संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २७

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोधत ।
योऽसौ निवेशयामास पुरन्देवपुरोपमम् ॥१॥

जयन्तमितिविख्यातं गौतमस्याश्रमाभितः ।
यस्यान्ववाये यज्ञे वै जनकादृषिसत्तमात् ॥२॥

नेमिर्नाम सुधर्मात्मा सर्वसत्वनमस्कृतः ।
आसीत् पुत्रो महाप्राज्ञ इक्ष्वाकोर्भूरितेजसः ॥३॥

स शापेन वसिष्ठस्य विदेहः समपद्यत ।
तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥४॥

अरण्यां मथ्यमानायां प्रादुर्भूतो महायशाः ।
नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ॥५॥

मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत् ।
राजासौ जनको नाम जनकाच्चाप्युदावसुः ॥६॥

उदावसोः सुधर्मात्मा जनितो नन्दिवर्द्धनः ।
नन्दिवर्द्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥७॥

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य धर्मात्मा बृहदुच्छ इति श्रुतिः ॥८॥

बृहदुच्छस्य तनयो महावीर्यः प्रतापवान्  ।
महावीर्यस्य धृतिमान् सुधृतिस्तस्य चात्मजः ॥९॥

सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः ।
धृष्टकेतु सुतश्चापि हर्यश्वो नाम विश्रुतः ॥१०॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतित्वकः ।
प्रतित्वकस्य धर्मात्मा राजा कीर्त्तिरथः सुतः ॥११॥

पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः  ।
देवमीढस्य विबुधो विबुधस्य सुतो धृतिः ॥१२॥

महाधृतिसुतो राजा कीर्त्तिराजः प्रतापवान्  ।
कीर्त्ति राजात्मजो विद्वान् महारोमेति विश्रुतः ॥१३॥

महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत ।
स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवनृपः ॥१४॥

ह्रस्वरोमात्मजो विद्वान् सीरध्वज इति श्रुतिः ।
उद्भिन्ना कृषता येन सीता राज्ञा यशस्विनी ।
रामस्य महिषी साध्वी सुव्रतातिपतिव्रता ॥१५॥

 शांशपायन उवाच॥
कथं सीता समुत्पन्ना कृष्यमाणा यशस्विनी ।
किमर्थञ्चाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ॥१६॥

॥सूत उवाच॥
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः ।
विधिना सुप्रयुक्तेन तस्मात्सा तु समुत्थिता ॥१७॥

सीरध्वजात्तु जातस्तु भानुमान्नाम मैथिलः ।
भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ॥१८॥

तस्य भानुमतः पुत्रः प्रद्युम्नश्च प्रतापवान् ।
मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ॥१९॥

ऊर्जवहात् सुतद्वाजः शकुनिस्तस्य चात्मजः ।
स्वागतः शकुनेः पुत्रः सुवर्च्चास्तत्सुतः स्मृतः ॥२०॥

श्रुतो यस्तस्य दायादः सुश्रुतस्तस्य चात्मजः ।
सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ॥२१॥

विजयस्य ऋतः पुत्र ऋतस्य सुनयः स्मृतः ।
सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ॥२२॥

धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः ।
तस्मिन् सन्तिष्टते वंशो जनकानां महात्मनाम् ।
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥२३॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशकीर्त्तनं नाम सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP