आश्विनमास: - उपाङ्गललिताव्रताङ्गपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ शुक्लपञ्चम्यां उपाङ्गललिताव्रताङ्गपूजाविधि: ॥

पञ्चमी चापराह्णव्यापिनी ग्राह्या । दिनद्वये तद्वयाप्तावव्याप्तौ पूर्वैव । परत्रैवापराह्णव्याप्तौ परैव ॥ अथ पूजाविधि: ॥ भूमिं गोमयेनोपलिप्य रङ्गवल्लीभिरलङकृत्य तदुपरि धान्यं निधाय, तस्योपरि कलशं निधाय, उपरि पूर्णपात्रं संस्थाप्य, अष्टदलं विलिख्य, सौवर्णराजतताम्रान्यतमपिधानं निधाय पूजामारभेत । आचम्य देशकालौ स्मृत्वा, मम मनेप्सितकामनासिध्यर्थं पुत्रपौत्रधनविद्यारोगनिर्मुक्तिसुखगोविजयपुष्टयायुष्यादिकाम: स्त्रीचेत्‌ अवैधब्यकामा श्रीउपाङ्गललितादेवीप्रीत्यर्थं श्रीसूक्तेन पुराणोक्तमन्त्रैश्च यथामिलितषोडशोपचारद्रव्यै: पूजनं करिष्ये । आदौ निर्विघ्नतासिद्धयर्थं गणपतिपूजनं आसनविधिं कलशपूजनादि करिष्ये । गणानांत्वा० गणपतिं सम्पूज्य, आसनविध्यादिसम्भारप्रोक्षणान्तं कृत्वा महीद्यौरित्यादिना कलशस्थापनादिपूर्णपात्रनिधानान्ते उपरि देवीं आवाहयेत्‌ । आगच्छ ललिते देवि सर्वसम्पत्प्रदायिनि । यावद्‍व्रतं समाप्येत तावत्त्वं सन्निधा भव ॥ श्रीउपाङ्गललितादेवीं साङ्गां सपरिवारां सायुधां सशक्तिकाआवाहयामि । हिरण्य० । नीलकौशेयवसनां हेखाभां कमलासनाम्‌ । भक्तानां वरदा नित्यं ललितां चिन्तयाम्यहम्‌ ॥ श्रीउपां०ध्यायामि ॥ तांम आ० । कार्तस्वरमयंदिव्यं नानामणिगणान्वितम्‌ । अनेकशक्तिसुंयुक्तमासनं प्र० ॥ श्रीउपाङ्गललितादेव्यै नम: । आसनं० । अश्वपू० । गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनया‍ऽऽहृतम्‌ । तोयमेतत्सुखस्पर्शं पाद्यार्थं प्र० ॥ श्रीउपां० पाद्यं० ॥ कांसोस्मि० । निधीनां सर्वरत्नानां त्वमनर्घ्यगुणा ह्यसि । तथापि भक्त्या ललिते गृहाणार्घ्यं नमोऽस्तु ते ॥ श्रीउपां० अर्ध्यं० ॥ चंद्रांप्र० । पाटलोशीरकर्पूरसुरभिस्वादुशीतलम्‌ । तोयमाचमनीयार्थं ललिते प्रति० ॥ श्रीउपां० आचमनीयं० । आप्याय० । दधिक्रा० । घृतंमि० । मधुवा० । स्वादु:प० । इत्येतैर्मन्त्रै:, पयो दधि घृतं चैव शर्करा मधुसंयुतम्‌ । पञ्चामृतेन स्नपनं क्रियतां परमेश्वरि ॥ श्रीउपां० पञ्चामृतस्नानं० । आदित्य० । मन्दाकिन्या: समुद्भतं हेमाम्भोरुहवासितम्‌ । स्नानार्थं ते मया भक्तया दत्तं स्वीक्रियतां जलम्‌ ॥ श्रीउपां० स्नानं० ॥ कनिक्र० । अभ्यङ्गार्थं मया‍ऽऽनीतं तैलं पुष्पादिवासितम्‌ । प्रयत्नेनार्जितं शुद्धं स्नानार्थं प्रति० ॥ श्रीउपां० सुगन्धतैलस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्रति० ॥ श्रीउपा० अङ्गोद्वर्तनकं० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम्‌ । स्नानार्थं च मया दत्तं ललिते प्रति० ॥ श्रीउपां० उष्णोदकस्नानं० ॥ पञ्चोपचारपूजां कृत्वा श्रीसूक्तादिनाभिषेक: । तत आचमनीयं० । उपैतु० । सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वाससी प्र० ॥ श्रीउपां० कञ्चुकीं स० । अहिरिव० । कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्चनम्‌ । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम्‌ ॥ श्रीउपां० सौभाग्यद्रव्यं० ॥ गन्धद्व० । मलयाचलसम्भूतं घनसारं मनोहरम्‌ । हृदयानन्दनं चारु चन्दनं प्रति० ॥ श्रीउपां० चन्दनं० ॥ अक्षता विमला शुद्धा मुक्ताभाससमप्रभा: । भूषणार्थं मया दत्ता गृ० ॥ श्रीउपां० अक्षतान्‌० ॥ मनस:० । मालतीकेतकीजातीतुलसीचम्पकानि च । पद्मादीनि सुगन्धीनि पुष्पाणि प्रति० ॥ श्रीउपां० पुष्पाणि स० ॥
    
॥ अथाङ्गपूजा ॥

१. उपाङ्गललितायै० पादौपू० ।
२. भवान्यै नम: गुल्फौ पू० ।
३. सिद्धेश्वर्यै० जङ्घे पू० ।
४. भद्रकाल्यै० जानुनी पू० ।
५. श्रियै नम: उरू पू० ।
६. विश्वरूपिण्यै० कटी पू० ।
७. देव्यै नम: नाभिं पू० ।
८. वरदायै नम: कुक्षी पू० ।
९. शिवायै नम: हृदयं पू० ।
१०. वागीश्वर्यै० स्कन्धौ पू० ।
११. महादेव्यै० बाहू पू० ।
१२. प्रकृतिभद्रायै० करौ पू० ।
१३. पद्मिन्यै० कण्ठं पू० ।
१४. सरस्वत्यै० मुखं पू० ।
१५. कमलासनायै० नासिकां० ।
१६. महिषमर्दिन्यै० नेत्रे पू० ।
१७. लक्ष्म्यै नम: कर्णों पू० ।
१८. भवान्यै नम:० ललाटं पू० ।
१९. विन्ध्यवासिन्यै० शिर: पू० ।
२०. सिंहवाहिन्यै० सर्वाङ्गं पू० ॥

॥ पत्रपूजा ॥

१. महामायायै० सेवन्तिकाप० ।
२. पार्वत्यै नम: तुलसीपत्रं० ।
३. गिरिशप्रियायै० मल्लिकाप० ।
४. गौर्यै नम: जातीपत्रं० ।
५. कपालिन्ये० पुन्नागपत्रं० ।
६. कालिकायै० विष्णुक्रान्तप० ।
७. विकरालिन्यै० धत्तूरपत्रं० ।
८. भवान्यै नम:० बिल्वपत्रं० ।
९. मेधायै नम: दूर्वापत्रं० ।
१०. दुर्गाये नम: मरीचिपत्रं० ।
११. अम्बिकायै० कस्तूरिकापत्रं ।
१२. शिवायै० गोकर्णिकापत्रं० ।
१३. उमायै० धात्रीपत्रं० ।
१४.चणिडकायै० नम: । नागचम्पकपत्रं० ।
१५. सुन्दर्यै नम: आम्रपत्रं० ।
१६. सुभगायै० अर्कपत्रं० ।
१७. शुभायै नम: दाडिमपत्रं० ।
१८. मृडान्यै० भृङ्गराजपत्रं० ।
१९. आर्यायै० अपामार्गपत्रं० ।
२०. कुमार्ये० जम्बीरपत्रं० ।
२१. कामाक्ष्यै० बदरीपत्रं० ।

॥ पुष्पपूजा ॥

१. ईशप्रियायै० मल्लिकापु० ।
२. शक्त्यै० बकुलपुष्पं० ।
३. जगन्मात्रे० चम्पकपुष्पं० ।
४. लीलावतारायै० पाटलपुष्पं० ।
५. चण्डिकायै० अब्जपुष्पं० ।
६. अम्बिकायै० पुन्नागपु० ।
७. ईश्वर्यै नम: जातीपुष्पं० ।
८. कात्यायन्यै० करवीरण्ष्पं० ।
९. लक्ष्म्यै० रसालपुष्पं० ।
१०. कमलवासिन्यै० मालतीपु० ।

कर्दमेन० । देवद्रुमरसोद्भुत: कालागरुसमन्वित: । आघ्रेयतामयं धूपो भवानि घ्राणतर्पण:॥ श्रीउपां० धूपमा०॥ आप: सृ० । चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम्‌ । आर्तिक्यंकल्पितं भक्तया गृ० ॥ श्रीउपां० दीपंद० ॥ आर्द्रां पु० । मोदकापूपलड्‍डूकवटकोदुम्बरादिभि: । सघृतं पायसान्नं च नैवेद्यं प्रति० ॥ अन्नं च० श्रीउपां० नैवेद्यं० । मध्येपानीयं० । उत्तरापोशनं० । हस्तप्र० । मुखप्र० । मलयाचलसम्भूतं घनसारं मनोहरम्‌ । करोद्वर्तनकं चारु गृ० ॥ श्रीउपां० करोद्वर्तनार्थे चन्दनं० ॥ कर्पूरैलालवङ्गादिताम्बूलीदलसंयुतम्‌ । क्रमुकस्य फलं तुभ्यं ताम्बूलं प्र० ॥ ताम्बूलं० । मातुलिङ्गं नारिकेलं फलं खर्जूरसम्भवम्‌ ।
जम्बीरं पनसं चापि गृ० ॥ श्रीउपां० फलं स० ॥ हिरण्यगर्भ० दक्षिणां० ॥ अथ दूर्वार्पणम्‌ । अथ दूर्वाङ्कुरान्‌ साग्रान्‌ चत्वारिंशत्तथाष्टभि:। अधिकान्‌ हस्त आदाय मन्त्रमेतज्जपेद्वुध: ॥ त्वं दूर्वेऽमृत सम्पन्ने वन्दितासि सुरासुरै: । सौभाग्यं सन्ततिं देहिसर्वकामफलप्रदे ॥ इति दूर्वां प्रार्थ्य, गन्धाक्षतयुतान्‌ दूर्वा ङकुरान्‌ अर्पयेत्‌ । तत्र मन्त्र:-बहुप्ररोहा सततममृता हरिता लता । यथेयं ललिते मातस्तथा मे स्युर्मनोरथा: ॥ इति मन्त्रावृत्या अर्पयेत्‌ । स्वच्छं जलप्रतीकाशं रत्नकाञ्चनमण्डितम्‌ । दर्पणं ते मया दत्तं गृ० ॥ दर्पणं० ॥ हरिन्मणिगणाकीर्णदण्डं शशिकरप्रभम्‌ । सुवर्णकलशं छत्रं ललिते प्र० ॥ छत्रं० ॥ लक्ष्मी वर्धयते नित्यं चामरं सौख्यदायकम्‌ । चामरं गृह्यतां देवि प्रसन्ना वरदा भव ॥ चामरं० ॥ सुवर्णश्रृङ्खलायुक्तं मुक्ताफलबिभूषितम्‌ । आन्दोलं गृह्यतां देवि प्रसन्ना वरदा भव ॥ आन्दोलं० ॥ उशीरनिर्मितं द्रिव्यं हेमदण्डपरिष्कृतम्‌ । व्यजनं कल्पितं भक्त्या गृहा० ॥ व्यजनं० ॥ शङ्खभेरीमृदङ्गादिदुन्दुभीनां च नि:स्वन: । कृतस्त्वत्प्रीतये देवि प्रसन्ना भव सर्वदा ॥ वाद्यं० ॥ स्तुतिभिस्तवदिव्याभि: सहितं नृत्यगीतकम्‌ । अद्य वैकल्पितं भक्त्या गृहाण प० ॥ नृत्यगीतं ० ॥ श्रियेजा० ॥ चन्द्रादित्यौ० ॥ आर्द्रांयष्क० । प्रदक्षिणात्रयं देवि प्रयत्नेन मया कृतम्‌ । तेन पापानि सर्वाणि व्यपोहन्तु नमाम्यहम्‌ ॥ प्रदक्षिणा: स० ॥ तांमआ० । साष्टाङ्गोऽयं प्रणामस्ते मत्कृतस्तु यथाविधि । त्वद्दास इति मां मत्वा प्रसीद परमेश्वरि ॥ नमस्कारान्‌ स० ॥ य:शुचि:० । उपाङ्गललिते मातर्नमस्ते विन्ध्यवासिनि । दुर्गे देवि नमस्तुभ्यं नमस्ते विश्वरूपिणि ॥ पुष्पाञ्जलिं स० ॥ दामोदरि नमस्तेऽस्तु नमस्ते लोकनायके । नमस्तेऽस्तु महादेवि त्राहि मां परमेश्वरि ॥ दीनोऽहं पापयुक्तोऽहं दारिद्रयैकनिकेतन: । समुद्धर कृपासिन्धो कामान्मे सफलान्कुरु ॥ अवैधव्यं च मे देहि सौख्यं सौभाग्यमेव च । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ प्रार्थयामि ॥ आवाहनं ० ॥ मन्त्रही० । यस्य स्मृ० । अनेन मया कृतेन षोडशोपचारपूजनाख्येन कर्मणा श्रीउपाङ्गललितादेवता प्रीयताम्‌ ॥ अद्य०र्थं पूजासाङ्गतासिध्यर्थं ब्राह्मणाय विंशतिसङ्खयाकवायनदानं करिष्ये । तदङ्गत्वेन ब्राह्मणपू० । गन्धा:पान्तु० ॥ स्वस्त्यस्तु दी० । वायनदानमन्त्र:-उपाङ्गललितादेव्या व्रतसम्पूर्णहेतवे । वायनं द्विजवर्याय सहिरण्यं ददाम्यहम्‌ ॥ इदं विंशतिसङ्खयाकापूपवायनं सफलं सदक्षिणाकं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०, प्रति० । अनेन वायनदानाख्येन कर्मणा तेन श्रीउपाङ्गललितादेवता प्रीयताम्‌ ॥ तत: कथां श्रुत्वा विंशतिसङ्ख याकैरपूपैर्बान्धवैर्ब्राह्मणै: सह स्वयं भुञ्जीत । ततो रात्रौ नृत्यगीतादिपुर:सरं जागरणं कुर्यात्‌ । प्रभाते देवीं पञ्चोपचारै: पूजयित्वा, विसर्जयेत्‌ । सवाहना शक्तियुता वरदा पूजिता मया । मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम्‌ ॥ इति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP