संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३६

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
एवमाराध्य देवेशमीशानं नीललोहितम् ।
ब्रह्मेति प्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥१॥

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान् भवः ।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥२॥

ततः सोऽन्तर्हिते तस्मिन् देवेशानुचरे तदा ।
तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥३॥

कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता ।
महता तपसा युक्तं किमर्थं माञ्जुगोपसि ॥४॥

अनया सततं भक्त्या प्रश्रयेण दमेन च ।
स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥५॥

किमिच्छसि वरारेहे कस्ते कामः समृध्यताम् ।
तं ते संपूरयाम्यद्य यद्यपि स्यात् सुदुर्लभम् ॥६॥

एवमुक्ताऽऽब्रवीदनं तपसा ज्ञातुमर्हसि ।
चिकीर्षितं मे ब्रह्निष्ठत्वं हि वेत्थ यथातथम् ॥७॥

एवमुक्तेऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा ।
माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ॥८॥

मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि ।
अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि ॥९॥

देवेन्द्रानलवर्णाभे वरारोहे सुलोचने ।
इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ॥१०॥

एवं भवतु गच्छामो गृहान् वै मत्तकाशिनि  ।
ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ॥११॥

स तया सं व सद्देव्या दश वर्षाणि भागशः ।
अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥१२॥

कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः  ।
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥१३॥

गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम् ।
दाक्षिण्यं तस्य तद्बुध्वा प्रतिजग्मुर्यथागतम् ॥१४॥

बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह ।
पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥१५॥

बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः ।
काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥१६॥

ततः समागतान् दृष्ट्वा ॥बृहस्पतिरुवाच तान् ।
स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥१७॥

अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा ।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥१८॥

पूर्णकामस्तदा तस्मिन् समये दशवार्षिके ।
ययौ च समकालं स सद्योत्पन्नमतिस्तदा ॥१९॥

समयान्ते देवयानी सद्यो जाता सुता तदा ।
बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ॥२०॥

॥शुक्र उवाच॥
देवि गच्छामहे द्रष्टुं तव याज्यान् शुचिस्मिते ।
विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ॥२१॥

एवमुक्ताऽब्रवीद्देवी भज भक्तान् महाव्रत ।
एष ब्रह्मन् सतां धर्मो न धर्मं लोपयामि ते ॥२२॥

॥सूत उवाच॥
ततो गत्वासुरान् दृष्ट्वा देवाचार्येण धीमता ।
वाञ्चितान् काव्यरूपेण वेधसाऽसुरमब्रवीत् ॥२३॥

काव्यं मां तात जानीध्वं एष ह्याङ्गिरसो भुवि ।
वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ॥२४॥

श्रुत्वा तथा ब्रुवाणन्तं सम्भ्रान्ता दितिजास्ततः ।
प्रेक्षन्ते स्म ह्युभौ तत्र सितासितशुचिस्मितौ ॥२५॥

सम्प्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन ।
ततस्तेषु प्रमूढेषु काव्यस्तान् पुनरब्रवीत् ॥२६॥

आचार्य्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः ।
अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ॥२७॥

एवमुक्तासुराः सर्वे तावृभौ समवैक्षत ।
तदाऽसुरा विशेषन्तु न व्यजानंस्तयोर्द्वयोः ॥२८॥

॥बृहस्पतिरुवाचैतानसम्भ्रान्तोऽयमङ्गिराः ।
काव्योऽहं यो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥२९॥

स मोहयति रूपेण मामकेनैष वोऽसुराः ।
श्रुत्वा तस्य ततस्ते वै संमन्त्र्यार्थवचोऽब्रुवन् ॥३०॥

अयन्नो दश वर्षाणि सततं शास्ति वै प्रभुः ।
एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥३१॥

ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च ।
वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥३२॥

ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः.
अयङ्गुरुर्हितेऽस्माकं गच्छ त्वं नासि नो गुरुः ॥३३॥

भार्गवोऽङ्गिरसो वायं भवत्वेवैष नोगुरुः ।
स्थिता वयं निदेशेऽस्य गच्छत्वं साधु मा चिरम् ॥३४॥

एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम् ।
यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ॥३५॥

चुकोप भार्गवस्तेषामवलेपेन वै तदा ।
बोधिता हि मया यस्मान्न मां भजत दानवाः ॥३६॥

तस्मात् प्रनष्ट संज्ञां वै पराभवङ्गमिष्यथ ।
इदि व्याहृत्य तान् काव्यो जगामाथ यथागतम् ॥३७॥

ज्ञात्वाऽभिशस्तानसुरान् काव्येन तु बृहस्पतिः ।
कृतार्थः स तदा हृष्टः स्वं रूपं प्रत्यपद्यत ।
बुद्ध्वाऽसुरांस्तदा भ्रष्टान् कृतार्थोऽन्तरधीयत ॥३८॥

ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा ।
अहो धिग् वञ्चिताः स्मेह परस्परमथाब्रुवन् ॥३९॥

पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम् ।
दग्धाश्चैवोपयोगाच्च स्वेस्वे चार्थेषु मायया ॥४०॥

ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः ।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥४१॥

ततः काव्यं समासाद्य अभितस्थु रवाङ्मुखाः ।
तानागतान् पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥४२॥

मयापि बोधिताः काले यतो मां नाभिनन्दथ ।
ततस्तेनावलेपेन गता यूथं पराभवम् ॥४३॥

प्रह्लादस्तमथोवाच मानं त्वं त्यज भार्गव ।
स्वान् याज्यान् भजमानांश्च भक्तांश्चैव विशेषतः ॥४४॥

त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः ।
भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥४५॥

यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन ।
अपध्याता स्त्वया ह्यद्य प्रवेक्ष्यामो रसातलम् ॥४६॥

॥सूत उवाच॥
ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया  ।
एवमुक्तोऽनुनीतः स स्तुतः कोपं न्ययच्छत ॥४७॥

उवाचेदन्न भेतव्यं न गन्तन्यं रसातलम् ।
अवश्यम्भावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥४८॥

न शक्यमन्यथा कर्तुं दृष्टं हि बलवत्तरम्  ।
संज्ञा प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ॥४९॥

प्राप्तः पर्य्यायकालो व इति ब्रह्माऽभ्यभाषत ।
मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ॥५०॥

युगाख्यो दश संपूर्णो देवानाक्रम्य मूर्द्धनि ।
तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ॥५१॥

सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति ।
लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥५२॥

एवं किलमहं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् ।
तथाहृतेषु लोकेषु तपोऽस्य न किलाभवत् ॥५३॥

यस्मात् प्रवृत्तयश्चास्य न कामानभिसन्धिताः ।
तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ॥५४॥

देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् ।
तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥५५॥

प्रीतेन चामरत्वं वै दत्तं तुब्यं स्वयम्भुवा ।
तस्मान्निरुत्सु कस्त्वं वै पर्य्यायं सह माकुलः ॥५६॥

न च शक्यं मया तुभ्यं पुरस्ताद्वै विसर्पितुम्  ।
ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥५७॥

इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः  ।
दैवतैः सह संरब्धान् सर्व्वान् वो धारयिष्यतः ॥५८॥

एवमुक्तस्तु दैतेयाः काव्येनाक्लिष्टकर्म्मणा ।
ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ॥५९॥

अवश्यम्भावमर्थत्वं श्रुत्वा शुक्राच्च दानवाः ।
सकृदाशंसमानास्ते जयं काव्येन भाषितम् ॥६०॥

दंशिताः सायुधाः सर्वे ततो देवान् समाह्वयन् ।
अथ देवासुरान् दृष्ट्वा संग्रामे समुपस्थितान् ॥६१॥

ततः संवृत्तसन्नाहा देवास्तान् समयोधयन् ।
दैवासुरे ततस्तस्मिन् वर्त्तमाने शतं समाः ।
अजयन्नसुरा देवान् भग्ना देवा अमन्त्रयन् ॥६२॥

॥देवा ऊचुः॥

षण्डामार्कप्रभावं न जानीमस्त्व सुरैर्वयम् ।
तस्माद्यज्ञं समुद्दिश्य कार्य्यं चात्महितञ्च यत् ॥६३॥

तज्ज्ञानापहृतावेतौ कृत्वा जेष्यामहेऽसुरान्  ।
अथोपामन्त्रयन् देवाः षण्डामार्कौ तु तावुभौ ॥६४॥

यज्ञे समाह्वयिष्यामस्त्यजतमसुरान् द्विजौ  ।
ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ॥६५॥

एवं तत्यजतुस्तौ तु षण्डामार्कौ तदासुरान्  ।
ततो देवा जयं प्राप्ता दानवाश्च पराभवम् ॥६६॥

देवासुरान् पराभाव्य षण्डामार्कावुपागमन् ।
काव्यशापाभिभूताश्च ह्यनाधाराश्च ते पुनः ॥६७॥

वध्यमानास्तदा देवैर्विविशुस्ते रसातलम् ।
एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः ।
ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥६८॥

जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः ।
कर्त्तुं धर्म्मव्यवस्थानमधर्म्मस्य च नाशनम् ॥६९॥

प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः ।
मनुष्यवध्यांस्तान् सर्व्वान् ब्रह्मा व्याहारयत् प्रभुः ॥७०॥

धर्म्मान्नारायणस्तस्मान् सम्भूतश्चाक्षुषेऽन्तरे ।
यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ॥७१॥

प्रादुर्भावे तदान्यस्य ब्रह्मैवासीत् पुरोहितः ।
चतुर्थ्यान्तु युगाख्यायामापन्नेष्वसुरेष्वथ ॥७२॥

सम्भूतः स समुद्रान्तर्हिरण्यकशिपोर्वधे ।
द्वितीयो नरसिंङोऽभूद्रुद्रः सुरपुरस्सरः ॥७३॥

बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे ।
दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ॥७४॥

संक्षिप्यात्मानमङ्गेषु बृहस्पतिपुरस्सरम् ।
यजमानन्तु दैत्येन्द्रमदित्याः कुलनन्दनः ।
द्विजो भूत्वा शुभे काले बलिं वैरोचनम्पुरा ॥७५॥

त्रैलोक्यस्य भवान् राजा त्वयि सर्व्वं प्रतिष्ठितम् ।
दातुमर्हसि मे राजन् विक्रमांस्त्रीनिति प्रभुः ॥७६॥

ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत् ।
वामनन्तं च विज्ञाय ततोऽनुमुदितः स्वयम् ॥७७॥

स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः ।
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥७८॥

अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा ।
प्रकाशयन् दिशः सर्व्वाः प्रदिशश्च महायशाः ॥७९॥

शुशुभे स महाबाहुः सर्व्वलोकान् प्रकाशयन् ।
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः ।
सपुत्रपौत्रानसुरान् पातालतलमानयत् ॥८०॥

नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना ।
क्रूरा हता विनिर्द्धूता दिशः संप्रतिपेदिरे ॥८१॥

महाभूतानि भूतात्मा सविशेषाणि माधवः ।
कालञ्च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ॥८२॥

तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति  ।
न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ॥८३॥

तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः ।
दृष्ट्वा सम्मुमुहुः सर्वे विष्णुतेजोविमोहिताः ॥८४॥

बलिः सिलो महापाशैः सबन्धुः ससुहृद्गणः ।
विरोचन कुलं सर्वं पाताले सन्निवेशितम् ॥८५॥

ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने ।
मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ॥८६॥

एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयः शुभाः ।
मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत ॥८७॥

त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ।
नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ॥८८॥

पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह ।
मान्धातुश्चक्रवर्त्तित्वे तस्थौ तथ्यपुरःसरः ॥८९॥

एको नविंशे त्रेतायां सर्व्वक्षत्रान्तकोऽभवत् ।
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥९०॥

चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ।
सप्तमो राव णस्यार्थे जज्ञे दशरथात्मजः ॥९१॥

अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात्  ।
वेदव्यासस्ततो जज्ञे जातूकर्णपुरःसरः ॥९२॥

तथैव नवमो विष्णुरदित्याः कश्यपात्मजः ।
देवक्यां वसुदेवात्तु ब्रह्नगार्ग्यपुरःसरः ॥९३॥

अप्रमेयो नियोज्यश्च यत्र कामचरो वशी ।
क्रीजते भगवाँ ल्लोके बालः क्रीजनकैरिव ॥९४॥

न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः ।
परं परममेतस्माद्विश्वरूपान्न विद्यते ॥९५॥

अष्टाविंश तिमे तद्वद्द्वापरस्यांशसङ्क्षये ।
नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ॥९६॥

कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ।
मोहयन् सर्वभूतानि योगात्मा योगमायया ॥९७॥

प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् ।
विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ॥९८॥

यत्र कंसञ्च शाल्वञ्च द्विविदञ्च महासुरम् ।
अरिष्टं वृषभञ्चैव पूतनां केशिनं हयम् ॥९९॥

नागं कुवलयापीडं मल्लराजगृहाधिपम् ।
दैत्यान् मानुषदेहस्थान् सूदयामास वीर्यवान् ॥१००॥

छिन्नं बाहुसहस्रञ्च बाणस्याद्भुतकर्मणः  ।
नरकश्च हतः सङ्खये यवनश्च महाबलः ॥१०१॥

हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचारा श्च निहताः पार्थिवा ये रसातले ॥१०२॥

एते लोकहितार्थाय प्रादुर्भावा महात्मनः ।
अस्मिन्नेव युगे क्षीणे सन्ध्या श्लिष्टे भविष्यति ॥१०३॥

कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् ।
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः ॥१०४॥

अनुकर्षन् सर्वसेनां हस्त्यश्वरथसङ्कुलाम् ।
प्रगृहीतायुधौर्विप्रैर्वृतः शतसहस्रशः ॥१०५॥

नात्यर्थं धार्मिका ये च ये च धर्मद्विषः व्कचित् ।
ईदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ॥१०६॥

तथैव दाक्षिणात्यांश्च द्रविजान् सिंहलैः सह ।
गान्धारान् पारदांश्चैव पह्लवान् यवनाञ्छकान् ॥१०७॥

तुषारान् बर्बरांश्चैव पुलिन्दान् दरदान् खसान्  ।
लम्पाकानन्धकान् रुद्रान् किरातांश्चैव स प्रभुः ॥१०८॥

प्रवृत्तचक्रोबलवान् म्लेच्छानामन्तकृद्बली ।
अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥१०९॥

मानवः स तु संजज्ञे देवस्यांशेन धीमतः  ।
पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ॥११०॥

गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत् ।
इत्येतास्तस्य देवस्य दश सम्भूतयः स्मृताः ॥१११॥

तं तं कालञ्च कार्यञ्च तत्तदुद्दिश्य कारणम् ।
अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ॥११२॥

पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः ।
विनिघ्नन् सर्व्वभूतानि मानुषानेव सर्व्वशः ॥११३॥

कृत्वा बीजावशेषान्तु महीं क्रूरेण कर्म्मणा ।
संशातयित्वा वृषलान् प्रायशस्तानधार्म्मिकान् ॥११४॥

ततः स वै तदा कल्किश्चरितार्थः ससैनिकः ।
कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ॥११५॥

अकस्मात् कुपितान्योन्यं भविष्यन्ति च मोहिताः  ।
क्षपयित्वा तु तान् सर्वान् बाविनार्थेन चोदितान् ॥११६॥

गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ।
ततो व्यतीते कल्कौ तु सामान्यैः सह सैनिकैः ॥११७॥

नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः ।
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ॥११८॥

परस्परहृताश्वासा निराक्रन्दाः सुदुःखिताः ।
पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ॥११९॥

प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा ।
ह्रस्वा अल्पायुषश्चैव वनौकस इमे स्मृताः ॥१२०॥

सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः ।
चीर पत्राजिनधराः सङ्करं घोरमास्थिताः ॥१२१॥

अल्पायुषो नष्टवार्त्ता बह्वाबाधाः सुदुःखिताः ।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यंशके तदा ॥१२२॥

प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु  ।
क्षीणे कलियुगे तस्मिन् प्रवृत्ते च कृते पुनः ॥१२३॥

प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यता ।
इत्येतत् कीर्तितं सर्वं देवासुरविचेष्टितम् ॥१२४॥

यदुवंशप्रसङ्गेन महद्वो वैष्णवं यशः  ।
तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ॥१२५॥

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्यकथनं नाम षट्‌त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP