संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३६

उत्तरभागः - अध्यायः ३६

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
लक्ष्मीदानं प्रवक्ष्यामि महदैश्वर्यवर्धनम् ॥
पूर्वोक्तमंडपेकार्यं वेदिकोपरिमंडले ॥१॥

श्रीदेवीमतुलां कृत्वा हिरण्येन यथाविधि ॥
सहस्रेण तदर्धेन तदर्धार्धेन वा पुनः ॥२॥

अष्टोत्तरशतेनापि सर्वलक्षणसंयुताम् ॥
मंडले विन्यसेल्लक्ष्मीं सर्वालंकारसंयुताम् ॥३॥

तस्यास्तु दक्षिणे भागे स्थंडिले विष्णुमर्चयेत् ॥
अर्चयित्वा विधानेन श्रीसुक्तेन सुरेश्वरीम् ॥४॥

अर्चयेद्विष्णुगायत्र्या विष्णुं विश्वगुरुं हरिम् ॥
आराध्य विधिना देवीं पूर्ववद्धोम माचरेत् ॥५॥

समिद्ध्रुत्वा विधानेन आज्याहुतिमथाचरेत् ॥
पृथगष्टोरशतं होमयेद्ब्राह्मणोत्तमैः ॥६॥

आहूय यजमानं तु तस्याः पूर्वदिशि स्थले ॥
तस्मै तां दर्शयेद्देवीं दंडवत्प्रणमोत्क्षितौ ॥७॥

प्रणम्य विष्णुं तत्रस्थं शिवं पूर्ववदर्चयेत् ॥
तस्या विंशतिभागं तु दक्षिणा परिकीर्तिता ॥८॥

तदर्धांशं तु दातव्यमितरेषां यथार्हतः ॥
ततस्तु होमयेच्छंभुं भक्तो योगी विशेषतः ॥९॥

इति श्रीलिंगमहापुराणे उत्तरभागे लक्ष्मीदानविधिनिरूपणं नाम षट्त्रिंशत्तमोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP