मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ ऐंद्री शान्तेः प्रयोगदर्शनम् ।

अथ ऐंद्री शान्तेः प्रयोगदर्शनम् ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


प्रधानदेवता : :  इंद्रः कौशिकः ।
प्रतिष्ठा - पूजन - हवन - मंत्रः : :  आ तू न इंद्र० ।
हवनीयद्रव्याणि : :  समिद्‍ - आज्य - चरु - पायसानि ।
हवनसंख्या  : :  १००८ वा १०८ वा यथाशक्ति ।
परिवारदेवता  : :  सहस्त्राक्षादयः ८ ।
हवनीयद्रव्याणि  : :  समिद्‍ - आज्य - चरु - पायसानि ।
हवनसंख्या  : :  २८ वा ८ वा यथाशक्ति ।
उपदेवता  : :  त्र्यंबकः ।
प्रतिष्ठा - पूजन - हवन - मंत्रः  : :  त्र्यंबकं यजामहे ।
हवनीयद्रव्यं : :  घृताक्ततिलाः ।
हवनसंख्या  : :  १००८ वा १०८ वा यथाशक्ति ।
नक्षत्रदेवता  : :  यजामानस्य जन्मनक्षत्रं तद् देवता ।
प्रतिष्ठा - पूजन - हवन - मंत्रः  : :  नाममंत्रः ।
हवनीयद्रव्यं      : :  आज्यम् ।
हवनसंख्या      : :  २८ वा ८ वा यथाशक्ति ।
सर्वशान्तीनां संकल्पस्वरुपं एकमेव । केवलं वयः संख्याभेदः । सर्वासु शान्तिषु हवनसमाप्तौ स्विष्टकृतात्‍ पूर्वं विविधसूक्तानि यजमानाय श्रावयेत्‍ । अनन्तरम्‍ स्विष्टकृतादि प्रायश्चित्तहोमान्ते बलिदानम्‍ पूर्णाहुतिं संस्त्रावादिहोमशेषं समाप्य, कलशोदकैः यजमानं अभिषिंचेत्‍ । नूतनवस्त्रान्ते विभूतिं धृत्वा देवतां सप्तचिरंजीवांश्च प्रार्थयेत । देवतोत्तरपूजनम्‍, दुग्धप्राशनम्‍, आज्यावलोकनम्‍, पीठदानम्‍, दशदानम्‍, शतगुंजासुवर्णदानम्‍, ब्राह्मणभोजनदक्षिणादानम्‍ इत्यादीनां संकल्पः । यजमानं सत्कृत्य ( अहेर ) नीराजनविधिः, आशीर्वादः । त्रिवारं विष्णुस्मरणेन कर्मसमाप्तिं वाचयेत्‍ इति । अयम्‍ उत्तरांगविधिः सर्वत्र समानः ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP