अधिकरणम् १ - अध्यायः ५

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


कामश्चतुर्षु वर्णेषु सःवर्णतः शास्त्रतश्चानःअन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति ॥१॥

तद्विपरीत उत्तमवर्नासु परपरिगृहीतासु च । प्रतिषिद्धोऽवरवर्णास्वःनिरवसितासु । वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः । सुखार्थत्वात् ॥२॥

तत्र नायिकास्तिस्रः कन्या पुनर्भूर्वेश्या च । इति ॥३॥

अन्यकारणवशात्परपरिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः ॥४॥

स यदा मन्यते स्वैरिणीयम् ॥५॥

अन्यतोऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायां इव गमनं उत्तमवर्णिन्यां अपि न धर्मपीडां करिष्यति पुनर्भूरियम् ॥६॥

अन्यपूर्वावरुद्धा नात्र शङ्कास्ति ॥७॥

पतिं वा महान्तं ईश्वरं अस्मदःमित्रसंसृष्टं इयं अवगृह्य प्रभुत्वेन चरति । सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥८॥

विःरसं वा मयि शक्तं अपकर्तुकामं च प्रकृतिं आपादयिष्यति ॥९॥

तया वा मित्रीकृतेन मित्रकार्यं अःमित्रप्रतीघातं अन्यद्वा दुषःप्रतिपादकं कार्यं साधयिष्यामि ॥१०॥

संसृष्टो वानया हत्वास्याः पतिं अस्मद्भाव्यं तदैश्वर्यं एवं अधिगमिष्यामि ॥११॥

निरःअत्ययं वास्या गमनं अर्थानुबद्धम् । अहं च निःःसारत्वात्क्षीणवृत्त्युपायः । सोऽहं अनेनोपायेन तद्धनं अतिमहदःकृच्छ्रादधिगमिष्यामि ॥१२॥

मर्मज्ञा वा मयि दृढं अभिकामा सा मां अनःइच्छन्तं दोषविख्यापनेन दूषयिष्यति ॥१३॥

अःसद्भूतं वा दोषं श्रद्धेयं दुषःपरिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात् ॥१४॥

आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति ॥१५॥

स्वयं वा तैः सह संसृज्येत । मदवरोधानां वा दूषयिता पतिरस्यास्तदस्याहं अपि दारानेव दूषयन्प्रतिकरिष्यामि ॥१६॥

राजनियोगाच्चान्तरःवर्तिनं शत्रुं वास्य निर्हनिष्यामि ॥१७॥

यां अन्यां कामयिष्ये सास्या वशगा । तां अनेन संक्रमेणाधिगमिष्यामि ॥१८॥

कन्यां अःलभ्यां वात्माधीनां अर्थरूपवतीं मयि संक्रामयिष्यति ॥१९॥

ममाःमित्रो वास्याः पत्या सहैकीःभावं उपगतस्तं अनया रसेन योजयिष्यामीत्येवमःआदिभिः कारणैः परस्त्रियं अपि प्रकुर्वीत ॥२०॥

इति साहसिक्यं न केवलं रागादेव ॥२१॥

चिति परपरिग्रहगमणकारणानि ॥२१॥

एतैरेव कारणैर्महामात्रसंबद्धा राजसंबद्धा वा तत्रैकदेशचारिणी का चिदन्या वा कार्यसंपादिनी विधवा पञ्चमीति चारायणः ॥२२॥

सैव प्रव्रजिता षष्ठीति सुवर्णनाभः ॥२३॥

गणिकाया दुहिता परिचारिका वानःअन्यपूर्वा सप्तमीति घोटकमुखः ॥२४॥

उत्क्रान्तबालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनर्दीयः ॥२५॥

कार्यान्तराःभावादेतासां अपि पूर्वास्वेवोपलक्षणं तस्माच्चतस्र एव नायिका इति वात्स्यायनः ॥२६॥

भिन्नत्वात्तृतीयप्रकृतिः पञ्चमीत्येके ॥२७॥

एक एव तु सार्वलौकिको नायकः । प्रच्छन्नस्तु द्वितीयः । विशेषालाभात् । उत्तमाधममध्यमतां तु गुणगुणतो विद्यात् । तांस्तूभयोरपि गुणाःगुणान्वैशिके वक्ष्यामः ॥२८॥

अःगम्यास्त्वेवैताः कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राय यौवनातिश्वेतातिकृष्णा दुरःगन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रिय राजदाराश्च ॥२९॥

दृष्टपञ्चपुरुषा नाःगम्या का चिदस्तीति बाभ्रवीयाः ॥३०॥

संबन्धिसखिश्रोत्रियराजदारवर्जं इति गोणिकापुत्रः ॥३१॥

सहपांसुक्रीडितं उपकारसंबद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्मणि रहस्यानि च विद्यात्यस्य चायं विद्याद्वा धात्रपत्यं सहसंवृद्धं मित्रम् ॥३२॥

पितृपैतामहं अःविसंवादकं अःदृष्टवैकृतं वश्यं ध्रुवं अःलोभशीलं अःपरिहार्यं अःमन्त्रविस्रावीति मित्रसंपत् ॥३३॥

रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकसौवर्णिकपीठमर्द विटविदूषकादयो मित्राणि । तद्योषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः ॥३४॥

यदुभयोः साधारणं उभयत्रोदारं विशेषतो नायिकायाः सुःविस्रब्धं तत्र दूतकर्म ॥३५॥

पटुता धाष्ट्र्यं इङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया च ॥३६॥

चिति दूतगुणाः ॥३६॥

भवति चात्र श्लोकः ॥३७॥

वात्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् । अःलभ्यां अप्यःयत्नेन स्त्रियं संसाधयेन्नरः ॥३७॥

चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतीकर्मविमर्शः पञ्चमोऽध्यायः ॥लिव्रे २ सांप्रयोगिकं द्वितीयं अधिकरणम् ॥५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP