श्री रूद्राध्याय - अनुवाक पहिला

रूद्राध्याय पठण केल्याने श्री शंकराची कृपा होऊन, इच्छित सर्व कार्ये पार पडतात.


ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: ।
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नम: ॥१॥

या त इषु: शिवतमा शिवं बभूव ते धनु: ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥२॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ता-भि चाकशीहि ॥३॥

यामिषुं गिरीशन्तहस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरू मा हि सी: पुरूषं जगत्‌ ॥४॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा न: सर्वमिज्जगदयक्ष्म सुमना असत्‌ ॥५॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक ।
अहि श्चसर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्य: ॥६॥

असौ यस्ताम्रो अरूण उत बभ्रु: सुमङ्गल: ।
ये चेमा रूद्रा अभितो दिक्षु श्रिता: सहस्त्रशोवैषा हेड ईमहे ॥७॥

असौ यौऽवसर्पति नीलग्रीवो विलोहित: ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्य:
उतैनं विश्वा भूतानि स दृष्टो मृल्याति न: ॥८॥

नमो अस्तु नीलग्रीवाय सहस्त्राताय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्यऽकरं नम: ॥९॥

प्रमुञ्च धन्वनस्त्वमुभयोरर्त्नियोर्ज्याम्‌ ।
याश्चते हस्त इषव: परा ता भगवो वप ॥१०॥

अवतत्य धनुस्त्व सहस्त्राक्ष शतेषुधे
निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥११॥

विज्यं धनु: कपर्दिनो विशल्यो बाणवा उत ।
अनेशन्नस्येषव आभुरस्य निषङ्गथि: ॥१२॥

या ते हेतिमींढुष्टम हस्ते बभूव ते धनु: ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज ॥१३॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥१४॥

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वत: ।
अथो य इषुधिस्तवाऽऽरे अस्मन्निधेहि तम्‌ ॥१५॥

N/A

References : N/A
Last Updated : February 01, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP