संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - शिवपूजाविधिः

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


श्रावणे प्रति सोमवासरे प्रदोषे शिवपूजनमुपवासो नक्तं वेत्यादि विहितम्‌ । प्रदोषे स्नात्वा सायं सन्ध्यावन्दनादि विधाय देशकालौ स्मृत्वा आत्मन: अशेषपापक्षयपूर्वकसत्पुत्रप्राप्तिधनधान्यैश्वर्याद्यभिवृद्धिद्वारा अमुककामनया वा श्रावणसोमवारनिमित्तं श्रीउमामहेश्वरप्री० उमामहेश्वरपूजनमहं करिष्ये । आसनविध्यादिसम्भारप्रोक्षणान्नं कृत्वा, ध्यायेन्नित्यं महेशं रजतमिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पो ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्‌ । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वायं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्‌ ॥१॥
बन्धूकसन्निभं देवं त्रिनेत्रं चन्द्रशेखरम्‌ । त्रिशूलधारिणं देवं चारुल्लासं सुनिर्मलम्‌ ॥२॥
कपालधारिणं देवं वरदाभयहस्तकम्‌ । उमया सहितं शम्भुं ध्यायेत्सोमेश्वरं सदा ॥३॥
श्रीउमामहेश्वराभ्यां० उमामहेश्वरौ ध्यायामि । आयाहि भगवन्‌ शम्भो शर्व त्वं गिरिजापते । प्रसन्नो भव देवेश नमस्तुभ्यं हि शङ्कर ॥ त्रिपुरान्तकरं देवं चन्द्रचूडं महद्युतिम्‌ । गजचर्मपरीधानं सोमंचावाहयाम्यहम्‌ ॥ श्रीउमा० आवाहनं० । विश्वेश्वर महादेव राजराजेश्वरप्रिय । आसनं दिव्यमीशान दास्येऽहं तुभ्यमीश्वर ॥ श्रीउमा० आसनं० । महादेव महेशान महानन्द परात्पर ॥ पाद्यं गृहाण मद्दतं पार्वतीश महेश्वर ॥ पाद्यं० । त्र्यम्बकेश सदाचार जगदादिविधायक । अर्ध्यं गृहाण देवेश साम्ब सर्वार्थदायक ॥ अर्थ्वं० । त्रिपुरान्तक दीनार्तिनाश श्रीकण्ठ शाश्वत । गृहणाचमनीयं च पवित्रोदककल्पितम्‌ ॥ आचमनीयं० । पयो दधि घृतं चैव शर्करा मधुसंयुतम्‌ । पञ्चामृतं मयानीतं गृहाणेदं जगत्पते ॥ पञ्चामृतस्नानं० । गङ्गा गोदावरी रेवा पयोष्णी यमुना तथा । ताभ्य: स्नानार्थमानीतं जलं स्वीक्रियतां प्रभो ॥ स्नानं० । पञ्चोपचारै: सम्पूज्याभिषेकं कुर्यात्‌ । महिम्न: पारन्ते० इत्यादिभि: । वस्त्राणि पट्टकूलानि विचित्राणि नवानि च । मयाऽऽनीतानि देवेश प्रसन्नो भव शङ्कर ॥ वस्त्रं० । सौवर्णं राजतं शुभ्रं कार्पासस्य विनिर्मितम्‌ । उपवीतं मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम्‌ ॥ यज्ञोपवीतं० । सर्वेश्वर जगद्वन्द्य दिव्यासनसमन्वित । गन्धं गृहाण देवेश सुरराज नमोऽस्तु ते ॥ चन्दनं० । अक्षताश्च सुरश्रेष्ठ शुभ्राधूताश्च निर्मला: । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ अक्षतान्स० ॥ माल्यादीनि० पुष्पाणि० ।

॥ अथाङ्गपूजा ॥

१. शिवाय० पादौ पू० ।
२. महेश्वराय० जङ्घे पू० ।
३. शम्भवे० जानुनी पू० ।
४. पिनाकिने० उरु० पू० ॥
५. शशिशेखरा० कटी पू० ।
६. शूलपाणये० नाभिं पू० ।
७. वामदेवाय० उदरं पू० ।
८. विरूपाक्षाय० कण्ठं पू० ।
९. नीललोहिताय० मुखं पू० ।
१०. शाङ्कराय० नेत्रे पू० ।
११. रुद्राय० कर्णौ पू० ।
१२. शर्वाय० ललाटं पू० ।
१३. सदा शिवाय० शिरा: पू० ।
१४. महादे० सर्वाङगं पू० ।

वनस्पति० धूपं० । आज्यं च वर्ति० दीपं दर्शयामि । अपूपानि च पक्वानि मण्डलावटकानि च । पायसं पूपमन्नं च नैवेद्यं प्रतिगृह्य ताम्‌ ॥ नैवेद्यं० । नैवेद्यान्ते आचम० । करोद्वर्तनं० । कूष्माण्डं मातुलिङ्गं च नारिकेलफलानि च । गृहाण पार्वतीकान्त सोमेशान नमोऽस्तु ते ॥ फलं० । पूगीफलं० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । अग्निर्ज्योती रविर्ज्योतिर्ज्योतिर्नारायणो विधु: । नीराजयामि सोमेशां पञ्चदीपै: सुरेश्वर ॥ कर्पूरदीपं० । हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नम: ॥ नमस्कारान्‌० । यानि कानि च० प्रदक्षिणां० । हर विश्वाखिलाधार निराधार निराश्रयापुषाञ्जलिं गृहाणेश सोमेश्वर नमोऽस्तु ते ॥ पुष्पाञ्जलिं० । बिल्वपत्रं सुवर्णस्य त्रिशूलाकारमेव च । मयार्पितं तु तच्छम्भो गृहाण परमेश्वर ॥ बिल्वपत्रं० । यस्य स्मृत्या० । अनेन मया० श्रीउमा० पू० उमामहेश्वरौ प्रीयेताम्‌ ॥
श्रावणे कार्तिके माघे वा शुक्लपक्षे सोमवारे शुभे तिथौ षोडशसोमवारवतारम्भ:कार्य:। श्रावणसोमवारे शिवपूजनवदत्रापि पूजनं कार्यम्‌ । सङ्कल्पे तु अद्य पू० प्राप्त्यर्थं पूर्वसङ्कल्पितामुककामनयाऽऽचरितषोडशसोमवारवताङ्गत्वेन विहितं श्रीउमामहेश्वरप्रीत्यर्थं यथामिलितोपचारद्रव्यै: श्रीउमामहेश्वरपूजनमहं क० । इति विशेष: ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP