ज्येष्ठमास: - त्रिरात्रव्रतसङ्कल्प:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ त्रिरात्रव्रतसङ्कल्प: ॥

यटसमीपे गत्वा आचम्य तिथ्यादिसङ्कीर्त्य मम भर्तु: पुत्राणां चायुरारोग्यप्राप्तये जन्मजन्मन्यवैधव्यप्राप्तयेच सावित्रिव्रतमहं करिष्ये । नियममन्त्र: त्रिरात्रं लङ्घयित्वा तु चतुर्थे दिवसे त्वहम्‌ । चद्रायार्ध्यं प्रदत्वा च पूजयित्वा कृतां सतीम ॥ मिष्टान्नानि यथाशक्त्या भोजयित्वा द्विजोत्तमान्‌ । भोक्ष्येऽहं तु जगद्धात्रि निर्विघ्नं कुरु मे शुभे ॥ तत:कलशस्थापनम्‌ । गृहे लिखितवटसमीपे भूमिं गोमयेनोपलिप्य रङ्गवल्यादिभिरलङ्कृत्य महीद्यौरित्यादिकलशं संस्थाप्य तदुपरि वंशपात्रं निधाय तत्समीपे सप्तधान्यानि पृथक पृथक स्थापयित्वा तदुपरि वस्त्रं निधाय तस्योपरि ब्रह्मणा सहितां हैमीं सावित्रीप्रतिमां साङ्गां सपरिवारां स्थापयेत । अथ पूजाविधि:। आचम्य, वटसिञ्चामि ते मूलं सलिलैरमृतोपमै: । सुखिनं कुरु मां नाथ पतिपुत्रसमन्विताम्‌ ॥ सूत्रेण वेष्टयेद्भक्त्या गन्धपुष्पाक्षतै: शुभै: । मम सन्तानवृद्धिं च कुरु त्वं वटनायक ॥ इति सूत्रेण वटं वेष्टयेत्‌ । तत: देशकालौ स्मृत्वा ममेहजन्मनि जन्मान्तरे च भर्यु: पुत्राणामायुरारोग्यधनसम्पदादिप्राप्तये अवैधव्यप्राप्तये च सावित्रीव्रतप्रधानत्वेन विहितं ब्रह्मणा सह सावित्रीसत्यवद्यमनारदपूजनमहं करि० । आदौ निर्विघ्नता० गणपति० कलशपूजनादि विधाय अपवित्र:० इति पूजासम्भारान्‌ प्रोक्ष्य । अथ ध्यानम्‌ । पद्मपत्रसमासीनं ब्रह्माणं च चतुर्मुखम्‌ । उपवीतधरं देवं साक्षसूत्रकमण्डलुम्‌ ॥ वामोत्सङ्गता तस्य सावित्री ब्रह्मण: प्रिया । आदित्यवर्णां धर्मज्ञां साक्षमालाकरां तथा ॥ धर्मराजं पितृपतिं भूतानां कर्मसाक्षिणम् । कालदण्डधरं देवं महिषारूढमेव च ॥ चिन्तयामि च देवेशं सर्वप्राणिहिताय वै । वीणां दधानं देवर्षिं नारदं चिन्तयाम्यहम्‌ ॥ ध्यानं० । ब्रह्मणा सहितां देवी सावित्रीं लोकमातरम्‌ । नारदं सत्यवन्तं च यमं चावाहयाम्यहम्‌ ॥ आवाहनं० । ब्रह्मणा सह सावित्रि सत्यवत्सहिते प्रिये । हेमासनं गुह्यतां मे धमराज सुरेश्वर ॥ आसनं० । गङ्गाजलं समानीतं पाद्यार्थं ब्रह्मण: प्रिय । भक्त्या दत्तं धर्मराज सावित्रि प्रतिगृह्यताम्‌ ॥ पाद्यं० ।  भक्या समाहृतं तोयं फलपुष्पसमन्वितम्‌ । अर्ध्यं गृहाण सावित्रि मम सत्यव्रतप्रिये ॥ अर्ध्यं० । सुगन्धिसहकर्पूरसुरभिस्वादुशीतलम्‌ । पत्या सह त्वं सावित्रि कुरुष्वाचमनोयकम्‌ ॥ आममनीयं० । पयो दधि घृतं चैव शर्करा मधुसंयुतम्‌ । पञ्चामृतं मयाऽऽनीतं स्वीकुरुष्व वरानने ॥ पञ्चामृतस्नानं० । अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम्‌ । प्रयत्नेनार्चितं शुद्धं स्नानार्थंप्र० ॥ अग्यङ्गस्नानं० । अङ्गोद्वर्तनकं देव कस्तूर्या कुङ्कमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्रतिगृ० ॥ अङ्गोद्वर्तनं स० । नानातीर्थादाहृतं च तोयमुष्णं मया कृतम्‌ । स्नानार्थं च प्रयच्छामि गृह्यतां परमेश्वरि ॥ उष्णोदकस्नानं स० । मन्दाकिन्या: समानीतमुदकं सत्यवत्प्रिये । सावित्रि धर्मराज त्वं स्नानार्थं प्रतिगृह्यताम्‌ ॥ स्नानं० ॥ स्नानानन्तरेण आचमनीयं० । पञ्चोपचारपूजां कृत्वा अभिषेकं कुर्यात्‌ । सुरास्त्वा० सूक्ष्मतन्तुमयं वस्त्रं युग्मं कार्पाससम्भवम्‌ । सावित्रि सत्यबत्कान्ते धर्मराज सुरेश्वर ॥ सावित्रि ब्रह्मणा सार्द्धमुपवीतं प्रगृह्यताम्‌ । यक्षोपवीतं० । भूषणानि च दिव्यानि मुक्ताहारयुतानि च । त्वदर्धमुपक्लृप्तानि गृहाण शुभलोचने ॥ भूषणानि स० ॥ हरिद्रारञ्जिते देवि हरिद्रां सर्वकामदाम्‌ । सावित्रि ते मया दत्तां त्वं गृहाण शुचिस्मिते ॥ हरिद्रां स० ॥ कुङ्कुमेनार्चिते देवि सर्वान्कामान्प्रयच्छ मे । अतस्त्वामर्चयिष्यामि कुङ्कुमेन सुमध्यमे ॥ कुङ्कमं स० ॥ अञ्जनेनाञ्जिता देवी चक्षुषो: प्रविवा सरम्‌ । कज्जलं ते मया द्त्तं चक्षुर्भ्यां प्रतिगृह्यताम्‌ ॥ कज्जलं स० ॥ कुङ्कुमागरुकर्पूरकस्तूरीरोचनायुतम्‌ । चन्दनं ते मया दत्तं सावित्रि प्रतिगृ० ॥ चन्दनं स० ॥ अक्षताश्च सुरश्रेष्ठा: कुङ्कुमाक्ता:सुशोभना: । मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥ अक्षतान्‌ स० ॥ नानापरिमलद्रव्यं चूर्णीकृत्य समर्पितम्‌ । भक्त्या देवि मया दत्तं सावित्रि प्र० ॥ नानापरिमलद्रव्यं स० ॥ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाऽऽहृतानि पूजार्थं पुष्पाणि प्रतिगृ० ॥ पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. सावित्र्यै नम: पादौ पूजयामि
२. प्रसावित्र्यै नम: जङ्घे पूजयामि ॥
३. कमलपत्राक्ष्यै० कटी पूज०
४. भूतधारिण्यै० उदरं पूज० ॥
५. गायत्र्यै० कण्ठं पू०
६. ब्रह्मण: प्रियायै० मुखं पूज० ॥
७. सौभाग्यदात्र्यै० शिर: पूज०
॥ ब्रह्मसत्यवतो: पूजा ॥
८. धात्रे नम: पादौ पूजया०
९. विधात्रे नम: जङघे पूज० ॥
१०. त्वष्ट्रे नम: उरू पूजया०
११. प्रजापतये न० मेढूं पूज० ॥
१२. परमेष्ठिने० कटी पूजया०
१३. अग्निरूपाय० नाभि पूज० ॥
१४. पद्मनाभाय० हृदयं पूज०
१५. वेधसे नम: बाहू पूज० ॥
१६. विधये नम: कण्ठं पूज०
१७. हिरण्यगर्मा० मुखं पूज० ॥
१८. ब्रह्मणे नम: शिर:पूज० ॥
१९. विष्णवे न० सर्वाङ्गं पूज० ॥

देवद्रुमरसोदभूत: कालागरुसमन्वित: ॥ आघ्रेयतामयं धूप: सावित्रि प्रतिगृ० ॥ धूपं० ॥ चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम्‌ । आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ॥ दीपं दर्श० ॥ अन्नं चतुर्विधं स्वादु रसै:षडभि: समन्वितम्‌ ॥ दुग्धदध्याज्यसंयुक्तं नैवेद्यं प्र० ॥ नैवेद्यं० ॥ आचमनं० ॥ करोद्वर्तनं० ॥ इदं फलं मया देव स्थापितं पुरतस्तव ॥ तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ फलं स० ॥ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्‌ ॥ कर्पूरैलासमायुक्तं ताम्बूलं प्र० ॥ ताम्बूलं० ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो: । अनन्तपुण्यफलदमत:शान्तिं प्रयच्छ मे ॥ दक्षिणां० ॥ चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च ॥ त्वमेव सर्वज्योतीषि आर्तिक्यं प्र० ॥ आर्तिक्यदीपं० ॥ कर्पूरदीपं० ॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥ प्रदक्षिणां० । सावित्रि च प्रसावित्रि सततं ब्रह्मण: प्रिये ॥ पूजितासि द्विजै:सर्वै: स्त्रीभिर्मुनिगणैस्तथा ॥ नमस्कारान् स० त्रिसन्ध्यं देवि भूतानां वन्दनीयासि सुव्रते ॥ मया दत्ता च पूजेयं त्वं गृहाण नमोऽस्तु ते ॥ मन्त्रपुष्पाञ्जलिं० । तत: फलहिरण्योदकगन्धपुष्पसहितमर्ध्यत्रयं दद्यात्‌ । ओंकारपूर्वके देवि सर्वदु:खनिवारिणि । देवि मातर्नमस्तुभ्यमवैधव्यं प्रयच्छ मे ॥ पतिव्रते महाभगे वन्हिजाते शुचिस्मिते । द्दढव्रते द्दढमते भर्तुश्च प्रियवादिनि ॥ अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते ॥ पुत्रान्‌ पोत्रांश्च सौख्यं च गृहाणार्ध्यं नमोऽस्तु ते ॥ ब्रह्मणा सह सावित्र्यै नम: इदमर्ध्यं स० ॥ त्वं कर्मसाक्षी लोकाजां शुभाशुभविवेककृत्‌ । वैवस्वत गृहाणार्ध्यं धर्मराज नमोऽस्तु ते ॥ यमाय नम: इदमर्ध्यं स० ॥ नारायण नमस्तुभ्यं वीणावादनतत्पर । देवर्षे त्वं महाभागा ह्यर्घोऽयं प्रतिगृ० ॥ नारदाय नम: इसमर्ध्यं स० ॥ प्रार्थना, त्वं गौरी त्वं शची लक्ष्मीस्त्वं प्रभा चन्द्रमण्डले । त्वमेव च जगन्माता मामुद्धर वरानने ॥ सौभाग्यं कुलवृर्द्धि च देहि त्वं मम सुव्रते । दुष्कृतं भस्मवत्सर्वमवैधव्यं प्रयच्छ मे ॥ अवियोगो यथा देव सावित्र्या सहितस्य ते । अवियोगस्तथास्माकं भूयाज्जन्मनि जन्मनि ॥ यमप्रार्थना, कर्मसाक्षी जगत्पूज्य: सर्ववन्द्य प्रसीद मे । दिनत्रयवतं सर्वं परिपूर्णं तदस्तु मे । नारदप्रार्थना, कलिप्रिय नमस्तेऽस्तु ब्रह्मपुत्र प्रसीद मे । तव प्रसादाद्देवर्षे व्रतं सम्पूर्णमस्तु मे ॥ यस्य स्मृत्या च नामोक्त्या तप:पूजाक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्‌ ॥ अनेन पूजनेन श्रीब्रह्मणा सह सावित्रीदेवता प्रीयताम्‌ ॥ अद्य० प्त्यर्थं पूजासाङ्गतासिध्यर्थं ब्राह्मणपूजनं वायनदानं च करिष्ये । गन्धा: पान्तु० । स्वस्त्यस्तुदी० । फलवस्त्रसमायुक्तं सौभाग्यद्रव्यसंयुतम्‌ । वंशपात्रे निधायादौ ब्राह्मणाय निवेदयेत्‌ ॥ उपायनमिदं तुभ्यं वत्सम्पूर्णहेतवे । वाणकं द्विजवर्याय सहिरण्यं ददाम्यहम्‌ ॥ इदं सौभाग्यवायनं दक्षिणाताम्बूलवस्त्रधान्यसहितम्‌ अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति० प्र० । दान० दक्षिणां० । त्रिरात्रपूजने रात्रौ प्रतिपदि अरुन्धतीसहितचन्द्रायार्ध्यदानविधि: ॥ आचम्य, अद्य० र्थं त्रिरात्रव्रताङ्गभूतं अरुन्धतीसहितशशिदेवताप्रीत्यर्थं अर्ध्यदानं तदङ्गत्वेन पञ्चोपचारपूजनं च करिष्ये । अरुन्धतीसहितशशिदेवताभ्यो नम इति मन्त्रेण पञ्चोपचारपूजां कृत्वा फलपुष्पगन्धहिरण्ययुतमर्ध्यं दद्यात्‌ । अरुन्धति नमस्तेऽस्तु वसिष्ठस्य प्रिये शुभे । सर्वदेवनमस्कार्ये पतिवतपरायणे ॥ अर्ध्यमेतन्मयादत्तं फलपुष्पसमन्वितम्‌ । पुत्रान्देहि सुखं देहि गुहाणार्ध्यं नमोऽस्तु मे ॥ अरुन्धत्यै नम: इदमर्ध्यं स० । क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव । गृहाणार्ध्यं मया दत्तं रोहिण्या सहित: शशिन्‌ ॥ चन्द्रमसे नम: इदमर्ध्यं समर्पयामि । अनेन अर्ध्यदानेन अरुन्धतीसहितशशिदेवता प्रीयताम्‌ । स्थापितदेवतानां उत्तरपूजनं पोठदानं च करिष्ये । तदङ्गत्वेन ब्राह्मणपूजनं करिष्ये । पञ्चोपचारै: उत्तरपूजां कृत्वा ब्राह्मणं सम्पूज्य देवतां बिसृज्य, यान्तुदेव० । प्रतिमासहितं पीठदानं कुर्यात्‌ । दानभन्त्र:, सावित्री जगतां माता सावित्री जगत:पिता । मया दत्ता च सावित्री ब्रह्मणा सह गृह्यताम्‌ ॥ इदं पीठं सदक्षिणाकं सताम्बूलम्‌ अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्र० । प्र० दानसाङगतासिध्यर्थं इमां दक्षिणां तुभ्यामहं सम्प्रददे । प्रतिग्रहीतृमन्त्र:---मया गृहीता सावित्री त्वया दत्ता सुशोभने । यावच्चन्द्रश्च सूर्यश्च सह भर्त्रा सुखी भव  ॥ कृतस्य कर्मण: साङ्गतासिध्यर्थं यथाशक्ति दम्पती भोजयिष्ये ॥ यस्य स्मृत्या च० ॥ अनेन त्रिरात्रवताख्येन कर्मणा श्रीब्रह्मणा सह सावित्रीदेवता प्रीयताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP