आषाढमास: - गोपद्‌मव्रतविधिः

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


आषाढशुक्लैकादशीमारभ्य कार्तिकशुक्लद्वादशीपर्यन्तं गोपद्‌मव्रतं पञ्चवर्षपर्यन्तं स्त्रीणां विहितं तल्लेखनपूजनप्रकार: । भूमिं गोमयेनोपलिप्य हरिद्रामिश्रितव्रीहिपिष्टैस्त्रयस्त्रिंशत्‌ गोपदमानि विलिख्य गोपालं पूजयेत्‌ । तत्सङख्यया नमस्कारप्रदक्षिणा अपि कुर्यात्‌ । अथ पूजाविधि: । आचम्य देशकालौ स्मृत्वा, मम यमदण्डनिरसनपूर्वकपुत्रपौत्राखण्डितसौभाग्याभिवृद्धिद्वारा श्रीगोपालप्रीत्यर्थं व्रयस्त्रिंशत्सङख्याकगोपदमलेखनपूर्वकश्रीगोपालपूजनं तावन्नमस्कारप्रदक्षिणाश्च करिष्ये । तदङ्गं कलशपूजनं घण्टापू० इत्यादिसम्भारप्रोक्षणान्तं कृत्वा ध्यायेत्‌ । चतुर्भुजमहाकायं जाम्बूनदसमप्रभम्‌ । शङ्खचक्रगदापदमरमागरुडशोभितम् । सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नरै: । एवं विधं हरिं ध्यात्वा ततो यजनमारभेत्‌ ॥ श्रीगोपालकृष्णं ध्यायामि । आवाहयामि देवेश भक्तानामभयप्रद । सस्निग्धं वरदं शान्तं मनसाऽऽवाहयाम्यहम्‌ ॥ श्री० आवाहनं० । सुवणमणिभिर्दिव्यै: खचिते देवनिर्मिते । दिव्यसिंहासने स्निग्धे प्रविश त्वं सुराधिप ॥ आसनं० । गङ्गोदकं सुरश्रेष्ठ सुवर्णकलशस्थितम्‌ । गन्धपुष्पाक्षतैर्युक्तं गृहाण रमया सह ॥ पाद्यं० । अष्टगन्धसमायुक्तं स्वर्णपात्रे स्थितं जलम्‌ । अर्ध्यं गृहाण भो देव भक्तानामभयप्रद ॥ अर्ध्यं० । देव देव नमस्तुभ्यं पुराणपुरुषोत्तम । मया दत्तमिदं तोयं कुरुष्वाचमनीयम्‌ ॥ आचमनीयं ० । पयोदधिघृतै: स्नानं मधुशर्करया युतै: । मध्ये मध्ये च पूजा तु कर्तव्या व्रतिभि:सदा ॥ पञ्चामृतस्ना० ॥ नदीनां चै व सरसां मयाऽऽनीतं जलं शुभम । स्नानं कुरुमहाभाग वारुणैर्मन्त्रसम्भवै: ॥ स्नानं० । अभिषेक: । वस्त्रयुग्मं मयाऽऽनीतं पट्ट्सूत्रेण निर्मितम्‌ । सूक्ष्मं कार्पासतन्तूनां सुवर्णेन विराजितम्‌ ॥ वस्त्रं० । नारायण नमस्तेऽस्तु त्राहि मां भवसागरात्‌ । ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम ॥ यज्ञो० । केयूरमुकुटैश्चैव नूपुरैरङगुलीयकै: । पूजितोऽसि प्रयत्नेन रत्नैराभरणैर्विभी ॥ भूषणानि० । चन्दनं मलयोदभूतं कस्तूर्यगुरुसंयुतम्‌ । कर्पूरेण च सम्मिश्रं स्वीकुरुष्वानुलेपनम्‌ ॥ चन्दनं० । शतपत्रै: कर्णिकारैश्चम्पकैर्मल्लिकादिभि: । पुष्पैर्नानाविधैश्चैव पूजयामि सुरेश्वर ॥ पुषाणि० । दशाङगो गुग्गुलोदभूत: सुगन्धिश्च मनोहर: । आघ्रेयो देवदेवेश धूपोऽयं प्रतिगृह्यताम्‌ ॥ धूपं० । एकार्तिकं सुरश्रेष्ठ गोघृतेन सुवर्तिना । संयुक्तं तेजसा कृष्ण गृहाणादित्यदीपित ॥ दीपं० । अन्नं च पायसं भक्ष्यं सितालेह्यसमन्वितम्‌ । दधिक्षीरघृतैर्युक्तं गृहाण सुरपूजित ॥ नैवेद्यं० । करोद्वर्तनं० । नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम्‌ । कर्पूरखदिरैर्युक्तं ताम्बूलं प्रतिगृ० ॥ ताम्बूलं० । हिरण्यगर्भेति दक्षिणां० । नीराजनं गृहाणेश पञ्चवर्तिभिरावृतम्‌ । तेजोराशे मया दत्तं लोकानन्दकर प्रभो ॥ नीराजनं० । अञ्जलिस्थानि पुष्पाणि अर्पयामि जगत्पते । गृहाण सुमुखो भूत्वा जगदानन्ददायक ॥ पुष्पाञ्जलिं० । यानि कानीति प्रदक्षिणां० ॥ नमस्ते देवदेवेश नमस्ते गरुडध्वज । नमस्ते विष्णवे तुभ्यं वतस्य फलदायक ॥ नमस्कारान्‌० । मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । वतेनानेन सुप्रीत: सम्पूर्णफलदो भव ॥ प्रार्थनां० ॥ यस्य स्मृत्या च० । अनेन गोपद्मपूजनेन श्रीगोपालकृष्ण: पीयताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP