संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३७

उत्तरभागः - अध्यायः ३७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमारा उवाच ॥
अथातः संप्रवक्ष्यामि तिलधेनुविधिक्रमम् ॥
पूर्वोक्तमंडपे कुर्याच्छिवपूजां तु पश्चिमे ॥१॥

तस्याग्रे मध्यतो भूमौ पद्ममालिख्य शोभनम् ॥
वस्त्रैराच्छादितं पद्मं तन्मध्ये विन्यसेच्छुभम् ॥२॥

तिलपुष्पं तु कृत्वाथ हेमपद्मं विनिक्षिपेत् ॥
त्रिंशन्निष्केम कर्तव्यं तदर्धार्धेन वा पुनः ॥३॥

पंचनिष्केण कर्तव्यं तदर्धान वा पुनः ॥
तमाराध्य विधानेन गंधपुष्पादिभिः क्रमात् ॥४॥

पद्मस्योत्तरदिग्भागे विप्रानेकादशन्यसेत् ॥
तानभ्यर्च्य विधानेन गंधपुष्पादिभिः क्रमात् ॥५॥

आच्छादनोत्तरासंगं विप्रेभ्यो दापयेत्क्रमात् ॥
उष्णीषं च प्रदातव्यं कुंडलेच विभूषिते ॥६॥

हेमांगुलीयकं दत्त्वा ब्राह्मणेभ्यो विधानतः ॥
एकं दश च वस्त्राणिं तेषामग्रे प्रकीर्य च ॥७॥

तेषु वस्त्रेषु निःक्षिप्यतिलाद्यानि पृथक्पृथक् ॥
कांस्यपात्रं शतपलं विभिद्यैकादशांशकम् ॥८॥

इक्षुदंडं च दातव्यं ब्राह्मणेभ्यो विशेषतः ॥
गोश्रृगे तु हिरण्येन द्विनीष्केण तु कारयेत् ॥९॥

रजतेन तु कर्तव्याः खुरा निष्कद्वयेन तु ॥
एवं पृथक्पृथग् दत्त्वा तत्तिलेषु विनिक्षिपेत् ॥१०॥

रुद्रैकादशमंत्रैस्तु रुद्रेभ्यो दापयेत्तदा ॥
पद्मस्य पूर्वदिग्भागे विप्रान्द्वादश पूजितान् ॥११॥

एतेनैव तु मार्गेण तेषु श्रद्धासमन्वितः ॥
द्वादशाधित्यमंत्रैश्च दापयेदेवमेव च ॥१२॥

पूर्ववद्दक्षिणे भागे विप्रान्षोडश संस्थितान् ॥
मूर्ति विघ्नेशमंत्रैश्च दापयेत्पूर्ववत्पुनः ॥१३॥

यजमानेन कर्तव्यं सर्वमेतद्यथाक्रमम् ॥
केवलं रुद्रदानं वा अदित्येभ्योऽथख वा पुनः ॥१४॥

मूर्त्यादीनां च वा देयं यथाविभवविस्तरम् ॥
पद्मं विन्यस्य राजासौ शेषं वा कारयेन्नृपः ॥१५॥

दक्षिणा च प्रदातव्या पंचनिष्केण भूषणम् ॥१६॥

इति श्रीलिंगमहापुराणे उत्तरभागे तिलधेनुदानविधिनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP