मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
उग्ररथशान्तिकारिकाः ।

उग्ररथशान्तिकारिकाः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


मार्कण्डेयस्य प्रतिमां कारयेच्च प्रयत्नतः ॥
प्रतिमां स्थापयेत् कुंभे वस्त्रयुग्मेन वेष्टयेत् ॥१५॥
उपचारैः षोडशभिः संपूज्य च विधानतः ।
समिदाज्य - चरु - द्रव्यैर्दूर्वाभिः परमान्नकैः ॥१६॥
अष्टोत्तरसहस्त्रं वा शतमष्टोत्तरं तु वा ।
प्रत्येकं जुहुयादेतं मार्कण्डेयेति मन्त्रतः ॥१७॥
हवनार्थं अयं मंत्रः । -
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरारोग्यमैश्वर्यं देहि मे मुनिपुङ्गव ॥१८॥
मृत्युञ्जयं समुद्दिश्य दूर्वाभिश्च तिलैः सह ।
अयुतं वा तदर्धार्धं त्रिसहस्रं वा सहस्रकम् ॥१९॥
होमं कृत्वा विधानेन उपदेवान्‍ यजेत्पृथक्‍ ।
अश्वत्थामा बलिर्व्यासो हनुमांश्च बिभीषणः ॥२०॥
कृपः परशुरामश्च एतांश्चैव पृथक्‍ पृथक्‍ ।
लाजाहोमं प्रकुर्वीत यथाविभवविस्तरम् ॥२१॥
श्रीसूक्तं रुद्रजाप्यं च आयुष्यं पुरुषसूक्तकम् ।
वेदपारायणं चैव कर्तव्यं तु प्रयत्नतः ॥२२॥
होमशेषं समाप्याथ पूर्णाहुतिमतः परम् ।
कलशोदकमादाय अभिषेकं तु कारयेत ॥२३॥
यजमानं सपत्नीकं बन्धुवर्गसमन्वितम् ।
शान्तिसूक्तं पुरुषसूक्तं परं मृत्योस्तथैव च ॥२४॥
आयुष्यं पावमानं च शिवसङ्कल्पषडऋचम् ।
महाशान्तिं प्रजप्याथ कलशं च प्रदापयेत् ॥२५॥
अभिषेकाप्लुतं वस्त्रमाचार्याय निवेदयेत् ।
सालङ्कारां सवस्त्राङ्गां आचार्याय निवेदयेत् ॥२६॥
दशदानानि विप्रेभ्यः सुवर्णं शतमानकम् ।
आज्यस्यावेक्षणं कुर्यात् तिलदानं तथैव च ॥२७॥
ब्राह्मणादाशिषो ग्राह्या नववस्त्रं तु धारयेत् ।
नीराजनं प्रकुर्वीत देवानामभिवादनम् ॥२८॥
ब्राह्मणान्‍ भोजयेत् पश्चात्सहस्रं वा शतं तु वा ।
बन्धुभिः सह भुञ्जीत दीर्घमायुश्च विन्दति ॥२९॥
सर्वारिष्टविनाशश्च सर्वसंपद्भविष्यति ॥ इति ॥
॥ इति उग्ररथशान्तिकारिकाः शान्तिकमलाकरे ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP