संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ४८

पूर्वार्धम् - अध्यायः ४८

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
दक्षिणेनापि वर्षस्य भारतस्य निबोधत।
दशयोजनसाहस्रं समतीत्य महार्णवम् ॥१॥

त्रीण्येव तु सहस्राणि योजनानां समायतम्।
अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥२॥

विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम्।
येन कूटतटैर्नैकैस्तद्द्वीपं समलंकृतम् ॥३॥

प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः।
वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥४॥

तस्य शैलस्य छिद्रेषु विस्तीर्णेष्वायतेषु च।
अनेकेषु समृद्धानि नानाकाराणि सर्व्वशः ॥५॥

नरनारीसमाढ्यानि मुदितानि महान्ति च।
तेषां तलप्रवेशानि सहस्राणि शतानि च ॥६॥

पुराणि सन्निविष्टानि पर्वतान्तर्गतानि च।
सुसम्बद्धानि चान्योन्यमेकद्वाराणि चान्यथ ॥७॥

दीर्घश्मश्रुधरात्मानो नीला मेघसमप्रभाः।
जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥८॥

शाखामृगसधर्माणः फलमूलाशिनस्तथा।
गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥९॥

तद्द्वीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः ।
एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥१०॥

विंशत्र्रिंशच्च पञ्चाशत् षष्ट्यशीतिः शतं तथा।
सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥११॥

विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः।
बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥१२॥

जम्बूद्वीपप्रदेशात्तु षडन्ये विविधाश्रयाः।
अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥१३॥

अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च।
शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥१४॥

अङ्गद्वीपं निबोध त्वं नानासङ्घसमाकुलम्।
नानाम्लेच्छगणाकीर्णं तद्द्वीपं बहुविस्तरम् ॥१५॥

हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ।
नदीशैलवनैश्चित्रं सन्निभं लवणाम्भसा ॥१६॥

तत्र चक्रगिरिर्नाम नैक निर्झरकन्दरः।
तत्र सा तु दरी चास्य नानासत्वसमाश्रया ॥१७॥

स मध्ये नागदेशस्य नैकदेशो महागिरिः।
कोटिभ्यां नागनिलयं प्राप्तो नदनदी पतिम् ॥१८॥

यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् ।
तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः।
समुद्रगानां प्रभवः प्रभवः काञ्चनस्य तु ॥१९॥

तथैव मलयद्वीपमेवमेव सुसंवृतम्।
मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥२०॥

आकरं चन्दनानाञ्च समुद्राणां तथाकरम्।
नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥२१॥

तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः।
महामलय इत्येवं विख्यातो वरपर्वतः ॥२२॥

द्वितीयं मन्दरं नाम प्रथितञ्च सदा क्षितौ।
आगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥२३॥

तथा काञ्चनपादस्य मलयस्यापरस्य हि।
निकुञ्जैस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥२४॥

नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते।
तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥२५॥

तथा त्रिकूटनिलये नानाधातुविभूषिते ।
अनेकयोजनोत्सेधे चित्रसानुदरीगृहे ॥२६॥

तस्य कूटतटे रम्ये हेमप्राकारतोरणा।
निर्यूहवलभीचित्रा हर्म्यप्रासादमालिनी ॥२७॥

शतयोजनविस्तीर्णा त्रिंशदायामयोजना।
नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥२८॥

सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् ।
आवासो बलदृप्तानां तद्विद्याद्देवविद्विषाम्।
मानुषाणामसम्बाधा ह्यगम्या सा महापुरी ॥२९॥

तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः।
गोकर्णनामधेयस्य शङ्करस्यालयं महत् ॥३०॥

तथैकराज्यं विज्ञेयं शङ्खद्वीपसमास्थितम्।
शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥३१॥

तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः।
नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥३२॥

शङ्ख नागा महापुण्या यस्मात् प्रभवते नदी।
यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥३३॥

तथैव कुमुदद्वीपं नानापुण्योपशोभितम्।
नानाग्रामसमा कीर्णं नानारत्नाकरं शिवम् ॥३४॥

कुमुदाख्या महाभागा दुष्टचित्तनिबर्हणी।
महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥३५॥

तथा वराहद्वीपे च नानाम्लेच्छगणाकुले।
नानाजालिसमाकीर्णे नानाधिष्ठानपत्तने ॥३६॥

धनधान्ययुते स्फीते धर्म्मिष्ठजनसङ्कुले।
नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपगैः ॥३७॥

वराहपर्व्वतो नाम तत्र रम्यः शिलोच्चयः।
अनेककन्दरदरीगुहानिर्झरशोभितः ॥३८॥

तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी।
वाराही नाम वरदा प्रवृत्तास्य महानदी ॥३९॥

वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे।
अनन्यदेवतास्तस्मै नमस्कुर्वन्ति विप्रजाः ॥४०॥

एवं षडेते कथिता अनुद्वीपाः समन्ततः।
भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः॥४८.४१॥

एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते।
समुद्रजलसम्बिन्नं खण्डं खण्डीकृतं स्मृतम् ॥४२॥

एवञ्चतुर्महाद्वीपः सान्तरद्वीपमण्डितः।
सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥४३॥

इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशो ध्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP