श्री रूद्राध्याय - अनुवाक पाचवा

रूद्राध्याय पठण केल्याने श्री शंकराची कृपा होऊन, इच्छित सर्व कार्ये पार पडतात.


नमो भवाय च रुद्राय च ॥१॥
नम: शर्वाय च पशुपतये च ॥२॥
नमो नीलग्रीवाय च शितिकण्ठाय च ॥३॥
नम: कपर्दिने च व्युप्तकेशाय च ॥४॥
नम: सहस्त्राक्षाय च शतधन्वने च ॥५॥
नमो गिरिशायं च शिपिविष्टाय च ॥६॥
नमो मीढुष्टमाय चेषुमते च ॥७॥
नमो हृस्वाय च वामनाय च ॥८॥
नमो बृहते च वर्षीयसे च ॥९॥
नमो वुद्धाय च संवृध्वने च ॥१०॥
नमो अग्रीयायच प्रथमाय च ॥११॥
नम आशवे चाजिराय च ॥१२॥
नम: शीघ्रियाय च शीभ्याय च ॥१३॥
नम ऊर्म्याय चावस्वन्याय च ॥१४॥
नम: स्त्रोतस्याय च द्विप्याय च ॥१५॥

N/A

References : N/A
Last Updated : February 01, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP