भाद्रपदमास: - ज्येष्ठापूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशुक्लाष्टम्यां ज्येष्ठापूजनविधि: ॥

तत्र यस्मिन्दिने मध्याह्नादूर्ध्वं किञ्चिदपि ज्येष्ठानक्षत्रं भवेत तद्दिने ज्येष्ठापूजनम्‌ । तत्पूर्वदिवसेऽनुराधानक्षत्रे आवाहनम्‌ । पूजनात्‌ परदिने मूलनक्षत्रे विसर्जनम्‌ । इदं त्रिदिनात्मकं वतम्‌ । तत्पूजनं स्वस्वकुलाचारानुसारेण । केचित प्रतिमादौ, चित्रादौ, मृन्मय्यां मूर्तौ कुर्वन्ति चित्तपावनास्तु जलाशयसमीपस्था: क्षुद्रा: शिल: पञ्च सप्त वा आनीय, तासु आवाहनं पूजनं च कृत्वा, विसर्जनान्ते ता: शिला: पूर्वस्थाने स्थापयन्ति । प्रथमदिने आचम्य देशकालौ सङ्कीर्त्य, अद्य पू० प्राप्त्यर्थं अनुराधानक्षत्रे ज्येष्ठादेव्या आवाहनं पञ्चोपचारपूजनं च करिष्ये । एह्ये हि त्वं महाभागे सुरासुरनमस्कृते । ज्येष्ठा त्वं सर्वदेवानां मत्समीपगता भव ॥ इति मन्त्रेणावाह्य पूजयेत । तस्यां रात्रौ जागरणाद्युत्सवं यथाकुलाचारं कुर्यात्‌ ॥ अथ पूजाविधि: ॥ द्वितीयदिने मध्याह्ने आचम्य देशकालौ सङकीर्त्य, मम सकुटुम्बस्य सपरिवारस्य अलक्ष्मीनिरसनपूर्व कधनधान्यपुत्रपौत्रसौभाग्याद्यभिवृद्धिद्वारा श्रीज्येष्ठादेवीप्रीत्यर्थं भाद्रपदशुक्लपक्षे ज्येष्ठानक्षत्रे यथामिलितषोडशोपचारद्रव्यै: ज्येष्ठादेवीपूजनं करिष्ये । तदङ्गं गणपतिपूजनं आसनविधिं कलशघण्टापूजनं च करिष्ये । श्रीमहागणपतये नम: । इति मन्त्रेण पूजां कृत्वा, वक्रतुण्ड० इति प्रार्थयेत्‌ । पृथ्वि त्व० । कलश० । आगमा० । कलशं घण्टां च सम्पूज्य, अपवि० पूजासम्भारान्‌ प्रोक्षेत्‌ । अथ ध्यानम्‌ । त्रिलोचनां शुक्लदन्तीं बिभ्रतीं काञ्चनीं तनुम्‌ । विरक्तां रक्तनयनां ज्येष्ठा ध्यायामि सुन्दरीम्‌ ॥ श्रीज्येष्ठादेव्यै नम: ज्येष्ठादेवीं ध्यायामि ॥ श्वेतसिंहासनस्था त्वं श्वेतवस्त्रैरलङ्कृता । वरदं पुस्तकं पात्रं बिभ्रती वै नमो नम: ॥ आसनं० ॥ ज्येष्ठे श्रेष्ठे तपोनिष्ठे धर्मिष्ठे सत्यवादिनि । समुद्रमथनोत्पन्ने पाद्यं गृह्ल नमोऽस्तु के ॥ पाद्यं० ॥
श्रीखण्डकर्पूरयुतं तोयं पुष्पेण संगुतम्‌ । गृहाणार्ध्यं मया दत्तं ज्येष्ठादेवि नमोऽस्तु ते ॥ अर्ध्यं० ॥ ज्येष्ठायै ते नमस्तुभ्यं श्रेष्ठायै ते नमो नम: । शर्वायै ते नमस्तुभ्यं शाङ्कूर्यै ते नमो नम: ॥ आचमनीयं० ॥ पयो दधि घृतं चैव क्षौद्रशर्करयान्वितम्‌ । पञ्चामृतं मयाऽऽनीतं स्नानं गृह्ल सुरेश्वरि ॥ पञ्चामृतस्नानं० ॥ मन्दाकिन्या: समानीतं हेमाम्भोरुहवासितम्‌ । स्नानार्थं ते मया दत्तं स्नानं कुरु जगन्मये ॥ स्नानं० ॥ पञ्चोपचारपूजां कृत्वा अभिषेक: । सूक्ष्मतन्तुभवे श्वेते धौते निर्मलवारिणा । वारणे लोकलज्जाया वाससी प्रति० ॥ वस्त्रयुग्मं स० ॥ आचमनीयं० ॥ हरिद्रां कुङ्कुमं चैव कण्ठसूत्रं च ताडकम्‌ । सिन्दूरं कज्जलं चारू षट्‌ सौभाग्यं गृहाण भो: ॥ सौभाग्यद्रव्यं० ॥ श्रीखण्डं चन्द० चन्दनं० ॥ अक्षताश्च सु० अक्षतान्‌० ॥ नूपुरी मेखला काञ्ची कङ्कणानि सुशोभने । नासिकायां मया दत्ता मुक्ताकाञ्चनसंयुता ॥ भूषणानि० ॥ चम्पकादिसुगन्धीनि मालत्या० पुष्पाणि स० ॥ वनस्पतिर० धूपमा० ॥ आज्यं च वर्ति० दीपं द० ॥ गोधूमपिष्टशाल्यादितण्डुलानां च कारयेत्‌ । कृत्वा प्रसृतिमात्रास्तु पूरिका घृतपाचिता: ॥ शाल्योदनं सूपयुक्तं दधि दुग्धं घृंत तया । नानाव्यञ्जनसंयुक्तं नैवेद्यं प्र० ॥ नैवेद्यं० ॥ उत्तरापोशनं) ॥ करोद्वर्तनं० ॥ इदं फलं म० फलं० ॥ पूगीफलं० ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० ॥ यानि कानि० प्रदक्षिणां० ॥ अन्यथा शर० नमस्कारान्‌० ॥ शार्ङ्गबाणाब्जखड्गादिप्रासतोमरमुदगरै: । अन्यैरप्यायुधैर्युक्तां ज्येष्ठे त्वामर्चयाम्यहम्‌ ॥ पुष्पाञ्जलिं० ॥ त्वं लक्ष्मीस्त्वं महादेवी त्वं ज्येष्ठे सर्वदामरै: । पूजितासि मया देवि वरदा भव मे सदा ॥ प्रार्थनां० ॥ ततो विशेषार्ध्यं दद्यात्‌ । अर्ध्यपात्रे गन्धाक्षतोदकफलहिरण्यं निधाय, ज्येष्ठे श्रेष्ठे तपोनिष्ठे ब्रह्निष्ठे सत्यवादिनि । एह्ये हि त्वं महाभागे अर्ध्यं गृह्ल सरस्वति ॥ श्रीज्येष्ठादेव्यै नम: इदं विशेषार्ध्यं स० । पूजासाङ्गतासिद्धयर्थं ब्राह्मणपूजनं करिष्ये । ज्येष्ठादेवीप्रीतये सुवासिनीब्राह्मणांश्च भोजयिष्ये । यस्य स्मृ० । अनेने पूजनेन श्रीज्येष्ठादेवी प्रीयताम्‌ । तद्दिने स्वयं हविष्यमश्नीयात्‌ ।
ततस्तृतीयदिने मूलनक्षत्रे ज्येष्ठादेव्या विसर्जनाङ्गत्वेन पूजनं करिष्ये । पञ्चोपचारपूजां कृत्वा, दधिभक्तनैवेद्यं समर्प्य, प्रार्थयेत्‌-इदं व्रतं मया देवि कृतं त्वत्प्रीतयेऽम्बिके । त्वत्प्रसादान्महालक्ष्मी: स्थिराऽस्तु मम सद्मनि ॥१॥
धनधान्यादिसम्पत्ति: सन्तति: पुत्रपौत्रिकी । अखण्डास्तु ममाजस्त्रमलक्ष्मीर्मास्तु मदगृहे ॥२॥
इति सम्प्रार्थ्य विसर्जयेत्‌ । गच्छ गच्छ सुरश्रेष्ठे स्वस्थाने परमेश्वरि । विसर्जयामि मातस्त्वां पुनरागमनाय च ॥ इति पूर्वस्थाने स्थापयेत्‌ ॥ इति ज्येष्ठापूजनविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP