संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ४६

उत्तरभागः - अध्यायः ४६

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


ऋषय ऊचुः ॥
जीवच्छ्राद्धविधिः प्रोक्तस्त्वया सूत महामते ॥
मृर्खाणामपि मोक्षार्थमस्माकं रोमहर्षण ॥१॥

रुद्रादित्यवसूनां च शक्रादीनां च सुव्रत ॥
प्रतिष्ठा कीदृशी शंभोर्लिगमूर्तेश्च शोभना ॥२॥

विष्णोः शक्रस्य देवस्य ब्रह्मणश्च महात्मनः ॥
अग्नेर्यस्य निर्ऋतेर्वरुणस्य महाद्युतेः ॥३॥

वायोः सोमस्य यक्षस्य कुबेरस्यामितात्मनः ॥
ईशानस्य धरायाश्च श्रीप्रतिष्ठाथ वा कथम् ॥४॥

दुर्गाशिवाप्रतिष्ठा च हैमवत्याश्च शोभना ॥
स्कंदस्य गणराजस्य नंदिनश्च विशेषतः ॥५॥

तथान्येषां च देवानां गणानामपि वा पुनः ॥
प्रतिष्ठालक्षणं सर्वं विस्तारद्वक्तुमर्हसि ॥६॥

भवान्सर्वार्थतत्त्वज्ञो रुद्रभक्तश्च सुव्रत ॥
कृष्णद्वैपायनस्यासि साक्षात्त्वमपरा तनुः ॥७॥

सुमंतुर्जैमिनिश्चैव पैलश्च परमर्षयः ॥
गुरुभक्तिं तथा कर्तुं समर्थो रोमहर्षणः ॥८॥

इति व्यासस्य विपुला गाथा भागीरथीतटे ॥
एकः समो वा भिन्नो वा शिष्यस्तस्य महाद्युतेः ॥९॥

वैशंपायनतुल्योऽसि व्यासशिष्येषु भूतले ॥
तस्मादस्माकमखिलं वक्तुमर्हसि सांप्रतम् ॥१०॥

एवमुक्त्वा स्थितेष्वेव तेषु सर्वेषु तत्र च ॥
बभूव विस्मयोऽतीव मुनीनां तस्य चाग्रतः ॥११॥

अथांतरिक्षे विपुला साक्षाद्देवी सरस्वती ॥
अलं मुनीनां प्रश्रोऽयमिति वाचा बभूव ह ॥१२॥

सर्वं लिङ्गमयं लोकं सर्वं लिंगे प्रतिष्ठितम् ॥
तस्मात्सर्वं परित्यज्य स्थापयेत्पूजयेच्च तत् ॥१३॥

लिंगस्थापनसन्मार्गनिहितस्वायतासिना ॥
आशु ब्रह्मांडमुद्भिद्य निर्गच्छेदविशंकया ॥१४॥

उपेद्रांभोजगर्भेंद्रयमांबुधनदेश्वराः ॥
तथान्ये च शिवं स्थाप्य लिंगमूर्ति महेश्वरम् ॥१५॥

स्वेषुस्वेषु च पक्षेषु प्रधानास्ते यथा द्विजाः ॥
ब्रह्मा हरश्च भगवान्विष्णुर्देवी रमा धरा ॥१६॥

लक्ष्मीर्धृतिः स्मृतिः प्रज्ञा धरा दुर्गा शची तथा ॥
रुद्राश्च वसवः स्कंदो विशाखः शाख एव च ॥१७॥

नैगमेशश्च भगवाँल्लोकपाला ग्रहास्तथा ॥
सर्वे नंदिपुरोगाश्च गणा गणपतिः प्रभुः ॥१८॥

पितरो मुनयः सर्वे कुबेराद्याश्च सुप्रभाः ॥
आदित्य वसवः सांख्या अश्विनौ च भिषग्वरौ ॥१९॥

विश्वेदेवाश्च साध्याश्च पशवः पक्षिणो मृगाः ॥
ब्रह्मादिस्थावरांतं च सर्वं लिंगे प्रतिष्ठितम् ॥२०॥

तस्मात्सर्वं परित्यज्य स्थापयेल्लिंगमव्ययम् ॥
यत्नेन स्तापितं सर्वं पूजितं पूजयेद्यदि ॥२१॥

इति श्रीलिंगमहापुराणे उत्तरभागे षट्चत्वारिंशोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP