संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २२

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ऋषय ऊचुः॥

॥ऋषयश्चैवमुक्तास्तु परं हर्षमुपागताः ।
परं शुश्रूषवो भूयः पप्रच्छुस्तदनन्तरम्  ॥१॥

वंशानामानुपूर्व्येण राज्ञाञ्चामिततेजसाम् ।
स्थितिञ्चैषां प्रभावञ्च ब्रूहि नः परिपृच्छताम् ॥२॥

एवमुक्तस्ततः॥सूतस्तथाऽसौ लोमहर्षणः ।
शुश्रूषामुत्तराख्याने ऋषीणां वाक्यकोविदः ॥३॥

आख्यानकुशलो भूयः परं वाक्यमुवाच ह  ।
ब्रुवतो मे निबोधस्व ऋषिराह यथा मम ॥४॥

वंशानामानुपूर्व्येण राज्ञाञ्चामिततेजसाम् ।
स्थितिं चैषां प्रभावञ्च ब्रुवतो मे निबेधत ॥५॥

वरुणस्य पत्नी सामुद्री शुनोदेवीत्युदाहृता  ।
तस्याः पुत्रौ कलिर्वैद्यः सुता च सुरसुन्दरी ॥६॥

कलि पुत्रौ महावीर्यौ जयश्च विजयश्च ह ।
वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥७॥

प्रजानामत्तुकामानामन्योन्यस्य प्रभक्षिणौ ।
भक्षयित्वा तावन्योन्यं विनाशं समवापतुः ॥८॥

कलिः सुरायां सञ्जज्ञे तस्य पुत्रो मदः स्मृतः  ।
त्वाष्ट्री हिंसा कलेर्भार्य्या ज्येष्ठा या निकृतिः स्मृता ॥९॥

अ॥सूतान्यान् कलेः पुत्रांश्चतुरः पुरुषादकान् ।
नाकं विघ्नं च विख्यातं सद्रमं विधमन्तथा ॥१०॥

अशिरस्कस्तयोर्विघ्नो नाकश्चैवाशरीरवान् ।
सद्रमश्चैक हस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥११॥

सद्रमस्य तथा पत्नी तामसी पूतना स्मृता  ।
रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥१२॥

नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी ।
राक्षसास्तु महाशीर्षाः सन्ध्याद्वयविचारिणः ॥१३॥

रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः ।
ग्रहास्ते राक्षसाः सर्वे बालानान्तु विशेषतः ।
स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ॥१४॥

बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा ॥१५॥

प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ।
विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ॥१६॥

त्वष्टा विराजो रूपाणां धर्म्मपौत्र उदारधीः ।
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वास्तुकृत् ॥१७॥

यः सर्वेषां विमानानि देवतानाञ्चकार ह ।
मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥१८॥

प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना ।
विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ॥१९॥

देवाचार्यस्य महतो विश्वकर्मस्य धीमतः ।
विश्वकर्मात्मजश्चैव विश्वकर्ममयः स्मृतः ॥२०॥

सुरेणुरिति विख्याता स्वसा तस्य यवीयसी ।
त्वाष्ट्री सा सवितुर्भार्य्या पुनः संज्ञेति विश्रुता ॥२१॥

अ॥सूत तपसा सा तु मनुं ज्येष्ठं विवस्वतः ।
यमौ पुनर॥सूतासौ यमञ्च यमुनाञ्च ह ॥२२॥

सा तु गत्वा कुरून् देवी वडवारूपधारिणी ।
सवितुश्चाश्वरूपस्य नासिकाभ्यां तु तौ स्मृतौ ॥२३॥

अ॥सूत सा महाभागा त्वन्तरिक्षेऽश्विनौ किल ।
नासत्यञ्चैव दस्रञ्च मार्त्तण्डस्यात्मजावुभौ ॥२४॥

  ॥ऋषय ऊचुः॥
कस्मान्मार्त्तण्ड इत्येष विवस्वानुच्यते बुधैः ।
किमर्थं साऽश्वरूपा वै नासिकाभ्यामसूयत ।
एतद्वेदितुमिच्छामस्तत्त्वं विब्रूहि पृच्छताम् ॥२५॥

॥सूत उवाच॥
चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् ।
दृष्ट्वा गर्भवधाद्भीतः कश्यपो दुःशितोऽभवत् ॥२६॥

अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टारमब्रवीत् ।
नैतदण्डं भवान्नूनं मार्त्तण्डस्त्वं भवानघ ॥२७॥

न खल्वयं मृतोऽण्डे च इति स्नेहात् पिताऽब्रवीत् ।
तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरत् ॥२८॥

यन्मार्त्तण्डो भवेत्युक्तः पित्राऽण्डे वै द्विधा कृते ।
तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाष्यते ॥२९॥

ततः प्रजाः प्रवक्ष्यामि मार्त्तण्डस्य विवस्वतः ।
विजज्ञे सवितुः संज्ञाभार्यायान्तु त्रयं पुरा ॥३०॥

मनुर्यवीयान् सावर्णिः संज्ञायाञ्च तथाश्विनौ ।
शनैश्चरश्च सप्तैते मार्त्तण्डस्यात्मजाः स्मृताः ॥३१॥

विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां महायशाः ।
तस्य भार्याऽभवत्त्वाष्ट्री महादेवी विवस्वतः ।
सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ॥३२॥

सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः ।
नातुष्यद्भर्तृरूपेण रूपयौवनशालिनी ॥३३॥

आदित्यस्य हि तद्रूपं मार्त्तण्डस्य हि तेजसा ।
गोत्रेषु प्रतिरुद्धं वै नाति कान्तमिवाभवत् ॥३४॥

न खल्वयं मृतो ह्यण्डे इति स्नेहात्तमब्रवीत्  ।
अज्ञानः कश्यपः स्नेहान्मार्त्तण्ड इति चोच्यते ॥३५॥

तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः ।
येनापि तापयामास त्रील्लोँकान् कश्यपात्मजः ॥३६॥

त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः  ।
द्वौ सुतौ तु महावीर्यौ कन्यां कालिन्दिमेव च ॥३७॥

मनुर्विवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
ततो यमो यमी चैव यमजौ संबभूवतुः ॥३८॥

शान्तवर्णन्तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती स्वकां जायां सवर्णां निर्ममे पुनः ॥३९॥

महीमयी तु सा नारी तस्याश्छायासमुद्गता ।
प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥४०॥

वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् ।
अहं यास्यामि भद्रन्ते स्वमेव भवनं पितुः ॥४१॥

त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया ।
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥४२॥

भर्त्रे वै नैवमाख्येयमिदं भगवते त्वया ।
एवमुक्ताब्रवीत् संज्ञां संज्ञायाः पार्थिवी तु सा ॥४३॥

आकाशग्रहणाद्देवि आशयं नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गच्छ देवि स्वमालयम् ॥४४॥

समाधाय च तां संज्ञा तथेत्युक्ता तया च सा ।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ॥४५॥

पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् ।
भर्तुः समीपं गच्छ त्वं मा जुगुप्स दिवाकरम् ॥४६॥

सैवमुक्ता तदा पित्रा नियुक्ता च पुनः पुनः ।
वर्षाणान्तु सहस्रं वै वसति स्म पितुर्गृहे ॥४७॥

भर्तुः समीपं गच्छ त्वं नियुक्ता च पुनः पुनः ।
अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता ।
उत्तरान् सा कुरून् गत्वा तृणान्यथ चचार सा ॥४८॥

द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्त्यताम् ।
आदित्यो जनयामास पुत्रावादित्यवर्चसौ ॥४९॥

पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू  ।
श्रुतश्रवं तु धर्म्मज्ञं श्रुतकर्म्माणमेव च ॥५०॥

श्रुतश्रवा मनुः सोऽपि सावर्णिर्वैभविष्यति ।
श्रुतकर्म्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ॥५१॥

मनुरेवाभवत्सो वै सावर्ण्य इति बुध्यते ।
संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ॥५२॥

चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ।
मनुस्तच्चाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ॥५३॥

बहुशो यस्यमानस्तु सापत्न्यादतिदुःखितः ।
तां वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ॥५४॥

पदा सन्तर्जयामास संज्ञां चैव स्वतो यमः ।
सा शशाव ततः क्रोधात् सवर्णा जननी यमम् ॥५५॥

पदा तर्जयसे यस्मात् पितृभार्यां यशस्विनीम् ।
तस्मात्तवैष चरणः पतिष्यति न संशयः ॥५६॥

यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह धर्म्मात्मा पितुः सर्व्वं न्यवेदयत् ॥५७॥

भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः ।
बाल्याद्वा यदि वा मोहान्मां भवांस्त्रातुमर्हति ॥५८॥

शप्तोऽहमस्मिँल्लोकेश जनन्या तपतां वर ।
तव प्रसादो नस्त्रातुं ह्येतस्मान्महतो भयात् ॥५९॥

विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः ।
असंशयं पुत्र महद्भविष्यं तत्र कारणम् ॥६०॥

येन त्वामाविशत्क्रोधो धर्म्मज्ञं सत्यवादिनम् ।
न शक्यमेतन्मिथ्या तु कर्त्तुं मातुर्वचस्तव ॥६१॥

कृमयो मांसमादाय यास्यन्ति तु महीं तव ।
ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ॥६२॥

कृतमेवं वचः सत्यं मातुस्तव भविष्यति ।
शापस्य परिहारेण त्वं च त्राता भविष्यसि ॥६३॥

आदित्यस्त्वब्रवीत् संज्ञां किमर्थं तनयेषु वै ।
तुल्येष्वप्यधिकः स्नेह एकस्मिन् क्रियते त्वया ॥६४॥

सा तत्परिहरन्ती वै नाचचक्षे विवस्वतः ।
आत्मना स समाधाय योगन्तथ्यमपश्यत ॥६५॥

तां शप्तुकामो भगवान् नाशाय कुपितः प्रभुः  ।
सा तत्सर्वं यथातत्त्वमाचचक्षे विवस्वतः ॥६६॥

विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् ।
त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥६७॥

निर्द्दग्धुकामं रोषेण सान्त्वयामास वै शनैः ।
तवातितेजसा युक्तमिदं रूपं न शोभते ॥६८॥

असहन्ती तु तत् संज्ञा वने चरति शाद्वले ।
द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् ॥६९॥

श्लाघ्यां यौवनसम्पन्नां योगमास्थाय गोपते ।
अनुकूलं भवेदेवं यदि स्यात् समयो मतः ॥७०॥

रूपं विवर्त्तयेदन्ते आद्यं श्रेष्ठमरिन्दम ।
रूपं विवस्वतस्त्वासीत्तिर्यगूर्ध्वमधस्तथा ॥७१॥

तेनासौ व्रीडितो देवो रूपेण तु दिवस्पतिः ।
तस्मात्त्वष्टा स चक्रं तु बहुमेने महातपाः ॥७२॥

अनुज्ञातस्ततस्त्वष्टा रूपनिर्वर्त्तनाय तु ।
ततोऽभ्युपगमात्त्वष्टा मार्त्तण्डस्य विवस्वतः ॥७३॥

भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै ।
तत्तु निर्भासितन्तेजस्तेजसापहृतेन तु ॥७४॥

कान्तात् कान्ततरं द्रष्टुमशुभं शुशुभे ततः ।
ददर्श योगमास्थाय स्वाम्भार्यां वडवां तथा ॥७५॥

अदृश्यां सर्वभूतानां तेजसा नियमेन च ।
अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत् ॥७६॥

मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया ।
सा तन्निरधमच्छुक्रं नासिकाभ्यां विवस्वतः ॥७७॥

देवौ तस्मादजायेतामश्विनौ भिषजां वरौ  ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥७८॥

मार्त्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः ।
तान्तु रूपेण कान्तेन दर्शयामास भास्करः ॥७९॥

सा तं दृष्ट्वात्तदा भार्या तुतोष च मुमोह च ।
यमस्तु तेन शापेन भृशम्पीडितमानसः ॥८०॥

धर्म्मेण रञ्जयामास धर्म्मराजस्ततस्तु सः  ।
सोऽलभत् कर्मणा तेन शुभेन परमद्युतिः ॥८१॥

पितॄणामाधिपत्यञ्च लोकपालत्वमेव च ।
मनुः प्रजापतिश्चैव सावर्णिः स महायशाः ॥८२॥

भाव्यसौ नागते तस्मिन् मनुः सावर्णिकेऽन्तरे ।
मेरुपृष्ठे सुरम्ये वै अद्यापि चरते प्रभुः ॥८३॥

भ्राता शनैश्चरस्तत्र ग्रहत्वं स तु लब्धवान् ।
त्वष्टाऽनु तेन रूपेण विष्णोश्चक्रमकल्पयत् ।
महाऽप्रतिहतं युद्धे दानव प्रतिवारणे ॥८४॥

यवीयसी तयोर्या तु यमुना च यशस्विनी ।
अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ॥८५॥

यस्तु ज्येष्ठो महातेजाः सर्गो यस्य तु साम्प्रतम् ।
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ॥८६॥

इदं तु जन्म देवानां श्रृणुयाद्वा पठेत वा ।
वैवस्वतस्य पुत्राणां सप्तानान्तु महौजसाम् ।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥८७॥

इति श्रीमहापुराणऐ वायुप्रोक्ते श्राद्धकल्पे वरुणवंशवर्णनं नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP