अधिकरणम् ४ - अध्यायः २

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजानःउत्पत्तेराभीक्ष्ण्येन दारिकोत्पत्तेर्नायकचापलाद्वा सपत्न्यधिवेदनम् ॥१॥

तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत् । प्रजाःनुत्पत्तौ च स्वयं एव सापत्नके चोदयेत् ॥२॥

अधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थितिं कारयेत् ॥३॥

आगतां चैनां भगिनीवदीक्षेत । नयकविदितं च प्रादोषिकं विधिमतीव यत्नादस्याः कारयेत् । सौभाग्यजं वैकृतं उत्सेकं वास्या नाद्रियेत ॥४॥

भर्तरि प्रमाद्यन्तीं उपेक्षेत । यत्र मन्येतार्थं इयं स्वयं अपि प्रतिपत्स्यत इति तत्रैनां आदरत एवानुशिष्यात् ॥५॥

नायकसंश्रवे च रहसि विशेषानधिकान्दर्शयेत् ॥६॥

तदपत्येस्वःविशेषः । परिजनवर्गेऽधिकानुकम्पा । मित्रवर्गे प्रीतिः । आत्मज्ञातिषु नात्यःआदरः । तज्ज्ञातिषु चातिःसंभ्रमः ॥७॥

बह्वीभिस्त्वधिविन्ना अःव्यवहितया संसृज्येत ॥८॥

यां तु नायकोऽधिकां चिकीर्षेत्तां भूतपूर्वसुभगया प्रोत्साह्य कलहयेत् ॥९॥

ततश्चानुकम्पेत ॥१०॥

ताभिरेकत्वेनाधिकां चिकिर्षीतां स्वयं अःविवदमाना दुरःजनीःकुर्यात् ॥११॥

नायकेन तु कलहितां एनां पक्षपातावलम्बनोपबृम्हितां आश्वासयेत् ॥१२॥

कलहं च वर्धयेत् ॥१३॥

मन्दं वा कलहं उपलभ्य स्वयं एव संधुक्षयेत् ॥१४॥

यदि नायकोऽस्यां अद्यापि सानुनय इति मन्येत तदा स्वयमेव सन्धौ प्रयतेत ॥१५॥

इति ज्येष्ठावृत्तम्((१२१)) ॥१५॥

(प्रकरण)३५

कनिष्ठा तु मातृवत्सःपत्नीं पश्येत् ॥१६॥

ज्ञातिदायं अपि तस्या अःविदितं नोपयुञ्जीत ॥१७॥

आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात् ॥१८॥

अनुज्ञाता पतिं अधिशयीत ॥१९॥

न वा तस्या वचनं अन्यस्याः कथयेत् ॥२०॥

तदपत्यानि स्वेभ्योऽधिकानि पश्येत् ॥४ ।२ ।२२ रहसि पतिं अधिकं उपचरेत् ॥२१॥

आत्मनश्च सपत्नीविकारजं दुःखं नाचक्षीत ॥२३॥

पत्युष्च सःविशेषकं गूढं मानं लिप्सेत् ॥२४॥

अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ॥२५॥

तत्तु श्लाघया रागेण वा बाहिर्नाचक्षीत ॥२६॥

भिन्नरहस्या हि भर्तुरवज्ञां लभते ॥२७॥

ज्येष्ठाभयाच्च निगूढसंमानार्थिनी स्यादिति गोनर्दीयः ॥२८॥

दुरःभागं अनःअपत्यां च ज्येष्ठां अनुकम्पेत नायकेन चानुकम्पयेत् ॥२९॥

प्रसह्य त्वेनां एकचारिणीवृत्तं अनुतिष्ठेत् ॥३०॥

इति कनिष्ठावृत्तम्((१२२)) ॥३०॥

(प्रकरण)३६

विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पुनर्विन्देत्सा पुनर्भूः ॥३१॥

यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निरःगुणोऽयं इति तदान्यं काङ्क्षेदिति बाभ्रवीयाः ॥३२॥

सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ॥३३॥

गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति गोनर्दीयः ॥३४॥

आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः ॥३५॥

सा बान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्ययसहिष्णु कर्म लिप्सेत ॥३६॥

आत्मनः सारेण वालङ्कारं तदीयं आत्मीयं वा बिभृयात् ॥३७॥

प्रीतिदायेष्वःनियमः ॥३८॥

स्वेच्छया च गृहान्निर्गच्छती प्रीतिदायादन्यन्नायकदत्तं जीयेत । निष्कास्यमाना तु न किं चिद्दद्यात् ॥३९॥

सा प्रभविष्णुरिव तस्य भवनं आप्नुयात् ॥४०॥

कुलजासु तु प्रीत्या वर्तेत ॥४१॥

दाक्षिण्येन परिजने सर्वत्र सःपरिहासा मित्रेषु प्रतिपत्तिः । कलासु कौशलं अधिकस्य च ज्ञानम् ॥४२॥

कलहस्थानेषु च नायकं स्वयं उपलभेत ॥४३॥

रहसि च कलया चतुःषष्ट्यानुवर्तेत । सःपत्नीनां च स्वयं उपकुर्यात् । तासां अपत्येष्वाभारणदानम् । तेषु स्वामिवदुपचारः । मण्डनकानि वेषानादरेण कुर्वीत । परिजने मित्रवर्गे चाधिकं विश्राणनम्((१२३)) । समाजापानकोद्यानयात्राविहारशीलता च ॥४४॥

इति पुनर्भूवृत्तम्((१२४)) ॥४४॥

(प्रकरण)३७

दुर्भगा तु सापत्नकपीडिता या तासां अधिकं इव पत्यावुपचरेत्तां आश्रयेत् । प्रकाश्यानि च कलाविज्ञानानि दर्शयेत् । दौर्भाग्याद्रहस्यानां अःभावः ॥४५॥

नायकापत्यानां धात्रेयिकानि कुर्यात् ॥४६॥

तन्मित्राणि चोपगृह्य तैर्भक्तिं आत्मनः प्रकाशयेत् ॥४७॥

धर्मकृत्येषु च पुरश्चारिणी स्याद्व्रतोपवासयोश्च ॥४८॥

परिजने दाक्षिण्यम् । न चाधिकं आत्मानं पश्येत् ॥४९॥

शयने तत्सात्म्येनात्मनोऽनुरागप्रत्यानयनम् ॥५०॥

न चोपालभेत वामतां च न दर्शयेत् ॥५१॥

यया च कलहितः स्यात्कामं तां आवर्तयेत् ॥५२॥

यां च प्रच्छन्नां कामयेत्तां अनेन सह संगमयेद्गोपयेच्च ॥५३॥

यथा च पतिव्रतात्वं अःशाठ्यं नायको मन्येत तथा प्रतिविदध्यात् ॥५४॥

इति दुर्भगावृत्तम्((१२५)) ॥५४॥

(प्रकरण)३८

अन्तःपुराणां च वृत्तं एतेष्वेव प्रकरणेषु लक्षयेत्((१२६)) ॥५५॥

माल्यानुलेपनवासांशि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितं इति ॥५६॥

तदादाय राजा निर्माल्यं आसां प्रतिप्राभृतकं दद्यात् ॥५७॥

अलंकृतश्च स्वःअलंकृतानि चापराह्ने सर्वाण्यन्तःपुराण्यैकध्येन पश्येत् ॥५८॥

तासां यथाकालं यथार्हं च स्थानमानानुवृत्तिः सःपरिहासाश्च कथाः कुर्यात् ॥५९॥

तदनःअन्तरं पुनर्भुवस्तथैव पश्येत् ॥६०॥

तत्पो वेश्या आभ्यन्तरिका नाटकीयाश्च ॥६१॥

तासां यथोक्तकक्षाणि स्थानानि ॥६२॥

वासकपाल्यस्तु यस्या वासको यस्याश्चातीतो यस्याश्च ऋतुस्तत्परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस्ताभ्यां प्रहितं अङ्गुलीयकाङ्कं अनुलेपनं ऋतुं वासकं च निवेदयेयुः ॥६३॥

तत्र राजा यद्गृह्णीयात्तस्या वासकं आज्ञापयेत् ॥६४॥

उत्सवेषु च सर्वासां अनुरूपेण पूजापानकं च । संगीतदर्शनेषु च ॥४ ।२ ।६६ अन्तःपुरचारिणीनां बहिरःनिष्क्रमो बाह्यानां चाःप्रवेशः । अन्यत्र विदितशौचाभ्यः । अःपरिक्लिष्टश्च कर्मयोगः ॥६५॥

चित्यान्तःपुरिकम्((१२७)) ॥६६॥

(प्रकरण)३९

भवन्ति चात्र श्लोकाः ॥६७॥

व्पुरुषस्तु बहून्दरान्समाहृत्य समो भवेत् । न चावज्नां चरेदासु व्यालिकान्न सहेत च ॥६७॥

वेकस्यां या रतिक्रीडा वैकृतं वा शरीरजम् । विस्रम्भाद्वाप्युपालम्भस्तं अन्यासु न कीर्तयेत् ॥६८॥

व्न दद्यात्प्रसरं स्त्रीणां सःपत्न्याः कारणे क्व चित् । तथोपालभमानां च दोषैस्तां एव योजयेत् ॥६९॥

वन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः । बहुमानैस्तथा चन्यां इत्येवं रञ्जयेत्स्त्रियः ॥७०॥

वुद्यानगमनैर्भोगैर्दानैस्तज्ज्ञातिपूजनैः । रहस्यैः प्रीतियोगैश्चेत्येकैकां अनुरञ्जयेत् ॥७१॥

व्युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी । करोति वश्यं भर्तारं सःपत्नीश्चाधितिष्ठति((१२८)) ॥७२॥

इति श्रीवात्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुरःभागावृत्तं आन्तःपुरिकं पुरुषस्य भ्वीषु प्रतिपत्तिर्द्वितीयोऽध्यायः ॥लिव्रे ५ पारदारिकं पञ्चमं अधिकरणम् ॥२॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP