संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - पवित्रारोपणविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ पवित्रारोपणविधि: ॥

तच्च विष्णो: पवित्रारोपणं श्रावणशुक्लद्वादश्यां, श्रवणनक्षत्रे, शुक्लपञ्चम्यां, पौर्णमास्यां वा, कार्यम्‌ । शिवस्य तु आषाढचतुर्दश्यां, श्रावणचतुर्दश्यां, भाद्रपदचतुर्दश्यामष्टम्यां वा शुक्ले कृष्णे वा कार्यम्‌ । मुख्यकालातिक्रमे कार्तिकपौर्णमासीपर्यन्तं गौणकाल: । प्रतिपदादितिथिषु देवतान्तरपवित्रारोपणादि विस्तृत: प्रयोग: कौस्तुभादौ ज्ञेय: । अत्र तु सङक्षिप्त: प्रयोग उच्यते । तत्रादौ विष्णो: पवित्रारोपणम्‌ । ब्राह्मण्या कर्तितानि सप्तविंश तिसङख्याककार्पाससूत्राणि एकीकृत्य दोरकं कृत्वा समान्तरालान्‌ द्वादशग्रमादौ दत्वा प्रतिमानाभिपर्यन्तं प्रलम्बितं कुर्यात्‌, शालिग्रामादौ चतुरङ्गलमात्रं क्षेत्रविस्तारमात्रं वा कुर्यात्‌ शालिग्रामादौ चतुरङ्गलमात्रं क्षेत्रविस्तारमात्रं वा कुर्यात्‌ । परिवारदेवतानां गुरुब्राह्मणानां च तत्तन्नाभिमात्रप्रलम्बितानि तिभि: सूत्रैर्ग्रन्थित्रययुतानि एकग्रन्थियुतानि वा सम्पादयेत्‌ । अथ प्रयोग: । द्वादश्यां प्रात: कृतनित्यक्रियो देशकालौ० मया कृताया: संवत्सरावधि अमुकदेवता पूजाया: सम्पूर्णफलप्राप्तिद्वारा श्रीपर० अमुकदेवताया: पवित्रारोपणां तदङ्गत्वेन पूजनं च करिष्ये । यथासम्भवं पूजां कृत्वा पवित्राणि प्रक्षाल्य बैणवपटलादौ संस्थाप्य गन्धाद्युपचारै: सम्पूज्य देवसमीपे गोदोहनमात्रमधिवास्य गन्धदूर्वाक्षतयुक्तं कृत्वा देवकण्ठे समर्पयेत्‌ । तत्र मन्त्र:, अतोदेव० इति वैदिक: । देवदेव नमस्तुभ्यं गृहाणेदं पवित्रकम्‌ । पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्‌ ॥ पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम्‌ । शुद्धो भवाम्यहं देव त्वत्प्रसादात्सुरेश्वर ॥ इति मन्त्रेण मूलमन्त्रसम्पुटितेन समर्प्य, अङ्गदेवताभ्यस्तत्तन्नाममन्त्रेण  समर्प्य उत्तरपूजां कृत्वा महानैवेद्यं समर्प्य नीराज्य, प्रार्थयेत्‌ । मणिविद्रुममालाभिर्मन्दारकुसुमादिभि: । इयं सांबत्सरी पूजा तवास्तु गरुडध्वज ॥१॥
वनमालां यथा देव कौस्तुभं सततं हृदि । पवित्रमस्तु ते तद्वत्पूजां च हृदये वह ॥२॥
जानताऽजानतावापि न कृतं यत्तवार्चनम्‌ । केनचिद्विन्घदोषेण परिपूर्णं तदस्तु मे ॥३॥
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥४॥
भूमौ स्खलितपादानां भूमिरेवावलम्बनम्‌ । त्वयि जातापराधानां त्वमेव शरणं मम ॥५॥
इति सम्प्रार्थ्य, अनेन पवित्रारोपणेन अमुक देवता प्रीयताम्‌ ॥ तत: गुरवे ब्राह्मणेभ्यश्च दत्वा स्वयं च धारयित्वा ब्राह्मणै: सह पारणं कुर्यात्‌ । पवित्राणि त्रिरात्रमहोरात्रं वा धारयित्वा तदन्ते देवं सम्पूज्य जले विसृजेत्‌ । इति पवित्रारोपणोत्सव: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP