ज्येष्ठमास: - निर्जलमुपोषण

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


ज्येष्ठशुक्लैकादशी निर्जला । तस्यां निर्जलमुपोषण कृत्वा शर्करायुक्तं जलकुम्भदानं विहितम्‌ । तद्यथादेश० प्राप्त्यर्थं निर्जलैकादशीनिमित्तं श्रीमहाविष्णुप्री० शर्करायुक्तजलकुम्भदानं करिष्ये । तदङ्गं कुम्भपू० ब्राह्मणपू० करि० । कुम्भदेवताभ्यो नमइतिग न्धा० पूज० । ब्राह्मणं सम्पू०, महाविष्णृस्वरू० ब्राह्मणाय इदमासनं० इत्यादि । स्वस्त्यस्तु० । दानमन्त्र: देव देव हृषीकेश संसाराणवतारक । उदकुम्भप्रदानेन वास्यामि परमां गतिम्‌ ॥ इमं शकरायुक्तमुदकुम्भममुकश० सम्प्रददे । दान० दक्षिणां० प्रति० प्र० । अनेन० महाविष्णु: प्रीयताम्‌ ॥
ज्येष्टशुक्लपूर्णिमायां वटसावित्रीव्रतम्‌ । दाक्षिणात्यास्त्वस्यामेव कुर्वन्ति, पाश्चात्यास्त्वमावास्यायाम्‌ । अत्र व्रते त्रयोदश्यादिदिनत्रयमुपवास: । अत्र पूर्णिमानिर्णयानुसारेण यथा त्रिरात्रं भवेत्‌ तथा त्रयोदश्यादिदिनत्रयं ग्राह्यम्‌ । पूर्णिमा तु सूर्यास्तमयात्पूवं त्रिमुहूर्ताधकव्यापिनी चतुर्दशीविद्धा ग्राह्या । त्रिमुहूर्तन्यूनत्वे परैव । यत्तु अशक्तौ केवलं पूर्णिमायामेव पूजनमुपवासं च सर्वत्र स्त्रिय: कुवन्त्याचारात्‌ । तत्तु परपूर्णिमायामेव कर्तव्यम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP