संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥बृहस्पतिरुवाच॥
यमस्तु यानि श्राद्धानि प्रोवाच शश(शिव)बिन्दवे ।
तानि मे श्रृणु कार्त्स्न्येन नक्षत्रेषु पृथक् पृथक् ॥१॥

श्राद्धं यः कृत्तिकायोगे करोति सततं नरः ।
अग्नीनाधाय सापत्यो जायते स गतज्वरः ॥२॥

अपत्यकामो रोहिण्यां सौम्येनौजस्विता भवेत्  ।
प्रायशः क्रूरकर्म्मा तु चार्द्रायां श्राद्धमाचरेत् ॥३॥

क्षेत्रभागी भवेत् पुत्री श्राद्धं कुर्व्वन् पुनर्व्वसौ ।
धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ॥४॥

तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः ।
आश्लेषासु पितॄनार्च्य वीरान् पुत्रानवाप्नुयात् ॥५॥

श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन् ।
फल्गुनीषु पितॄनार्च्य सौभाग्यं लभते नरः ॥६॥

प्रधानशीलः सापत्य उत्तरासु करोति यः ।
स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ॥७॥

चित्रायां चैव यः कुर्यात् पश्येद्रूपवतः सुतान् ।
स्वातिना चैव यः कुर्याद्विद्वाँल्लाभमवाप्नुयात् ॥८॥

पुत्रार्थन्तु विशाखासु श्राद्धमीहेत मानवः ।
अनुराधासु कुर्व्वाणो नरश्चक्रं प्रवर्त्तयेत् ॥९॥

आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः ।
मूलेनारोग्यमिच्छन्ति आषाढासु महद्यशः ॥१०॥

आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः ।
श्रवणायां सुलोकेषु प्राप्रुयात् परमां गतिम् ॥११॥

राज्यभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम् ।
श्राद्धं त्वभिजिता कुर्वन् विन्दतेऽजाविकं फलम् ॥१२॥

नक्षत्रे वारुणे कुर्व्वन् भिषक्सिद्धिमवाप्नुयात् ।
पूर्व्वे प्रोष्ठपदे कुर्व्वन् विन्दतेऽजाविकं फलम् ॥१३॥

उत्तरास्वनतिक्रम्य विन्देद्घा वै सहस्रशः ।
बहुरूपकृतं द्रव्यं विन्देत् कुर्व्वंस्तु रेवतीम् ।
अश्वांश्चैवाश्विनीयुक्तो भरण्यामायुरुत्तमम् ॥१४॥

इमं श्राद्धविधिं कुर्व्वञ्छशबिन्दुर्महीमिमाम् ।
कृत्स्नां तु लेभे स कृत्स्नां लब्धा च प्रशशंस तम् ॥१५॥

इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP