संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २६

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
ककुझिनस्तु तं लोकं रैवतस्य गतस्य ह ।
हताः पुण्यजनैः सर्व्वा राक्षसैः सा कुशस्थली ॥१॥

तद्वै भ्रातृशतं तस्य धार्म्मिकस्य महात्मनः ।
निबध्यमाना रक्षोभिर्दिशः संप्राद्रवन् भयात् ॥२॥

तेषान्तु ते भया क्रान्ताः क्षत्रियास्तत्र तत्र हि ।
अन्ववायस्तु सुमहान् महांस्तत्र द्विजोत्तमाः ॥३॥

प्रयता इति विख्याता दिक्षु सर्व्वासु धार्म्मिकाः ।
धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ॥४॥

त्रिसाहस्रन्तु सगणं क्षत्रियाणां महात्मनाम् ।
नभगस्य च दायादो नाभागो नाम वीर्य्यवान् ॥५॥

अम्बरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः ।
पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥६॥

एते क्षत्रप्र॥सूता वै पुनश्चाङ्गिरसः स्मृताः  ।
रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ॥७॥

क्षुवतस्तु मनोः पूर्व्वमिक्ष्याकुरभिनिःसृतः  ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥८॥

तेषां ज्येष्ठो विकुक्षिश्च नेमिर्दण्डश्च ते त्रयः ।
शकुनिप्रमुखास्तस्य पुत्राः पंचाशतस्तु ते ॥९॥

उत्तरापथदेशस्य रक्षितारो महीक्षितः ।
चत्वारिंशत्तथाष्टौ च दक्षिणस्याञ्च ते दिशि ॥१०॥

विंशतिप्रमुखास्ते तु दक्षिणापथरक्षिणः ।
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशेत् ॥११॥

राजोवाच॥
मांसमानय श्राद्धेयं मृगान् हत्वा महाबल ।
श्राद्धमद्य नु कर्तव्यमष्टकायां न संशयः ॥१२॥

स गतस्तु मृगव्यां वै वचनात्तस्य धीमतः ।
मृगान् सहस्रशो हत्वा परिश्रान्तश्च वीर्य्यवान् ।
भक्षयच्छशकन्तत्र विकुक्षिर्मृगयाङ्गतः ॥१३॥

आगते स विकुक्षौ तु समांसे सहसैनिके ।
वसिष्ठञ्चोदयामास मांसं प्रोक्षयतामिति ॥१४॥

तथेति चोदितो राज्ञा विधिवत्समुपस्थितः ।
स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ॥१५॥

शूद्रेणोपहतं मांसं पुत्रेण तव पार्थिव ।
शशभक्षादभोज्यं वै तव मांसं महाद्युते ॥१६॥

शशो दुरात्मना पूर्वमरण्ये भक्षितोऽनघ ।
तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ॥१७॥

इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् ।
पितृकर्म्मणि निर्द्दिष्टो मया त्वं मृगयाङ्कतः ।
शशं भक्षयसेऽरण्ये निर्घृणः पूर्व्वमद्य नु ॥१८॥

तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्म्मणा ।
एवमिक्ष्वाकुना त्यक्तो वसिष्ठवचनात् सुतः ॥१९॥

इक्ष्वाकौ संस्थिते तस्मिञ्छशी स पृथिवीमिमाम्  ।
प्राप्तः परमधर्म्मात्मा स चायोध्याधिपोऽभवत् ॥२०॥

तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः ।
ततः स्तेनेन सा पूर्णो राज्यावस्था महीपतेः ॥२१॥

कालेन गतवांस्तत्र स च न्यूनतराङ्गतिम् ।
ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेत्तु वै ॥२२॥

मां सभक्षयितामुत्र यस्य मांसमिहाज्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥२३॥

शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थो जायते पुरा ॥२४॥

पूर्व्वमाडीबके युद्धे ककुत्स्थस्तेन स स्मृतः  ।
अनेनास्तु ककुत्स्थस्य पृथुरोमा च स स्मृतः ॥२५॥

वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्य्यवान्  ।
आन्ध्रस्तु यवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥२६॥

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥२७॥

बृहदश्वसुतश्चापि कुबलाश्च इति श्रुतिः ।
यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥२८॥

  ॥ऋषय ऊचुः॥

धुन्धुवधं महाप्राज्ञ श्रोतुमिच्छमि विस्तरात् ।
यदर्थं कुबलाश्वः स धुन्धुमारत्वमागतः ॥२९॥

॥सूत उवाच॥
बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः  ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥३०॥

बभूवुर्द्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुबलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥३१॥

बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन् राष्ट्रे नराधिपः ।
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥३२॥

बृहदश्वं महाराजं शूरमुत्तमधार्म्मिकम्  ।
प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥३३॥

 उत्तङ्क उवाच॥
भवतो रक्षणं कार्य्यं तत्तावत् कर्तुमर्हति ।
निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ॥३४॥

ममाश्रमसमीपेषु समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥३५॥

देवतानामवध्यस्तु महाकायो महाबलः ।
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥३६॥

स मनोस्तनयः क्रूरो धुन्धुर्नाम सुदारुणः ।
शतं लोकविनाशाय तप आस्थाय दारुणम् ॥३७॥

संवत्सरस्य पर्य्यन्ते स निःश्वासं प्रमुञ्चति ।
यदा तदा मही तत्र चलिता स्म सकानना ॥३८॥

तस्य निःश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥३९॥

सविस्फुलिङ्गं सज्वालं सधूममतिदारुणम्  ।
तेन राजन्न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥४०॥

तं वारय महाबाहो लोकानां हितकाम्यया ।
तेजस्ते सुमहाविष्णुस्तेजसाप्याययिष्यति ॥४१॥

लोकाः स्वस्था भवन्त्वद्य तस्मिन् विनिहतेऽसुरे  ।
त्वं हि तस्य वधायाद्य समर्थः पृथिवीपते ॥४२॥

विष्णुना च वरो दत्तो मम पूर्व्वं ततोऽनघ ।
न हि धुन्धुर्महावीर्य्यस्तेजसाल्पेन शक्यते ॥४३॥

निर्द्दग्धुं पृथिवीपाल अपि वर्ष शतैरिह ।
वीर्य्यं हि सुमहत्तस्य देवैरपि दुरासहम् ॥४४॥

एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना ।
कुबलाश्वं सुतं प्रादात्तस्मिन् धुन्धुनिवारणे ॥४५॥

राजा संन्यस्तशस्त्रोऽहमयन्तु तनयो मम ।
भविष्यति द्विजश्वेष्ठ धुन्धुमारो न संशयः ॥४६॥

स तं व्यादिश्य तनयं धुन्धुमारणमुद्यतम् ।
जगाम पर्व्वतायैव तपसे शंसितव्रतः ॥४७॥

कुबलाश्वस्तु धर्म्मात्मा पितुर्वचनमास्थितः ।
सहस्रैरेकविंशत्या पुत्राणां सह पार्थिवः ।
प्रायादुत्तङ्क सहितो धुन्धोस्तस्य निवारणे ॥४८॥

तमाविशत्ततो विष्णुर्भगवान् स्वेन तेजसा ।
उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ॥४९॥

तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।
अद्यप्रुभृत्येष नृपो धुन्धुमारो भविष्यति ॥५०॥

दिव्यैः पुष्पैश्च तं देवाः सममंसत अद्भुतम् ।
सगत्वा पुरुष व्याघ्रस्तनयैः सह वीर्य्यवान् ॥५१॥

समुद्रं खनयामास वालुकार्णवमव्ययम् ।
नारायणेन राजर्षिस्तेजसाप्यायितो हि सः ॥५२॥

बभूवातिबलो भूय उत्तङ्कस्य वशे स्थितः ।
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥५३॥

धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव ॥५४॥

वारि शुश्राव योगेन महोदधिरिवोदये ।
सोमस्य सोमपश्रेष्ठ धारोर्मिकलिलो महान् ॥५५॥

तस्य पुत्रास्तु निर्द्दग्धास्त्रिभिरूनास्तु राक्षसाः ।
ततः स राजातिबलो धुन्धुबन्धुनिबर्हणः ॥५६॥

तस्य वारिमयं वेगमपिबत् स नराधिपः ।
योगी योगेन वह्निं वा शमयामास वारिणा ॥५७॥

निरस्यत्तं महाकायं बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयामास कृतकर्म्मा नराधिपः ॥५८॥

उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने ।
अदात्तस्याक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् ॥५९॥

धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये राक्षसा हताः ॥६०॥

तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
भद्राश्वः कपिलाश्वश्च कनीयासौ तु तौ स्मृतौ ॥६१॥

धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ॥६२॥

संहताश्वो निकुम्भस्य श्रुतो रणविशारदः  ।
कृशाश्वश्चाक्षयाश्वश्च संहताश्च सुतावुभौ ॥६३॥

तस्य पत्नी हैमवती सतां मतिदृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥६४॥

युवनाश्वः सुतस्तस्य त्रिषु लोकेष्वतिद्युतिः ।
अत्यन्तधार्मिको गौरी तस्य पत्नी पतिव्रता ॥६५॥

अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता  ।
तस्यास्तु गौरिकः पुत्र श्चक्रवर्त्ती बभूव ह ॥६६॥

मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः ।
अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिकी द्विजाः ॥६७॥

यावत्सूर्य उदयति यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥६८॥

अत्राप्युदाहरन्तीमं श्लोकं वंशविदो जनाः  ।
यौवनाश्वं महात्मानं यज्वान ममितौजसम् ।
मान्धाता तु तनुर्विष्णोः पुराणज्ञाः प्रजक्षते ॥६९॥

तस्य चैत्ररथी भार्य्या शशबिन्दोः सुताऽभवत् ।
साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ॥७०॥

पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा ।
तस्यामुत्पादयामास मान्धाता त्रीन् सुतान् प्रभुः ॥७१॥

पुरुकुत्समम्बरीषं मुचुकुन्दञ्च विश्रुतम् ।
अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥७२॥

हरितो युवनाश्वस्य हारिताः शूरयः स्मृताः  ।
एते ह्यङ्गिरसः पुत्राः क्षात्रोपेता द्विजातयः ॥७३॥

पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः ।
नर्मदायां समुत्पन्नः सम्भूतस्तस्य चात्मजः ॥७४॥

सम्भूतस्यात्मजः पुत्रो ह्यनरण्यः प्रतापवान् ।
रावणेन हतो येन त्रिलोकीविजये पुरा ॥७५॥

त्रसदश्वोऽनरण्यस्य हर्य्यश्वस्तस्य चात्मजः  ।
हर्य्यश्वात्तु दृषद्वत्यां जज्ञे वसुमतो नृपः ॥७६॥

तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्म्मिकः ।
आसीत् त्रैधन्वनश्चापि विद्वांस्त्रय्यां रणप्रभुः ॥७७॥

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
तेन भार्य्या विदर्भस्य हृता हत्वा दिवौकसः ॥७८॥

पाणिग्रहणमन्त्रेषु निष्ठां सम्प्रापितोष्विह ।
विष्णुवृद्धः सुतस्तस्य विष्णु वृद्धो यतः स्मृतः  ।
एते ह्यङ्गिरसः पुत्राः क्षात्रोपेताः समाश्रिताः ॥७९॥

कामाद्बलाच्च मोहाच्च सङ्कर्षणबलेन च ।
भाविनोऽर्थस्य च बलात् तत्कृतं तेन धीमता ॥८०॥

तमधर्म्मेण संयुक्तं पिता त्रयीगुणोऽत्यजत् ।
अपध्वंसेति बहुशोऽवदत् क्रोधसमन्वितः ॥८१॥

पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः ।
पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ॥८२॥

नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ।
इत्युक्तः स निराक्रामन्नगराद्वचनाद्विभो ॥८३॥

न चैनं धारयामास वसिष्ठो भगवानृषिः ।
स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिकम् ।
पित्रा मुक्तोऽवसद्वीरः पिता चास्य वनं ययौ ॥८४॥

तस्मिंस्तु विषये तस्य नावर्षत् पाकशासनः ।
समा द्वादश संपूर्णास्तेनाधर्म्मेण वै तदा ॥८५॥

दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ॥८६॥

तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शिखया भरणार्थाय व्यक्रीणाद्घोशतेन वै ॥८७॥

तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः ।
महर्षिपुत्रं धर्म्मात्मा मोक्षयामास सुव्रतः ॥८८॥

सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत्  ।
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥८९॥

सोऽभवद्घालवो नाम गले बद्धो महातपाः ।
महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ॥९०॥

तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रञ्च बभार विनये स्थितः ॥९१॥

हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे तन्मांसमपचत्ततः ॥९२॥

उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगातभजन्नृपे तु वनमास्थिते ॥९३॥

अयोध्याञ्चैव राज्यञ्च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसंयोगाद्वसिष्ठः परिरक्षितः ॥९४॥

सत्यव्रतस्तु बाल्यात्तु भाविनोऽर्थस्य वै बलात् ।
वसिष्ठेऽभ्याधिकं मन्युं धारयामास मन्युना ॥९५॥

पित्रा रुदंस्तदा राष्ट्रात् परित्यक्तं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥९६॥

पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
एवं सत्यव्रतस्तान् वै कृतवान् सप्तमे पदे ॥९७॥

जानन् धर्म्मान् वसिष्ठस्तु न च मन्त्रानिहेच्छति ।
इति सत्यव्रते रोषं वसिष्ठो मनसाकरोत् ॥९८॥

गुरुर्बुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तदा ।
न तु सत्यव्रतो बुद्ध्या उपांशुव्रतमस्य वै ॥९९॥

तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः ।
तेन द्वादशवर्षाणि नावर्षत् पाकशासनः ॥१००॥

तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि ।
कुलस्य निष्कृतिः स्वस्य कृतेयञ्च भवेदिति ॥१०१॥

ततो वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ॥१०२॥

स तु द्वादशवर्षाणि दीक्षान्तामुद्वहन् बली ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥१०३॥

सर्व्वकामदुघां धेनुं संददर्श नृपात्मजः ।
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥१०४॥

दस्युधर्म्मं गतो दृष्ट्वा जघान बलिनां वरः ।
स तु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥१०५॥

भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत् ।
प्रोवाच चैव भगवान् वसिष्ठस्तं नृपात्मजम् ॥१०६॥

पातये क्रूर हे क्रूर तव शंकुमयोमयम्  ।
यदि ते त्रीणि शंकूनि न स्युर्हि पुरुषाधम ॥१०७॥

पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।
अप्रोषितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः  ॥१०८॥

एवं स त्रीणि शंकूनि दृष्ट्वा तस्य महा तपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥१०९॥

विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥११०॥

छन्द्यमानो वरेणाथ गुरुं व्रवे नृपात्मजः ।
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ॥१११॥

अभिषिच्य राज्ये पित्र्ये याजयामास तं मुनिः ।
मिषतां दैवतानाञ्च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं वै दिवमारोपयत् प्रभुः ॥११२॥

मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् ।
अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिका जनाः ॥११३॥

विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते  ।
देवै सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥११४॥

शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता ।
अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ॥११५॥

तस्य सत्यरता नाम भार्य्या केकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥११६॥

स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः  ।
आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ॥११७॥

हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्य्यवान् ।
हरितो रोहितस्याथ चंचुहारीत उच्यते ॥११८॥

विजयश्च सुदेवश्च चंचुपुत्रौ बभूवतुः ।
जेता सर्व्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥११९॥

रुरुकस्तनयस्तत्र राजा धर्म्मार्थकोविदः ।
रुरुकाद्धृतकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥१२०॥

हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः ।
शकैर्यवनकाम्बोजैः पारदैः पह्लवैस्तथा ॥१२१॥

नात्यर्थं धार्म्मिकोऽभूत् स धर्म्म्ये सत्ययुगे तथा ।
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ।
भृगोराश्रममासाद्य तुर्वेण परिरक्षितः ॥१२२॥

आग्नेयमस्त्रं लब्ध्वा तु भार्गवात् सगरो नृपः ।
जघान पृथिवीङ्गत्वा तालजंघान् सहैहयान् ॥१२३॥

शकानां पह्लवानाञ्च धर्म्मान्निरसदच्युतः ।
क्षत्रियाणां तथा तेषां पारदानाञ्च धर्म्मवित् ॥१२४॥

  ॥ऋषय ऊचुः॥
कथं स सगरो राजा गरेण सह जज्ञिवान् ।
किमर्थञ्च शकादीनां क्षत्रियाणां महौजसाम् ।
धर्म्मान् कुलोचितान् क्रुद्धो राजा निरसदच्युतः ॥१२५॥

॥सूत उवाच॥
बाहोर्व्यसनिनस्तस्य हृतं राज्यं पुरा किल ।
हैहयैस्तालजंवैश्च शकैः सार्द्धं समागतैः ॥१२६॥

यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ।
हैहयार्थं पराक्रान्ता एते पञ्चगणास्तदा ॥१२७॥

हृतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः  ।
हृतराज्यस्तदा बाहुः संन्यस्य नु तदा नृपः ।
वनं प्रविश्य धर्म्मात्मा सह पत्न्या तपोऽचरत् ॥१२८॥

कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः ।
वृद्धत्वाद्दुर्ब्बलत्वाच्च अन्तरा स ममार च ॥१२९॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात्  ।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥१३०॥

सा तु भर्तुश्चितां कृत्वा वह्नौ तं समरोहयत् ।
और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्त्तयत् ॥१३१॥

तस्याश्रमे तु तङ्गर्भं सागरेण तदा सह ।
व्यजायत महाबाहुं सगरं नाम धार्मिकम् ॥१३२॥

और्वस्तु जातकर्मादीन् कृत्वा तस्य महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥१३३॥

जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम् ।
स तेनास्त्रबलेनैव बलेन च समन्वितः  ।
जघान हैहयान् क्रुद्धो रुद्रः पशुगणानिव ॥१३४॥

ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा ।
पह्लवांश्चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥१३५॥

ते वध्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं सर्व्वे प्रपन्नाः शरणैषिणः ॥१३६॥

वसिष्ठस्तान् तथेत्युक्त्वा समयेन महामुनिः  ।
सगरं वारयामास तेषान्दत्त्वाऽभयन्तदा ॥१३७॥

सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वास्यं निशम्य च ।
धर्म्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥१३८॥

अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं काम्बोजानान्तथैव च॥ २६.१३९॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रु धारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥१४०॥

शका यवनकाम्बोजाः पह्लवाः पारदैः सह ।
केलिस्पर्शा माहिषिका दार्वाश्चोलाः खसास्तथा ॥१४१॥

सर्व्वे ते क्षत्रियगणा धर्म्मस्तेषां निराकृतः ।
वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥१४२॥

स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं विचारयामास वाजिमेधाय दीक्षितः ॥१४३॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिञ्चैव प्रवेशितः ॥१४४॥

स तन्देशं सुतैः सर्वैः खनयामास पार्थिवः ।
आसेदुश्च ततस्तस्मिंस्तदन्तस्ते महार्णवे ॥१४५॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥१४६॥

तस्य चक्षुः समासाद्य तेजस्तत् प्रतिपद्यते ।
दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः ॥१४७॥

बर्हिकेतुः सकेतुश्च तथा धर्म्मरतस्त्रयः ।
शूरः पञ्चवनश्चैव तस्य वंशकराः प्रभो ॥१४८॥

प्रादाच्च तस्य भगवान् हरिर्नारायणो वरान् ।
अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा ।
विभुं पुत्रं समुद्रञ्च स्वर्गे वासं तथाक्षयम् ॥१४९॥

स समुद्रोऽश्वमादाय वन्ददे (?) सरितांपतिः ।
सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥१५०॥

तं चाश्वमेधिकं सोऽश्वं समुद्रात् प्राप्य पार्थिवः ।
आजहाराश्वमेधानां शतं चैव पुनः पुनः ॥१५१॥

षष्टिपुत्रसहस्राणि दग्धान्यश्वानुसारिणाम् ।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।
पुत्राणान्तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥१५२॥

 ॥ऋषय ऊचुः ।.
सगरस्यात्मजा राज्ञः कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥१५३॥

॥सूत उवाच॥
द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥१५४॥

कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥१५५॥

और्वस्ताभ्यां वरं प्रादात् तपसाराधितः प्रभुः ।
एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम् ।
षष्टिपुत्रं सहस्राणि द्वितीया जनयिष्यति ॥१५६॥

मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् ।
वंशस्य कारणं श्रेष्ठा जग्राह नृपसंसदि ॥१५७॥

षष्टिपुत्रसहस्राणि सुपर्णभगिनी तथा ।
महात्मनस्तु जग्राह सुमतिः पोषणे नृपः ॥१५८॥

अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ॥१५९॥

सुमतिस्त्वपि जज्ञे वै गर्भन्तुम्बं यशस्विनी ।
षष्टिपुत्रसहस्राणि तुम्बमध्याद्विनिःसृताः ॥१६०॥

घृतपूर्णेषु कुम्भेषु तान् गर्भान् न्यदधत्ततः ।
धात्रीश्चैकैकशः प्रादात् तावतीः पोषणे नृपः ॥१६१॥

ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् ।
कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ॥१६२॥

कालेन महता चैव चौवनं प्रतिपेदिरे ।
षष्टिपुत्रसहस्राणि तेषामश्वानुसारिणाम् ॥१६३॥

स तु ज्येष्ठो नरव्याघ्रः सगरस्यात्मसम्भवः ।
असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ॥१६४॥

पौराणामहिते युक्तः पित्रा निर्वासितः पुरा ।
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥१६५॥

तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः ।
दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥१६६॥

येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता  ।
ईजाऽनेन समुद्राद्वै दुहितृत्वेन कल्पिता ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥१६७॥

भगीरथस्तु तां गङ्गामानयामास कर्मभिः  ।
तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥१६८॥

भगीरथसुतश्चापि श्रुतो नाम बभूव ह ।
नाभागस्तस्य दायादो नित्यं धर्मपरायणः ॥१६९॥

अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत् ।
एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥१७०॥

नाभागेरम्बरीषस्य भुजाभ्यां परिपालिता ।
बभूव वसुधात्यर्थं तापत्रयविवर्जिता ॥१७१॥

अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् ।
अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ॥१७२॥

दिव्याक्षहृदज्ञोऽसौ राजा नलसखो बली ।
नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ॥१७३॥

वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ।
ऋतुपर्णस्य पुत्रोऽभूत् सर्व्वकामो जनेश्वरः ॥१७४॥

सुदासस्तस्य तनयो राजा हंसमुखोऽभवत् ।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥१७५॥

ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः  ।
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ॥१७६॥

अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत् ।
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥१७७॥

स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् ।
विवस्त्रस्त्राणमिच्छन् वै नारीकवचमीश्वरः ॥१७८॥

मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः ।
तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ॥१७९॥

आसीत्त्वैडिविडः श्रीमान् कृतशर्मा प्रतापवान् ।
पुत्रो विश्वमहत्तस्य पुत्रीकस्य व्यजायत ॥१८०॥

दिलीपस्तस्य पुत्रोऽभूत् खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् ।
त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥१८१॥

दीर्गबाहुः सुतस्तस्य रघुस्तस्मादजायत ।
अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ।
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥१८२॥

रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥१८३॥

माधवं लवणं हत्वा गत्वा मधुवनञ्च तत् ।
शत्रुघ्नेन पुरी तस्य मथुरा सन्निवेशिता ॥१८४॥

सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ ।
पालयामासतुः सूनू वैदेह्यौ मथुरां पुरीम् ॥१८५॥

अङ्गदश्चान्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ ।
हिमवत्पर्वताभ्याशे स्फीतौ जनपदौ तयोः ॥१८६॥

अह्गदस्याङ्गदीया तु देशे कारपथे पुरी ।
चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्ता पुरी शुभा ॥१८७॥

भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च ।
गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ॥१८८॥

तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी ।
पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥१८९॥

गाथां चैवात्र गायन्ति ये पुराणविदो जताः ।
रामे निबद्धास्सत्त्वार्था माहात्म्यात्तस्य धीमतः ॥१९०॥

श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥१९१॥

दशवर्षसहस्राणि रामो राज्यमकारयत् ।
ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ॥१९२॥

अविच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति ।
जनस्थाने वसन् कार्यं त्रिदशानाञ्चकारसः ॥१९३॥

तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः ।
सीतायाः पदमन्विच्छन् निजघान महायशाः ॥१९४॥

सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्व तेजसा ।
अतिसूर्यञ्च वह्निञ्च रामो दाशरथिर्बभौ ॥१९५॥

एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः  ।
रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥१९६॥

श्रीरामस्यात्मजो जज्ञे कुश इत्यभिधीयते ।
लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ॥१९७॥

कुशस्य कोशला राज्यं पुरी वापि कुशस्थली ।
रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥१९८॥

उत्तराकोशले राज्यं लवस्य च महात्मनः ।
श्रावस्ती लोकविख्याता कुशवंशं निबोधत ॥१९९॥

कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः ।
अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥२००॥

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥२०१॥

क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानी कात्मजः प्रभुः ॥२०२॥

अहीनगोस्तु दायादः पारियात्रो महायशाः ।
दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥२०३॥

औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥२०४॥

शंखणस्य सुतो विद्वान् ध्युषिताश्च इति श्रुतः  ।
ध्युषिताश्च सुतश्चापि राजा विश्वसहः किल ॥२०५॥

हिरण्यनाभः कौशल्यो वसिष्ठस्तत्सुतोऽभवत् ।
पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ॥२०६॥

शतानि संहितानान्तु पञ्च योऽधीतवांस्ततः ।
तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥२०७॥

पुष्यस्तस्य सुतो विद्वान् ध्रुवसन्धिश्च तत्सुतः ।
सुदर्शनस्तस्य सुतो अग्निवर्णः सुदर्शनात् ॥२०८॥

अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः ।
मनुस्तु योगमास्थाय कलापग्राममास्थितः ।
एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ॥२०९॥

प्रसुश्रुतो मनोः पुत्रः सुसन्धिस्तस्य चात्मजः ।
सुसन्धेश्च तथामर्षः सहस्वान्नाम नामतः ॥२१०॥

आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति ।
तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ॥२११॥

एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः ।
वंशे प्रधाना ये तेऽस्मिन् प्राधान्येन तु कीर्त्तिताः ॥२१२॥

पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ॥२१३॥

श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।
विपाप्मा विरजाश्चैव आयुष्मान् भवतेऽच्युतः ॥२१४॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशवर्णनं नाम षड्‌विंशोध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP