संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः १५

उत्तरभागः - अध्यायः १५

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
विमोच्य पातकाद्राजा गृहगोधां हसन्निव॥
उवाच मोहिनीं हृष्टः शीघ्रमारुह्यतां हयः ॥१॥

योजनायुतगामी च क्षणात्कृष्णहयो यथा॥
तदाकर्ण्य वचो राज्ञो मोहिनी मदलालसा ॥२॥

आरुरोह समं भर्त्रा तं हयं वातवेगिनम्॥
उवाच च वचो भूपं भर्तारं चारुहासिनी ॥३॥

प्रचोदयेममर्वाणं स्वपुराय महीपते॥
पुत्रवक्त्रं स्पृहा द्रष्टुं लंपटा तव वर्तते ॥४॥

तवाधीना नृपश्रेष्ठ गम्यतां यत्र ते मनः॥
मोहिन्या वचनं श्रुत्वा तप्रस्थे नगरं प्रति ॥५॥

पश्यमानः सुसंहृष्टः पादपान्पर्वतान्नदीः॥
वनानि सुविचित्राणि मृगान्बहुविधानपि ॥६॥

ग्रामान्दुर्गांस्तथा देशान्नगराणि शुभानि च॥
सरांसि च विचित्राणि भूभागान्सुमनोहरान् ॥७॥

अचिरेणाश्रमं दृष्ट्वा वामदेवस्य भूपते॥
आकाशस्थो महीपालो नमस्कृत्य त्वरान्वितः ॥८॥

पुनरेव ययौ राजा वायुवेगेन वाजिना॥
पश्यमानो बहून्देशान्धनधान्यसमन्वितान् ॥९॥

आससाद पुरं राजा वैदिशं स्ववशं च तत्॥
तमायांतं नृपं श्रुत्वा चारैर्द्धर्मांगदः सुतः ॥१०॥

पितरं हर्षसंयुक्तो भूपालान्वाक्यमब्रवीत्॥
एषा प्रकारशमायाति उदीची दिङ् नृपोत्तमाः ॥११॥

मत्पितुर्वाजिनाक्रांता तत्तेजः परिरंजिता॥
तस्माद्गच्छामहे सर्वे संमुखं ह्यवनीपतेः ॥१२॥

पितुरागतमात्रस्य संमुखं न सुतो व्रजेत्॥
स याति नरकं घोरं यावदिंद्राश्चतुर्द्दशा ॥१३॥

संमुखं व्रजमानस्य पुत्रस्य पितरं प्रति॥
पदे पदे यज्ञफलं प्रोचुः पौराणिका द्विजाः ॥१४॥

उत्तिष्ठध्वं व्रजाम्येष भवद्भिः परिवारितः॥
अभिवादयितुं प्रेम्णा एष मे देवदेवता ॥१५॥

तथोत्युक्तैस्तुतैः सर्वैर्भूमिपालैर्नृपात्मजः॥
जगाम संमुखं पद्भ्यां क्रोशमात्रं पितुस्तदा ॥१६॥

ततो राजसहस्रेण मूर्तिमानिव मन्मथः॥
स गत्वा दूरमध्वानमाससादनृपं पथि ॥१७॥

संप्राप्य पितरं स्त्रेहाज्जगाम धरणीं तदा॥
शिरसा राजभिः सार्द्धं प्रणाममकरोत्तदा ॥१८॥

प्रेम्णा समागतं प्रक्ष्य तं पतन्तं नृपैः सह॥
अवरुह्य हयाद्राजा समुत्थाप्य सुतं विभो ॥१९॥

भुजाभ्यां साधु पीनाभ्यां पर्यष्वंजत भूपतिः॥
मूर्ध्नि चैवमुपाघ्राय उवाच तनयं तदा ॥२०॥

कच्चित्पासि प्रजाः सर्वाः कच्चिद्दण्डयसे रिपून्॥
न्यायागतेन वित्तेन कोशं पुत्र बिभर्षि च ॥२१॥

कच्चिद्विप्रेष्वत्यधिका वृत्तिर्दत्तानपायिनी॥
कच्चित्ते कांतशीलत्वं कच्चिद्वक्ताः न निष्ठुरम् ॥२२॥

कच्चिद्गावो न दुह्यन्ते पुत्र चांडलवेश्मानि॥
कच्चिद्वचनकर्तारस्तनयाश्च पितुः सदा ॥२३॥

कच्चिद्वधूः श्वश्रूवाक्ये वर्तते भर्तरि क्वचित्॥
कच्चिद्विवादान्विप्रेस्तु समं नेक्षस आत्मज ॥२४॥

कच्चिद्गावो न रुध्यंते विषये विविधैस्तृणैः॥
तुलामानानि सर्वाणि ह्यन्नादीनां सदेक्षसे ॥२५॥

कुटुंबिनं करैः पुत्र नात्यर्थमभिदूयसे॥
कच्चिन्न द्यूतपानादि वर्तते विषये तव ॥२६॥

कच्चिद्भिन्नरसैर्लोका भिन्नवाक्यैः पुरे तव॥
न दानैर्जीर्णवस्त्रैश्च नोपजीवंति मानवाः ॥२७॥

कच्चिदृष्ट्वा स्वयं पुत्र हस्त्यश्वं परिरक्षसि॥
कच्चिच्च मातरः सर्वा ह्यविशेषेण पश्यसि ॥२८॥

कच्चिन्न वासरे विष्णोर्नरा भुंजंति पुत्रक॥
शशिनि क्षीणतां प्राप्ते कच्चिच्छ्राद्धपरो नरः ॥२९॥

कच्चिच्चापररात्रेषु सदा निद्रां विमुंचसि॥
निद्रा मूलमधर्मस्य निद्रा पापविवर्द्धिनी ॥३०॥

निद्रा दारिद्यजननी निद्रा श्रेयोविनाशिनी॥
नहि निद्रान्वितो राजा चिरं शास्ति वसुंधराम् ॥३१॥

पुंश्चलीव सदा भर्तुर्लोकद्वयविनाशिनी॥
एवमुच्चरमाणं तं तनयो वाक्यमब्रवीत् ॥३२॥

धर्मांगदो महीपालं प्रणम्य च पुनः पुनः॥
सर्वमेतत्कृतं तात पुनः कर्तास्मि ते वचः ॥३३॥

पितुर्वचनकर्तारः पुत्रा धन्या जगत्त्रये॥
किं ततः पातकं राजन्यो न कुर्यात्पितुर्वचः ॥३४॥

पितृवाक्यमनादृत्य व्रजेत्स्नातुं त्रिमार्गगाम्॥
न तत्तीर्थफलं भुंक्ते यो न कुर्यात्पितुर्वचः ॥३५॥

त्वदधीनं शरीरं मे त्वदधीनं हि जीवितम्॥
त्वदधीनो हि मे धर्मस्त्वं च मे दैवतं परम् ॥३६॥

त्रैलोक्यस्यापि दानेन न शुद्ध्येत ऋणात्सुतः॥
किं पुनर्देहवित्ताभ्यां केशदानादिभिर्विभो ॥३७॥

एवं ब्रुवाणं तनयं बहुभूपालसंवृतम्॥
रुक्मांगदः परिष्वज्य पुनराह सुतं वचः॥
सत्यमेतत्त्वया पुत्र व्याहृतं धर्मवेदिना ॥३८॥

पितुरभ्यधिकं किंचिद्दैवतं न सुतस्य हि॥
देवाः पराङ्मुखास्तस्य पितरं योऽवमन्यते ॥३९॥

सोऽहं मूर्ध्नात्वया पुत्र धृतस्तत्क्षितिरक्षणात्॥
जित्वा द्वीपवतीं पृथ्वीं बहुभूपालसंवृताम् ॥४०॥

एतत्सौख्यं परं लोके एतत्स्वर्गपदं ध्रुवम्॥
पितुरभ्यधिकः पुत्रो यद्भवेत्क्षितिमंडले ॥४१॥

सोऽहं पुत्र कृतार्थस्तु कृतः सद्गुणवर्त्मना॥
त्वया साधयता भूपान्यथा हरिदिनं शुभम् ॥४२॥

तत्पितुर्वचनं श्रुत्वा पुत्रो धर्मांगदोऽब्रवीत्॥
क्क गतस्तु भवांस्तात निवेश्य मयि संपदः ॥४३॥

कस्मिन्स्थाने त्वियं प्राप्ता सूर्यायुतसमप्रभा॥
मन्ये निर्वेदमापन्न इमां सृष्ट्वा प्रजापतिः ॥४४॥

नैतद्रूपा महीपालनारी त्रैलोक्यमध्यतः॥
मन्ये भूधरजातेयमथवा सागरोद्भवा ॥४५॥

माया वा मयदैत्यस्य प्रमदारूपसंस्थिता॥
अहो सुनिपुणो धाता येनेयं निर्मिता विभो॥
बालाग्रशतभागो हि व्यलीको नोपपद्यते ॥४६॥

इयं हि योग्या कनकावदाता गृहाय तुभ्यं जगतीपतीश॥
एवं विधा मे जननी यदि स्यात्कोऽन्योऽस्ति मत्तः सुकृती मनुष्यः ॥४७॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP