संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ७८

उत्तरभागः - अध्यायः ७८

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अथावन्तीमाहात्म्यमारब्यते॥

मोहिन्युवाच॥
अत्युद्भुतमिदं विप्र माहात्म्यं नर्मदाभवम्॥
श्रुतं त्वया निगदितं नृणां पापविनाशनम् ॥१॥

अधुना तु महाभाग ब्रूहि मेऽवंतिसंभवम्॥
माहात्म्यं देववंद्यस्य महाकालस्य च प्रभो ॥२॥

वसुरुवाच॥
श्रृणु भद्रे प्रवक्ष्यामि ह्यवंत्याः पुण्यदं नृणाम्॥
माहात्म्यं सर्वपापग्नं यथावत्परिकीर्ततम् ॥३॥

महाकालवनं पुण्यं तपःस्थानमनुत्तमम्॥
यत्र देवो महाकालः स्थितस्तपसि नित्यदा ॥४॥

महाकालवनात्क्षेत्रं नापरं विद्यते भुवि॥
यत्र गत्वा नरो देवि स्पर्द्धते दैवतैः सह ॥५॥

कपाल मोचनं नाम यत्र तीर्थं सुलोचने॥
तत्र स्नात्वा नरो भक्त्या ब्रह्महापि विशुध्यति ॥६॥

तथा कलकलेशाख्यं देवमभ्यर्च्य मानवः॥
विवादे जयमाप्नोति कार्यसिद्धिं च संततम् ॥७॥

अत्रान्यदप्सरःकुंडं तीर्थं तत्राप्लुतो नरः॥
सुभगो भोगवान्भूयात्साक्षात्कंदर्प्पसन्निभः ॥८॥

महिषाख्ये तथा कुंडे स्नातः शत्रूञ्जयेद्रणे॥
स्नातस्तु रुद्रसरसि रुद्रलोके महीयते ॥९॥

कुण्डवेश्वरमासाद्य समभ्यर्च्य विधानतः॥
व्यापारे लाभमाप्नोति जायते च शिवप्रियः ॥१०॥

विद्याधराह्वये तीर्थे नरः स्नात्वा विशुध्यति॥
मार्कण्डेश्वरमभ्यर्च्य दीर्घायुश्च धनी भवेत् ॥११॥

संपूज्य शीतलां देवीं नरः कालवने स्थिताम्॥
विस्फोटकभय नैव कदाचित्तस्य जायते ॥१२॥

स्वर्गद्वारं समासाद्य स्नात्वाभ्यर्च्य सदाशिवम्॥
नरो न दुर्गतिं याति स्वर्गलोके महीयते ॥१३॥

राजस्थलं नरः प्राप्य ततः सामुद्रिके प्लुतः॥
स्नानस्य सर्वतीर्थानां लभते फलमुत्तमम् ॥१४॥

शंकरस्य तथा वाप्यां स्नात्वा नियमवान्नरः॥
प्राप्येह वाञ्छितान् भोगानन्ते रुद्रपुरं व्रजेत् ॥१५॥

शंकरादित्यमभ्यर्च्य नरः स्याद्दुष्प्रधर्षणः॥
स्नातस्तु नीलगंगायां देवीं गंधवतीं नरः ॥१६॥

संपूज्य भक्तिभावेन सर्वपापैः प्रमुच्यते॥
दशाश्वमेधिके स्नात्वा वाजिमेधफलं लभेत् ॥१७॥

अथ मर्त्यः समासाद्य एकानंशां सुरेश्वरीम्॥
संपूज्य गंधपुष्पाद्यैः सर्वान्कामानवाप्नुयात् ॥१८॥

हरसिद्धिं नरोऽभ्यर्च्य सर्वसिद्धीश्वरो भवेत्॥
पिशाचकादिकान्मर्त्यः समभ्यर्च्य चतुर्द्दश ॥१९॥

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा॥
हनुमत्केश्वरं प्रार्चेत्स्नात्वा रुद्रसरोवरे ॥२०॥

यो नरः श्रद्धया युक्तः स लभेत्संपदोऽखिलाः॥
वाल्मीकेश्वरमभ्यर्च्य सर्वविद्यानिधिर्भवेत् ॥२१॥

शुक्रेश्वरादिलिंगानि योऽर्चयेच्छ्रद्धया नरः॥
स स्यादखिलभोगाढ्यः सर्वरोगविवर्जितः ॥२२॥

पंचेशानं समभ्यर्च्य स्यान्नरः सर्वसिद्धिभाक्॥
कुशस्थलीं परिक्रम्य वांछितं लभते फलम् ॥२३॥

अक्रूरेशं तु संपूज्य क्रूरेभ्योऽप्यभयं लभेत्॥
मंदाकिन्यां समाप्लुत्य गंगास्नानफलं लभेत् ॥२४॥

अंकपादं नरोऽभ्यर्च्य शिवश्यानुचरो भवेत्॥
चंद्रादित्यं प्रपूज्याथ भोगान्नानाविधाँल्लभेत् ॥२५॥

करभेश्वरमभ्यर्च्य यानसौख्यमावाप्नुयात्॥
लङ्डुकप्रियविघ्नेशं समभ्यर्च्य सुखी भवेत् ॥२६॥

कुसुमेशादिकान्प्रार्च्य सर्वान्भोगान्समश्नुते॥
यज्ञवाप्यां नरः स्नात्वा मार्कंडेशं समर्च्य च ॥२७॥

सर्वयज्ञफलं लब्ध्वा युगमेकं वसेद्दिवि॥
सोमवत्यां नरः स्नात्वाभ्यर्च्य सोमेश्वरं सति ॥२८॥

वांछिताँल्लभते कामानिहापुत्र च मोहिनि॥
यातनाकलने स्नात्वा यातनां नैव पश्यति ॥२९॥

नरकेशं समभ्यर्च्य स्वर्गलोकगतिं लभेत्॥
केदारेशं ततः प्रार्च्य रामेश्वरमथापि वा ॥३०॥

सौभाग्येशं नरादित्यं लभते वांछितं फलम्॥
केशवार्कं तु संपूज्य नरः स्यात्केशवप्रियः ॥३१॥

शक्तिभेदे ततः स्नात्वा मुच्यतेऽत्युग्रसंकटात्॥
स्वर्णक्षुरब्रह्मवाप्यां स्नात्वाभ्यर्च्याभयेश्वरम् ॥३२॥

अगस्त्येशं च विधिज संपदामयनं भवेत्॥
ॐकारेशादिलिंगानि यो नरः सम्यगर्चयेत् ॥३३॥

स लभेदखिलान्कामान्महेशस्य प्रसादतः॥
महाकालवने देवि लिंगसंख्या न विद्यते ॥३४॥

यत्र तत्र स्थितं लिंगं संपूज्य स्याच्छिवप्रियः॥
तथा कनकश्रृंगाह्वा कुशस्थल्यप्यवंतिका ॥३५॥

तथा पद्मावती देवी कुमुद्वत्युज्जयिज्यपि॥
प्रतिकल्पाभिधा भिन्ना विशालाख्यामरावती ॥३६॥

शिप्रायां वै नरः स्नात्वां यो महेशं समर्चयेत्॥
स लभेत्सकलान्कामान्देवयोस्तु प्रसादतः ॥३७॥

स्नात्वा तु गोमतीकुंडे स्वर्गतिं लभते नरः॥
कुंडे तु वामने स्नात्वा स्तौति नामसहस्रतः ॥३८॥

श्रीधरं सर्वदेवेशं यः स साक्षाद्धरिर्भुवि॥
स्नात्वा वीरेशसरसि योऽर्चयित्कालभैरवम् ॥३९॥

स सर्वाः संपदो भुक्त्वा शिवलोकमवाप्नुयात्॥
यः कुटुंबेश्वरं प्राप्य पूजयेदुपचारकैः ॥४०॥

संप्राप्य विविधान्कामानंते स्वर्गगतिं लभेत्॥
देवप्रयागसरसि योऽर्चयेद्देवमाधवम् ॥४१॥

स भक्तिं माधवे प्राप्य पदं विष्णोः समाप्नुयात्॥
ककराजस्य तीर्थे तु स्नात्वा प्रयतमानसः ॥४२॥

सर्वरोगविनिर्मुक्तो धनी भोगी भवेसति॥
अंतर्गृहस्य यात्रायां विघ्नेशं भैरवं ह्युमाम् ॥४३॥

रुद्रादित्यान्सुरानन्यान्योऽर्चयेच्छ्रद्धया नरः॥
यथालब्धोपचाराद्यैः स भवेत्स्वर्गलोकभाक् ॥४४॥

रुद्रसरःप्रभृतिषु तीर्थान्यन्यानि भामिनि॥
बहूनि तेषु चाभ्यर्च्य शंकरं स्यात्सुखी नरः ॥४५॥

अष्टतीर्थ्यां नरः स्नात्वा सांगं यात्राफलं लभेत्॥
कालारण्यस्य विधिजे सत्यं सत्यं मयोदितम् ॥४६॥

एतत्ते सर्वमाख्यातं माहात्म्यं पापनाशनम्॥
अवंत्या यन्नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥४७॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे अवंतिकामाहात्म्यं नामाष्टसप्ततितमोऽध्यायः ॥७८॥

इत्यवन्तीमाहात्म्यं संपूर्णम्॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP