आश्विनमास: - लक्ष्मीन्द्रपूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


पौर्णामासी च निशीथव्यापिनी ग्राह्या । दिनद्वये तत्सत्वे तदभावे वा परैव । केचित्प्रदोषव्यापिनी परेत्याहु: । अस्यां अक्षक्रीडाजागरणं च विहितम् ।

रात्रौ आचम्य देशकालौ स्मृत्वा, ममायुरारोग्यस्थिरलक्ष्मीप्रप्त्यर्थं आश्विनपोर्णमास्यां विहितं लक्ष्मीपूजनमिन्द्रपूजनं च करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, अक्षतपुञ्जस्थपूगफले ॐ लक्ष्म्यै नम: लक्ष्मीं आवाहयामि । ॐ इन्द्राय नम: इन्द्रं आवाहयामि इत्यावाह्य, पद्मासनां पद्महस्तां पद्मां पद्मदलैर्युताम् । दिग्गजै: सेव्यमानां च काञ्चनै: कलशोत्तमै: ॥ श्रीलक्ष्मयै नम: लक्ष्मीं ध्यायामि ॥ चतुर्दन्तसमारूढो वज्रपाणि: पुरन्दर: । शचीपतिश्च ध्यातव्यो नानाभरणमूषित: ॥ इन्द्राय नम: इन्द्रं ध्यायामि । तत: लक्ष्मीन्द्राभ्यां नम इति नाममन्त्रेण षोडशोपचारै: स्नानकाले नारिकेलोदकै: स्नापयित्वा नैवेद्यकाले पय: नारिकेलखण्डं च समर्प्य पूजां समाप्य, नमस्ते सर्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपन्नानां सा मे याभूत्त्वदर्चनात् ॥ विचित्रैरावतस्थाय भास्वत्क्रुलिशपाणये । पौलोम्यालिङ्गिताङ्गाय सहस्राक्षाय ते नम: ॥ इति प्रार्थयेत् । कृतस्य० ब्राह्मणान् गन्धादिभि: पूजयिष्ये । तेभ्यश्च भूयसीं दक्षिणां० । यस्य स्मृ० । अनेन मया कृतेन पूजनेन लक्ष्मीन्द्रौ प्रीयेताम् । तत: ब्राह्मणान् पूजयित्वा पानार्थं पयो दत्वा दक्षिणां च दद्यात् मन्त्राशिषो गृह्णीयात् स्वयं च नारिकेलोदकं पीत्वा सुहृद्युत: पय: पिबेत् । रात्रौ जागरणं कृत्वाऽक्षक्रीडां कुर्यात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP