संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥बृहस्पतिरुवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि श्राद्धकर्म्मणि पूजितम् ।
काम्यनैमित्तिकाजस्रं श्राद्धकर्म्मणि नित्यशः ॥१॥

पुत्र दारधनमूला अष्टकास्तिस्र एव च ।
पूर्वपक्षो वरिष्ठो हि पूर्वा चित्री उदाहृता ॥२॥

प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविकी ।
आद्या पूपैःसदा कार्या मासैरन्या भवेत्सदा ॥३॥

शाकैरन्या तृतीया स्यादेवं द्रव्यगतो विधिः  ।
अन्वष्टका पितॄणां वै नित्यमेव विधीयते ॥४॥

यद्यन्या च चतुर्थी स्यात्ताञ्च कुर्य्याद्विशेषतः ।
तासु श्राद्धं बुधः कुर्य्यात् सर्व्वस्वेनापि नित्यशः ॥५॥

परत्रेह च सर्व्वेषु नित्यमेव सुखी भवेत्  ।
पूजकानां सदोत्कर्षो नास्तिका नामधो गतिः ॥६॥

पितरः सर्व्वकालेषु तिथिकालेषु देवताः ।
सर्व्वे पुरुषमायान्ति निपानमिव धेनवः ॥७॥

मा स्म ते प्रतिगच्छेयुरष्टकाः सुरपूजिताः  ।
मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ॥८॥

देवांस्तु दायिनो यान्ति तिर्य्यग्गच्छन्त्यदायिनः ।
प्रजां पुष्टिं स्मृतिं मेधां पुत्रानैश्वर्य्यमेव च ॥९॥

कुर्व्वाणः पौर्णमास्यां च पूर्व्वं पूर्णं समश्नुते ।
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥१०॥

द्वितीयायां तु यः कुर्य्याद्द्विपदाधिपतिर्भवेत् ।
वरार्थिना तृतीया तु शत्रुघ्नी पापनाशिनी ॥११॥

चतुर्थ्यां कुरुते श्राद्धं शत्रोश्छिद्राणि पश्यति ।
पञ्चम्यां वै प्रकुर्वाणः प्राप्नोति महतीं श्रियम् ॥१२॥

षष्ठ्यां श्राद्धानि कुर्वाणं द्विजास्तं पूजयन्त्युत ।
कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥१३॥

महासत्रमवाप्नोति गणानामधिपो भवेत् ।
सम्पूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥१४॥

श्राद्धं नवम्यां कुर्वाण ऐश्वर्य्यं कांक्षितां स्त्रियम् ।
कुर्वन् दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥१५॥

वेदांश्चैवाप्नुयात् सर्वान् प्रणाशमेनसस्तथा ।
एकादश्यां परं दानमैश्वर्य्यं सततं तथा ॥१६॥

द्वादश्यां राष्ट्रलाभं तु जयमाहुर्वसूनि च  ।
प्रजां बुद्धिं पशून् मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम्  ।
दीर्घमायुरथैश्वर्य्यं कुर्वाणस्तु त्रयोदशीम् ॥१७॥

युवानश्च मृता यस्य गृहे तेषां प्रदापयेत् ।
शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्दशीम् ॥१८॥

तथा विषमजातानां यमलानां तु सर्वशः  ।
अमावास्यां प्रयत्नेन श्राद्धं कुर्य्याच्छुचिः सदा ॥१९॥

सर्व्वान् कामानवाप्नोति स्वर्गमानन्त्यमश्नुते  ।
ऋतं दद्यादमावास्यां सोममाप्यायनं महत् ॥२०॥

एवमाप्यायितः सोमस्त्रीँल्लोकान् धारयिष्यति ।
सिद्धचारणगन्धर्व्वैः स्तूयमानस्तु नित्यशः ॥२१॥

स्तवैः पुष्पैर्मनोज्ञैश्च सर्व्वकामपरिच्छदैः ।
नृत्य वादित्रगीतैश्च ह्यप्सरोभिः सहस्रशः ॥२२॥

उपक्रीडैर्व्विमानैस्तु पितृभक्तं दृढव्रतम् ।
स्तुवन्ति देवगन्धर्व्वाः सिद्धसङ्घाश्च तं सदा ॥२३॥

पितृभक्तस्त्वमावस्यां सर्वान् कामानवाप्नुयात् ।
प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा ॥२४॥

पितॄदेवा मघा यस्मात् तस्मात्तास्वक्षयं स्मृतम् ।
पित्र्यं कुर्व्वन्ति तस्यां तु विशेषेण विचक्षणः ॥२५॥

तस्मान्मघां वै वाञ्छन्ति पितरो नित्यमेव हि  ।
पितॄदैवतभक्ता ये तेऽपि यान्ति परां गतिम् ॥२६॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तिथिविशेषे श्राद्धफलवर्णनं नामोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP