प्रथमपरिच्छेदः - सप्तमोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


॥ श्रीहंस उवाच ॥
नारीकेळफलाकारो लिङ्गदेहस्त्रिवृन्मतः ।
मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा ॥
अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने ।
न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलम् ॥
दुःखस्पृष्टा लिङ्गबद्धाः दुःखाऽस्पृष्टा रमैव हि ।
यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना ॥
अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः ।
तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता ॥
भूम्याकृता भवति सा जीवानां ज्ञानरोधिनी ।
स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये ॥
रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा ।
यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल ॥
क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा ।
भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः ॥
सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते ।
सात्विकी राजसी चेति तामसीति समस्तशः ॥
योग्यानां सात्विकीबुद्धिः बहुळा अन्येऽल्पके मते ।
मध्यमानान्तु जीवानां राजसी तामसी मतिः ॥
क्रमात्बहुतरेऽन्येतु स्वल्पमात्रे भविष्यतः ।
पञ्चमात्रागताऽज्ञानपञ्चकं लिङ्गदेहगम् ॥
अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् ।
साक्षीन्द्रियाणां मनसा योगे तद्धि भविष्यति ॥
साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि ।
बाह्या स्वारूपिकंज्ञानं त्रिविधानां चितामिह ॥
साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि ।
बाह्यमस्वारूपिकं च कामक्रोधादिकं च यत् ॥
अनादिकामो जीवानां त्रिविधानां भविष्यति ।
रजः परिच्छेदगताः ज्ञानेन्द्रियकळाः यदि ॥
साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति ।
अनादिकामस्सा प्रोक्ता त्रिविधानां चितामिह ॥
रजः परिच्छेदगताः कर्मेन्द्रियकळाः यदि ।
साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकम् ॥
बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतम् ।
अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगम् ॥
मदीयमितिमत्वा तु बद्धो भवति चेतनः ।
कालेन भारते वर्षे लब्धजन्मापि मानुषम् ॥
ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च ।
प्रसादात् श्रीहरेः कर्म देवतानामथान्तरे ॥
अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये ।
अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया ॥
परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च ।
अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये ॥
हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि ।
दुःसङ्गवृद्धात् अण्डान्तर्लिङ्गदेहस्य नाशने ॥
सतिवायोर्गदाघातादसतां कालयोगतः ।
अनाद्यविद्याकामौ चानादिकर्मापि नश्यति ॥
अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः ।
ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे ॥
अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत् ।
तदा जीवस्य सर्वस्य न भवन्ति कदाचन ॥
राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः ।
लये तेषु रजस्येकः सत्वपार्श्वगतादश ॥
भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवम् ।
रजोगतोणुस्तमसः सतो द्विगुणराजसम् ॥
राजसाणुशतांशाभाः सत्वगास्तामसाणवः ।
दशापिदशतोत्कृष्टान्सात्विकाणून् लये ध्रुवम् ॥
नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता ।
तामसी राजसी चेति साम्यावस्था द्विधा मता ॥
साम्यावस्था सात्विके तु न क्वापि किल विद्यते ॥
द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु ।
लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः ।
यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः ॥
अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च ।
वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते ॥
यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः ।
सृज्यानां सर्वजीवानां अण्डाद्बहि रथान्तरे ॥
नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् ।
व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च ॥
साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च ।
लये सत्वप्रविष्टा ये दशते राजसाणवः ॥
स्वशताधिकसत्वस्थपरमाणु समन्विताः ।
सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि ॥
तमः परिच्छेदगत राजसाणुर्लये तु यः ।
स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः ॥
रजोभागं प्रविशन्ति सृष्टिकाले समागते ।
लये रजोभागमध्यगतोणू राजसस्य यः ॥
रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते ।
प्रकृतौ लिङ्गदेहोऽपि एवं यदि गुणस्थितिः ॥
साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति ।
लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः ॥
राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः ।
युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः ॥
रजोविष्टस्तामसाणुः पूर्वाणुतुलितः स्वयम् ।
स्वतो द्विगुणेनैव संयुक्तो राजसाणुना ॥
तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते ।
भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया ॥
एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः ।
दशाभिश्चैकतमसा तथा राजसतामसम् ॥
प्राप्यसम्मिलितास्सर्वे तमो वैषम्यनामकम् ।
सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः ॥
शुद्धेन रजसैकेन रजसायुक्त तामसः ।
अणुर्यदैकीभवति रजो वैषम्य उच्यते ॥
रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः ॥
॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP