विधीः - वेदोक्त प्रातःस्मरण सूक्त

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


वेदोक्त प्रातःस्मरण-सूक्त
ॐ प्रातरग्निं प्रातरिन्द्रर्ठ० हवामहे प्रातर्मित्रावरुणा प्रातरश्चिना ।
प्रातर्भगं पूषणं ब्रह्मणस्पति प्रात: सोममुत रुद्रर्ठ० हुवेम ॥१॥
प्रातर्ज्जितं भगमुग्रर्ठ० हुवेम व्वयं पुत्रमदितेर्यो व्विधर्त्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्न: ।
भग प्र नो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्त: स्याम ॥३॥
उतेदानीं भगवन्त: स्यामोत प्रपित्व ऽउत मध्ये ऽअह्नाम् ।
उतोदिता मघवन्त्सूर्यस्य व्वयं देवाना सुमतौ स्याम ॥४॥
भग ऽएव भगवाँ२ ऽअस्तु देवास्तेन व्वयं भगवन्त: स्याम ।
तं त्वा भग सर्व्व ऽइज्जोहवीति स नो भग पुर ऽएता भवेह ॥५॥
समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय ।
अर्व्वाचीनं व्वसुविदं भगं नो रथमिवाश्वा व्वाजिन ऽआवहन्तु ॥६॥
अश्वावतीर्गोमतीर्न ऽउषासो व्वीरवती: सदमुच्छन्तु भद्रा: ।
घृतं दुहाना व्विश्वत: प्रपीता यूयं पात स्वस्तिभि: सदा न: ॥७॥
(शुक्लयजुर्वेद, ३४।३५-४०)

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP