संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - जीवन्तिकापूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


कुङ्ये हरिद्राचन्दनादिना बालान्दोलनयुतां बहुबालसमन्वितां जीवन्तिकां विलिखेत । ततो देशकालौ० वृदध्यर्थं जीवन्तिकापूजनं करिष्ये । श्रीजीवन्तिकायै नम इति नाममन्त्रेण षोडशोपचारै: सम्पूज्य गोधूमपिष्टसम्भूतैर्गुडसम्भूतैर्वा पञ्चदीपै: नीराज्य, अक्षतान्‌ क्षिपेत्‌ । अक्षतांश्चैव चिक्षेप यत्र मे बालको भवेत्‌ । तत्र त्वया रक्षणीयो जीवन्ति करुणार्णवे ॥ इति अनेन पू० श्रीजीवन्तिका प्रीयताम्‌ । तत: सुवासिनी भोजयेत्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP