श्री रूद्राध्याय - अनुवाक दहावा

रूद्राध्याय पठण केल्याने श्री शंकराची कृपा होऊन, इच्छित सर्व कार्ये पार पडतात.


द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरूषाणामेषां
पशूनां माभेर्माऽरो मो एषां किंचनाऽऽममत्‌ ॥१॥

या ते रूद्र शिवा तनू: शिवा विश्वाहभेषजी ।
शिवा रूद्रस्य भेषजी तयां नो मृड जीवसे ॥२॥

इमाँ, रूद्रायं तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम्‌ ।
यथा न: शमसद द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्‌ ॥३॥

मृडा नो रूद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायजे पिता
तदश्याम तव रूद्र प्रणीतौ ॥४॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न
उक्षितम्‌ । मा नो वधी: पितरं मौत मातरं प्रिया मा नस्तनुवो
रूद्र रीरिष: ॥५॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिष: । वीरान्मा नो रूद्र भामितो वधी
र्हविष्मंतो नमसा विधेम ते ॥६॥

आरात्ते गोघ्न उत पूरूषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्मधा च न: शर्म यच्छ द्विबर्हा: ॥७॥

स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रमं ।
मृडा जरित्रे रूद्रस्तवानो अन्यं ते अस्मन्निवपन्तु सेना: ॥८॥

परिणो रूद्रस्य हेतिर्वृणक्त्तु परि त्वेषस्य दुर्मतिरघायो:
अव स्थिरा मघवद्‌भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥९॥

मीढुष्टम शिवतम शिवो न: सुमना भव ।
परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर
पिनाकं बिभ्रदागहि ॥१०॥

विकिरिद विलोहित नमस्ते अस्तु भगव: ।
यास्ते सहस्त्रँ, हेतयोऽन्यमस्मन्निवपन्तु ता: ॥११॥

सहस्त्राणि सहस्त्रधा बाहुवोत्सव हेतय: ।
तासामीशानो भगव: पराचीना मुखा कृधि ॥१२॥

N/A

References : N/A
Last Updated : February 02, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP