॥३०॥

उपायेन पदं मूर्ध्नि न्यस्यते मत्तहस्तिनाम्‍ ।

राजानं चावियोद्धारं ब्राह्मणं चाप्रवासिनम्‍ ॥३१॥

भूमिरेतो निर्गिलति सर्पो बिलशयानिव ।

ब्राह्मणस्यापि चापत्तौ क्षत्र्यधर्मेण वर्ततः ॥३२॥

प्रशस्तं जीवितं लोके क्षत्र हि ब्रह्मसंभवम्‍ ।

भर्तुरर्थे च यः शूरो विक्रमेद्वाहिनीमुखे ॥३३॥

भयान्न विनिवर्तेत तस्य स्वर्गो ह्यनन्तकः ।

आहवे निहतं शूरं न शोचेत कदाचन ॥३४॥

निर्मुक्तं सर्वपापेभ्यः पूतो याति सलोकताम्‍ ।

वराप्सरः सहस्त्राणि शूरमायोधने हतम्‍ ॥३५॥

त्वरमाणाः प्रधावन्ति मम भर्ता भवेदिति ।

एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ॥३६॥

चत्वार आश्रमास्तस्य यो युद्धे न पलायते ।

न हि शौर्यात्‍ परं किंचित्‍ त्रिषु लोकेषु विद्यते ॥३७॥

शूरः सर्वं पालयति शूरे सर्वं प्रतिष्ठितम्‍ ।

कार्याला नष्ट न करण्याचा निर्देश
अवमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ॥३८॥

स्वकार्यं साधयेत्‍ प्राज्ञः कार्यध्वंसो हि मूर्खता ।

कूटस्वर्णमहादानैर्भेदयित्वा द्विषाद्वलम्‍ ॥३९॥

नित्यविस्त्रंभसंसुप्तं प्रजागरकृतश्रमम्‍ ।
विलोभ्यापि परानीकमप्रमत्तो विनाशयेत्‍ ॥४०॥

तत्सहायबलं नैव व्यसनाप्तमपि कचित ।

स्वसमीपतरं राज्यं नान्यस्माद्‍ ग्रह्येत्‍ क्कचित ॥४१॥

विजिता च रिपूनेवं समादद्यात्‍ करं तथा ।
राज्यांशं वा सर्वराजं नन्दयति तत्‍ प्रजाः ॥४२॥

सत्कृतान्नियमान्‍ सर्वान्‍ यदा सम्पालयेन्नृपः ॥४३॥

तदैव नृपतिः पूज्यो भवेत्‍ सर्वेषु नान्यथा ।

यस्यास्ति नियतं कर्म नियतः सदग्रहो यदि ॥४४॥

नियतोऽसद ग्रहोत्यागो नृपत्वं सोऽश्नुते चिरम्‍ ।

शुक्रनीति - साराच्या चिंतनाचे फळ
शुक्रोक्तनीतिसारं यश्चिन्तयेरनिशं सदा ।
व्यवहारधुरे वोढूंस शक्तो नृपतिर्भवेत्‍ ॥४५॥

शुक्रनीति समान दुसरी नीति नाही याचा निर्देश
न कवेः सदृशी नीतिस्त्रिषु लोकेषु विद्यते ।
काव्यैव नीतिरन्या तु कुनीतिर्व्यवहारिणाम्‍ ॥४६॥

नाश्रयन्ति च ये नीति मन्दभाग्यास्तु ते नृपाः ।

कातर्याद्धनलोभाद्वा स्युर्वै नरकभाजनाः ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP