संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ३

उत्तरभागः - अध्यायः ३

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ऋषय ऊचुः॥
विस्तरेण समाख्या हि विष्णोराराधनक्रियाम्॥
यया तोषं समायाति प्रददाति समीहितम् ॥१॥

लक्ष्मीभर्ताजगन्नाथोह्यशेषाघौघनाशनः॥
कर्मणा केन स प्रीतो भवेद्यः सचराचरः ॥२॥

सौतिरुवाच॥
भक्तिग्राह्यो हृषीकेशो न धनैर्द्धरणीधर॥
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥३॥

तस्माद्विप्राः सदा भक्तिः कर्त्तव्या चक्रपाणिनः॥
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥४॥

परितोषं व्रजत्याशुतृषितस्तु जलैर्यथा॥
अत्रापि श्रूयते विप्रा आख्यानं पापनाशनम् ॥५॥

रुक्मांगदस्य संवादमृषिणा गौतमेन हि॥
आसीद्ग्रुक्मांगदो राजा सार्वभौमः क्षमान्वितः ॥६॥

क्षीरशायिप्रियो भक्तो हरिवासरतत्परः॥
नान्यं पश्यति देवेशात्पद्मनाभान्महीपतिः ॥७॥

पटहं वारणे धृत्वा वादयेद्धरि वासरे॥
अष्टवर्षाधिको यस्तु पञ्चाशीत्यूनवर्षकः ॥८॥

भुनक्ति मानवो ह्यद्य विष्णोरहनि मंदधीः॥
स मे दंड्यश्च वध्यश्च निर्वास्यो नगराद्बहिः ॥९॥

पिता च यदि वा भ्राता पुत्रो भार्या सुहृन्मम॥
पद्मनाभदिने भोक्ता निग्राह्यो दस्युवद्भवेत् ॥१०॥

ददघ्वंम विप्रमुख्यभ्यो मज्जध्वं जाह्नवीजले॥
ममेद वचनं श्रृत्वा राज्यं भुंजीत मामकम् ॥११॥

वासरे वासरे विष्णोः शुक्लपक्षे महीपतिः॥
अशुक्ले तु विशेषेण पटहे हेमसंपुटे ॥१२॥

एवं प्रघुष्टे भूपेन सर्वभूमौ द्विजोत्तमाः॥
गच्छिद्भिः संकुलो मार्गः कृतो कृतो लोकैर्हरेर्द्विजाः ॥१३॥

ये केचिन्निधनं यांति भूपालविषये नराः॥
ज्ञानात्प्रमादतो वापि ते यांति हरिमन्दिरम् ॥१४॥

अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्विजाः॥
व्याजेनापि प्रकुर्वाणैर्द्वादशीं पापनाशिनीम् ॥१५॥

सोऽश्नाति पार्थिवं पापं योऽश्नाति हरिवासरे॥
स प्राप्नोति धराधर्मं यो नाश्नाति हरेर्दिने ॥१६॥

ब्राह्मणो नैव हंतव्य इत्येषा वैदिकी स्मृतिः॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥१७॥

वैलक्ष्यमगमद्राजा रविसूनुर्द्विजोत्तमाः॥
लेख्यकर्मणि विश्रांतश्चित्रगुप्तोऽभवत्तदा ॥१८॥

संमार्जितानि लेख्यानि पूर्वकर्मोद्भवानि च॥
गच्छंति वैष्णवं लोकं स्वधर्मैर्मानवाः क्षणात् ॥१९॥

शून्यास्तु निरयाः सर्वे पापप्राणिविवर्जिताः॥
भग्नो याम्योऽभवन्मार्गो द्वादशादित्यतापितः ॥२०॥

सर्वे हि गरुडारूढा जना यांति हरेः पदम्॥
देवा नामपि ये लोकास्ते शून्या ह्यभवँस्तथा ॥२१॥

उत्सन्नाः पितृदेवेज्यास्तीर्थदानादिसत्क्रियाः॥
मुक्त्वैकां द्वादशीं मर्त्या नान्यं जानंति ते व्रतम् ॥२२॥

शून्ये त्रिविष्टपे जाते शून्ये च नरके तथा॥
नारदो धर्मराजानं गत्वा चेदमुवाच ह ॥२३॥

नारद उवाच॥
नाक्रंदः श्रूयते राजन् प्रांगणे नरकेष्वथ॥
न चापि क्रियते लेख्यं किंचिद्दुष्कृतकर्मणाम् ॥२४॥

चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंयुतः॥
कारणं किं न चायांति पापिनो येन ते गृहम् ॥२५॥

मायादंभसमाक्रांता दुष्टकर्मरतास्तथा॥
एवमुक्ते तु वचने नारदेन महात्मना ॥२६॥

प्राह वैवस्वतो राजा किंचिद्दैन्यसमन्वितः॥

यम उवाच॥
योऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः ॥२७॥

स हि भक्तो हृषीकेशे पुराणपुरुषोत्तमे॥
प्रबोधयति राजेंद्रः स जनं पटहेन हि ॥२८॥

न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे॥
ये केचिद्भुञ्जते मर्त्यास्ते मे दंडेषु यांति हि ॥२९॥

तद्भयाद्धि जनाः सर्वे द्वादशीं समुपासते॥
व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः ॥३०॥

प्रयांति वैष्णवं लोकं दाहप्रलयवर्जितम्॥
द्वादशीसेवनाल्लोकाः प्रायांति हरिमंदिरम् ॥३१॥

तेन राज्ञा द्विजश्रेष्ठ मार्गा लुप्ता ममाधुना॥
कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम् ॥३२॥

विश्रांतं लेखकेर्लेख्यं लिखितं मार्जितं जनैः ।
एकादश्युपवासस्य माहात्म्येन द्विजोत्तम ॥३३॥

ब्रह्महत्यादिपापानि अभुक्त्वैव जना द्विज॥
समुपोष्य दिनं विष्णोः प्रयांति हरिमंदिरम् ॥३४॥

सोऽहं काष्‍टमृगेणैव तुल्यो जातो महामुने॥
नेत्रहीनः कर्णहीनः संध्याहीनो द्विजो यथा ॥३५॥

स्त्रीजितो वा पुमान्यद्वत्षंढो वा प्रमदापतिः॥
त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम् ॥३६॥

यास्यामि ब्रह्मलोके वै दुःखं ज्ञापयितुं स्वकम्॥
निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति ॥३७॥

स्वामिवित्तं समश्नाति स याति नरकं ध्रुवम्॥

सौतिरुवाच॥
एवमुक्त्वा यमो विप्रा नारदेन समन्वितः ॥३८॥

ययौ विरंचिसदनं चित्रगुप्तेन चान्वितः॥
स ददर्श समासीनं मूर्तामूर्तजनावृतम् ॥३९॥

वेदाश्रयं जगद्बीजं सर्वेषां प्रपितामहम्॥
स्वभवं भूतनिलयमोंकाराख्यमकल्मषम् ॥४०॥

शुचिं शुचिपदं हंसं ब्रह्माणं दर्भलांछनम्॥
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः ॥४१॥

इतिहासपुराणैश्च वेदौर्वेग्रहसंस्थितैः॥
मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः ॥४२॥

देहधृग्भिस्तथा वृक्षैरश्वत्थाद्यैर्विशेषतः॥
वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः ॥४३॥

अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैर्द्विजाः॥
कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः ॥४४॥

मन्वंतरैस्तथा कल्पैर्निमेषैरुन्मिषैरपि ।
ऋक्षैर्योगैश्च करणैः पौर्णमासेंदुसंक्षयैः ॥४५॥

सुखैर्दुःखैस्तथा द्वंद्वैर्लाभालाभैर्जयाजयैः॥
सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः ॥४६॥

कर्मविद्भिश्च पुरुषैरनुरुपैरुपास्यते॥
सत्त्वेन रजसा चैव तमसा च पितामहः ॥४७॥

शांतमूढातिघोरैश्च विकारैः प्राकृतैर्विभुः॥
वायुना श्लेष्मपित्ताभ्यां मूर्तैरातंकनामभिः ॥४८॥

आनंदेन च विश्वात्मा परधर्मं समाश्रितः॥
अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम् ॥४९॥

दुरुक्तैः कटुवाक्याद्यैर्मूर्तिमद्भिरुपास्यते॥
तेषां मध्येऽविशत्सौरिः सव्रीडेव वधूर्यथा ॥५०॥

विलोकयन्नधोभागं नम्रवक्त्रो व्यदर्शयत्॥
ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम् ॥५१॥

विस्मिताक्षा मिथः प्रोचुः किमयं भास्करिस्त्विह॥
संप्राप्तो हि लोककरं द्रष्टुं देवं पितामहम् ॥५२॥

निर्व्यापारः क्षणं नास्ति योऽयं व्यग्रो रवेः सुतः॥
सोऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम् ॥५३॥

आश्चर्यातिशयं मन्ये यन्मार्जितपटस्त्वयम्॥
लेखकः समनुप्राप्तो दैन्येन महतान्वितः ॥५४॥

न केनचित्पटो ह्यस्य मार्जितोऽभूच्च धर्मिणा॥
यन्न दृष्टं श्रुंत वापि तदिहैव प्रदृश्यते ॥५५॥

एवमुच्चरतां तेषां भूतानां कृतशासनः॥
निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः ॥५६॥

मूलच्छिन्नो यथा शाखी त्राहि त्राहीति संरुदन्॥
परिभूतोऽस्मि देवेश यन्मार्जितपटः कृतः ॥५७॥

त्वया नाथेन विधुरं पश्यामि कमलासन॥
एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसंत्तमाः ॥५८॥

ततो हलहलाशब्दः सभायां समवर्तत॥
योऽर्थं रोदयते लोकान्सर्वान्स्थावरज गमान् ॥५९॥

सोऽयं रोदिति दुःखार्तः कस्माद्वैवस्वतो यमः॥
अथवा सत्यगाथेयं लौकिकी प्रतिभाति नः ॥६०॥

जनसन्तापकर्ता यः सोऽचिरेणोपतप्यते॥
नहि दुष्कृतकर्मा हि नरः प्राप्नोति शोभनम् ॥६१॥

ततो निवारयामास वायुस्तेषां वचस्तदा॥
लोकानां समचित्तानां मतं ज्ञात्वा हि वेधसः ॥६२॥

निवार्य शंकां मार्तंडिं शनैरुत्थापयन् विभुः॥
भुजाभ्यां साधुपीनाभ्यां लोकमूर्तिरुदारधीः ॥६३॥

विह्वलं तं पलायंतमासने संन्यवेशयत्॥
सकायस्थमुवाचेदं व्योममूर्तिं रवेः सुतम् ॥६४॥

केन त्वमभिभूतोऽसि केन स्थानाद्विवासितः॥
केनापमार्जितो देवपटो लोकपटस्तव ॥६५॥

ब्रूहि सर्वमशेषेण कुशकेतुर्वदत्वयम्॥
यः प्रभुस्तात सर्वेषां स ते कर्ता समुन्नतिम्॥
अपनेष्यति मार्तंडे दुःखं हृदयसंस्थितम्॥। ३-६६॥

स एवमुक्तस्तु प्रभंजनेन दिनेशसूनुस्तमथो बभाषे॥
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं मंदमुदीरयन्वचः ॥६७॥

इति श्रीबृहन्नारदीयपुराणोत्तरे भागे यमस्य ब्रह्मलोकगमनं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : May 08, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP