संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ४७

उत्तरभागः - अध्यायः ४७

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसुरुवाच॥
पंचमेऽह्नि गदालोले कृत्वा स्नानादि पूर्ववत्॥
श्राद्धं सपिंडकं कुर्यात्ततोऽक्षयवटे नरः ॥१॥

तत्र श्राद्धादिकं कृत्वा पितॄन्ब्रह्मपुरं नयेत्॥
ब्रह्मप्रकल्पितान् विप्रान्भोजयेत्पूजयेदथ ॥२॥

कृतश्राद्धोऽक्षयवटे अनेनैव प्रयत्नतः॥
दृष्ट्वा नत्वाथ संपूज्य वटेशं च समाहितः ॥३॥

पितॄन्नयेद्ब्रह्मपुरमक्षयं तु सनातनम्॥
"गदालोले महातीर्थे गदाप्रक्षालने वरे ॥४॥

स्नानं करोमि शुद्ध्यर्थमक्षय्याय स्वराप्तये॥
एकांतरे वटस्याग्रे यः शेते योगानिद्रया ॥५॥

बालरूपधरस्तस्मै नमस्ते योगशायिने॥
संसारवृक्षशस्त्रायाशेषपापक्षयाय च ॥६॥

अक्षय्यब्रह्मदात्रे च नमोऽक्षय्यवटाय वै"॥
"कलौ माहेश्वरा लोका येन तस्माद् गदाधरः ॥७॥

लिंगरूपोऽभवत्तं च वन्दे त्वां प्रपितामहम्"॥
नयेत्पितॄन्न्रुपदं नत्वा तं प्रपितामहम् ॥८॥

हेतिं हत्वासुरं तस्य शिरश्चैव द्विधा कृतम्॥
गदया सा गदा यत्र क्षालिता प्रभुणाऽभवत् ॥९॥

गदालोलमिति ख्यातं तत्तीर्थप्रवरं ह्यभूत्॥
हेती रक्षो ब्रह्मपुत्ररतपस्तेपेऽद्भुतं महत् ॥१०॥

ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान्॥
दैत्यादिभिश्च शश्त्राद्यैर्विविधैर्मनुजैरपि ॥११॥

कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः॥
तथेत्युक्त्वांतर्हितास्ते हेतिर्देवानथा जयत् ॥१२॥

इन्द्रत्वमकरोद्भेतिस्तदा ब्रह्महरादतयः॥
देवा हरिं प्रपन्नास्तमूचुर्हेतिं जहीति च ॥१३॥

ऊचे हरिरवध्योऽयं हेतिर्देवाः सुरासुरैः॥
ब्रह्मास्त्रं मे प्रयच्छद्ध्वं हेतिं हन्यां हि येन तम् ॥१४॥

इत्युक्तास्ते ततो देवा विष्णवे तां गदौ ददुः॥
उपेंद्र त्वं जहीत्येव हेतिं प्रोचुरजादयः ॥१५॥

दधार तां गदामाजौ देवैरुक्तो गदाधरः॥
गदया हेतिमाहत्य देवेभ्यस्त्रिदिवं ददौ ॥१६॥

उपोषितोऽथ गायत्रीतीर्थे महानदीस्थिते॥
गायत्र्या पुरतः स्नातस्ततः संध्यां समाचरेत् ॥१७॥

श्राद्धं सपिंडकं कृत्वा नयेद्ब्राह्मणतां कुलम्॥
तीर्थे समुद्यते स्नात्वा सावित्र्याः पुरतो नरः ॥१८॥

संध्यामुपास्य मध्याह्ने नयेत्पितॄन्विधिक्षयम्॥
प्राचीसरस्वतीस्नातः सरस्वत्यास्ततोऽग्रतः ॥१९॥

संध्यामुपास्य सायाह्ने नयेत्सर्वज्ञतां कुलम्॥
बहुजन्मकृतात्संध्यालोपपापाद्विशुद्ध्यति ॥२०॥

विशालायां लिलेहाने तीर्थे च भरतागश्रमे॥
पदांकिते मुंडपृष्ठे गदाधरसमीपतः ॥२१॥

तीर्थ आकाशगंगायां गिरिकर्णमुखेषु च॥
श्राद्धदः पिंडदो ब्रह्मलोकं पितृशतं नयेत् ॥२२॥

स्नातो गोदावैतरण्यां त्रिःसप्तकुलमुद्धरेत्॥
देवनद्यां गोप्रचारे तथा मानसके पदे ॥२३॥

पुष्करिण्यां गदालोले तीर्थे चामरके तथा॥
कोटितीर्थे रुक्मकुंडे पिंडदः स्वर्नयेत्पितॄन् ॥२४॥

मार्कंडेयेशकोटिशौ नत्वा स्यात्पितृतारकः॥
तथा पांडुशिलायास्तु पुण्यदायाः सुलोचने ॥२५॥

दृष्टिमात्रेण संपूतान्नरकस्थान्दिवं नयेत्॥
इत्युक्त्वा प्रययौ पांडुः शाश्वतं पदमव्ययम् ॥२६॥

घृतकुल्या मधुकुल्या देविका च महानदी॥
शिलायां संगता तत्र मधुस्रवा प्रकीर्तिता ॥२७॥

अयुतं ह्यश्वमेधानां स्नानेन लभते नरः॥
तर्पयित्वा पितृर्गंणं श्राद्धं कृत्वा सपिंडकम् ॥२८॥

सहस्रकुलमुद्धृत्य नयेद्विष्णुपुरं नरः॥
उद्भिज्जाः स्वेदजा वापि ह्यंडजा ये जरायुजाः ॥२९॥

मधुस्रवां समासाद्य मृता विष्णुपदं ययुः॥
दशाश्वमेधिके हंसतीर्थे श्राद्धाद्दिवं व्रजेत् ॥३०॥

दशाश्वमेधहंसौ च नत्वा शिवपुरं व्रजेत्॥
मतंगस्य पदे श्राद्धकर्ता ब्रह्मपुरे वसेत् ॥३१॥

निर्मथ्याग्नीन्शमीगर्भे विधिर्विष्ण्वादिभिः सह॥
मंथोकुंडं हि तत्तीर्थं पितॄणां मुक्तिकारकम् ॥३२॥

तर्पणात्पिंडदानाच्च स्नानकृन्मुक्तिमाप्नुयात्॥
पितॄन्स्वर्गं नयेन्नत्वा रामेशकरकेश्वरौ ॥३३॥

गयाकूपे पिंडदानादश्वमेधफलं लभेत्॥
भस्मकूटे भस्मनाऽथ स्नानात्तारयते पितॄन् ॥३४॥

धौतपापोऽथ निःक्षघीरासंगमे स्नानकृन्नरः॥
श्राद्धी रामपुष्करिण्यां ब्रह्मलोकं नयेत्पितॄन् ॥३५॥

सुषुम्नायां महानद्यां त्रिःसप्तकुलमुद्धरेत्॥
स्नातो नत्वा वसिष्ठेशं तस्य तीर्थेऽश्वमेधभाक् ॥३६॥

पिडंदो धेनुकारण्ये कामधेनुपदेषु च॥
स्नातो नत्वा तु तं देवं ब्रह्मलोकं नयेत्पितॄन् ॥३७॥

कर्दमाले गयानाभौ मुंडपृष्ठसमीपतः॥
स्नात्वा श्राद्धी नयेत्स्वर्गं पितॄन्नत्वा च चंडिकाम् ॥३८॥

फल्गुचंडीशनामानं संगमाधीशमर्च्य च॥
गयागजो गयादित्यो गायत्री च गदाधरः ॥३९॥

गया गयाशिरश्चैव षड्गया मुक्तिदायिकाः॥
गयायां तु वृषोत्सर्गात्त्रिः सप्तकुलमुद्धरेत् ॥४०॥

यत्र तत्र स्थितो विप्रगदितो विजितेंद्रियः॥
आद्यं गदाधरं ध्यायन् श्राद्धपिंडानि कारयेत् ॥४१॥

कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेद्ध्रुवम्॥
ततो दध्योदनेनैव दत्वा नैवेद्यमुत्तमम् ॥४२॥

जनार्दनाय देवाय समभ्यर्च्य यथाविधि॥
दद्यान्निक्षिप्य पिंडांस्तु तच्छेषेणैव जीवति ॥४३॥

दैत्यस्य मुंडपृष्ठे तु यस्मात्सा संस्थिता शिला॥
तस्माद्वै मुंडपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ॥४४॥

रामे वनं गते शैलमारुह्य भरतः स्थितः॥
पित्रे पिंडादिकं दत्वा रामेशं स्थाप्य तत्र च ॥४५॥

स्नात्वा नत्वा च रामेशं रामं सीतां समाहितः॥
श्राद्धं पिंडप्रदानं च कृत्वा विष्णुपुरं व्रजेत् ॥४६॥

पितृभिः सह धर्मात्मा कुलानां च शतैः सह॥
शिलादक्षिणहस्ते च स्थापितः कुंडपृष्ठतः ॥४७॥

तत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत्॥
कुंडेनाथ तपस्तप्तं सीताद्रेर्दक्षिणे नगे ॥४८॥

मतंगस्य पदे पुण्ये पिंडदः स्वर्नयेत्पितॄन्॥
वामहस्ते शिलायाश्च ह्यंतको विधृतो गिरिः ॥४९॥

उदयाद्रिरिहानीतो ह्यगस्त्येन महात्मना॥
स्थापितः पिंडदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥५०॥

कुंडमुद्यंतकं तत्र स्वात्मनस्तपसे कृतम्॥
ब्रह्मा तत्र च सावित्री कुमाराभ्यां स्थितस्त्विह ॥५१॥

हाहाहूंहूप्रभृतयो गीतं वाद्यं प्रचक्रमुः॥
स्नातोऽगस्त्ये च मध्याह्ने सावित्रीं समुपास्य च ॥५२॥

कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः॥
अगस्त्यस्य पदे स्नातः पिंडदः स्वर्न्नयेत्पितॄन् ॥५३॥

ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः॥
परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ॥५४॥

नत्वा गयाकुमारं च ब्राह्मण्यं लभते नरः॥
सोमकुंडाभिषेकाद्यैः सोमलोकं नयेत्पितॄन् ॥५५॥

बलिः काकशिलायां तु काकेभ्यः क्षणमोक्षदः॥
स्वर्गद्वारेश्वरं नत्वा स्वर्गाद्ब्रह्मपुरं नयेत् ॥५६॥

पिंडदो व्योमगंगायां निर्मलः स्वर्नयेत्पितॄन्॥
शिलाया दक्षिणे हस्ते भस्मकूटमधारयत् ॥५७॥

धर्म्मोऽस्तत्र च हरस्तन्नाम समकारयत्॥
यत्रासौ भस्मकूटाद्रिर्भस्मनामा तु मोहिनि ॥५८॥

वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः॥
तदग्रे रुक्मिणीकुंडं पश्चिमे कपिला नदी ॥५९॥

कपिलेशो नदीतीरे उमासोमसमागमः॥
कपिलायां नरः स्नात्वा कपिलेशं नमेद्यजेत् ॥६०॥

श्राद्धदः स्वर्गभागी स्यान्महेशीकुंड एव च॥
गौरी च मंगला तत्र सर्वसौभाग्यदार्चिता ॥६१॥

जनार्दनो भस्मकूटे तस्य हस्ते तु पिंडदः॥
मंत्रेण चात्मनोऽन्येषां सव्येनापि तिलैर्विना ॥६२॥

पिंडं च दधिसंमिश्रं सर्वे ते विष्णुलोकगाः॥
"एष पिंडो मया दत्तस्तवहस्ते जनार्दन ॥६३॥

गयाश्राद्धे त्वया देयो मह्यं पिण्डो मृते मयि॥
तुभ्यं पिंडो मया दतो यमुद्दिश्य जनार्दन ॥६४॥

देहि देव गयाशीर्षे तस्मै तस्मै मृते ततः॥
जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे ॥६५॥

पितृपात्र नमस्तुभ्यं नमस्ते मुक्तिहेतवे॥
गयायां पितॄरूपेण स्वयमेव जनार्दनः ॥६६॥

तं दृष्ट्वा पुंडरींकाक्षं मुच्यते च ऋणत्रयात्॥
नमस्ते पुंडरीकाक्षं ऋणत्रयविमोचन ॥६७॥

लक्ष्मीकांत नमस्तेऽस्तु नमस्ते पितृमोक्षद"॥
पुण्डरीकाक्षमभ्यर्च्य स्वर्गंगः स्याज्जनार्दनम् ॥६८॥

वामजानुं तु संपात्य नत्वा भूमिं जनार्दनम्॥
श्राद्धं सपिंडकं कृत्वा भ्रातृभिर्विष्णुलोकभाक् ॥६९॥

शिलाया वामपादे तु प्रेतकूटो गिरीर्धृतः॥
धर्मराजेन पापढ्यो गिरिः प्रेतशिलामयः ॥७०॥

पादेन द्वरे निक्षिप्तः शिलायाः पादभारतः॥
प्रेता धानुष्करूपेण करग्रहण कारकाः ॥७१॥

पृथक् स्थिताश्च बहवो विघ्नकारिण एव ते॥
श्राद्धादिकारीणं नॄणां तीर्थे पितृविमुक्तये ॥७२॥

गतः शिलाद्रिसंपर्कात्प्रेतकूटः पवित्रताम्॥
प्रेतकुंडं तु तत्रास्ते देवास्तत्र पदैः स्थिताः ॥७३॥

श्राद्धपिंडादिकृत्स्नातः प्रेतत्वान्मोचयेत्पितॄन्॥
कीकटेषु गया पुण्या पुण्यं राज गृहं वनम् ॥७४॥

च्यवनस्याश्रमः पुण्यो नदी पुण्या पुनः पुना॥
वैकुंठो लोहदंडश्च गिरिकूटश्च शोणगः ॥७५॥

श्राद्धपिंडादिकृत्तत्र पितॄन्ब्रह्मपुरं नयेत्॥
शिलादक्षिणपादे तु गृध्रकूटो गिरिर्धृतः ॥७६॥

धर्मराजेन स्वस्थैर्यकरणायाशु पावनः॥
गृध्ररूपेण संसिद्धास्तपः कृत्वा महर्षयः ॥७७॥

अतो गिरिर्गृध्रकूडस्तत्र गृध्रेश्वरः शिवः॥
दृष्ट्वा गृध्रेश्वरं स्नात्वा याति शंभोः पुरं नरः ॥७८॥

तत्र गृध्रपुरं गत्वा प्राप्तकालो दिवं व्रजेत्॥
ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ॥७९॥

आदिप्रादेन गिरिणा समाक्रांतं शिलोदकम्॥
तत्रास्ते गजरूपेण विघ्नेशो विध्ननाशनः ॥८०॥

तं दृष्ट्वा मुच्यते विघ्नैः पितॄञ्छिवपुरं नयेत्॥
गायत्रीं च गयादित्यं स्नातो दृष्ट्वा दिवं व्रजेत् ॥८१॥

ब्रह्माणं चादिपादस्थं दृष्ट्वा स्यात्पितृतारकः॥
नाभौ च पिंडदो यस्तु पितॄन्ब्रह्मपुरं नयेत् ॥८२॥

शोभार्थे मुण्डपृष्ठस्य अरविन्दवरं त्वभूत्॥
मुंडपृष्ठारविंदे च दृष्ट्वा पापैर्विमुच्यते ॥८३॥

श्रृंगिभिर्दंष्ट्रिभिर्व्यालैर्विषवह्निस्त्रिया जलैः॥
सुदूरात्परिहर्तव्यः कुर्वन् क्रीडां मृतस्तु यः ॥८४॥

नागानां विप्रियं कृर्वन्हतश्चाप्यथ विद्युता॥
निगृहीतः स्वयं राज्ञा चौर्यदोषेण च क्वचित् ॥८५॥

परदारा न्रमंतश्च द्वेषात्तत्पतिभिर्हताः॥
असमानैश्च संकीर्णैश्चांडालाद्यैश्च विग्रहम् ॥८६॥

कृत्वा तैर्निहतास्तांश्च चांडालादीन्समाश्रिताः॥
गवाग्निविषदाश्चैव पाखंडाः क्रूरबुद्धयः ॥८७॥

क्रोधात्प्रायं विषं वह्निं शस्त्रमुद्बंधनं जलम्॥
गिरिवृक्षात्प्रपातं च ये कुर्वंति नराधमाः ॥८८॥

कुशिल्पजीविनो ये च पञ्चसूनाधिकारिणः॥
मखे सभासु ये केचिद्दीनप्राया नपुंसकाः ॥८९॥

ब्रह्मदंडहता ये तु ये चापि ब्राह्मणैर्हताः॥
महापातकिनो ये च पतितास्ते प्रकीर्तिताः ॥९०॥

स्नानेन शुद्धिमायांति गयाकूपस्य भस्मना॥
इति ते कथितं देवि गयामाहात्म्यमुत्तमम् ॥९१॥

सर्वपापप्रशमनं पितॄणां मुक्तिदायकम्॥
यः श्रृणोति नरो भक्त्या श्राद्धे पर्वणि वान्वहम् ॥९२॥

श्रावयेद्वावरारोहे सोऽपि स्याद्ब्रह्मलोकभाक्॥
इदं स्वस्त्ययनं पुण्यं धन्यं स्वर्गतिदंनृणाम् ॥९३॥

यशस्यमपि चायुष्यं पुत्रपौत्रविवर्द्धनम् ॥९४॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP