संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः २३

उत्तरभागः - अध्यायः २३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


शैलादिरुवाच ॥
अथ ते संप्रवक्ष्यामि शिवार्चनमनुत्तमम् ॥
त्रिसंध्यर्चयेदीशमग्निकार्यं च शक्तितः ॥१॥

शिवस्नानं पुरा कृत्वा तत्त्वशुद्धिं च पूर्ववत् ॥
पुष्पहस्तः प्रविश्याथ पूजास्थानं समाहितः ॥२॥

प्राणायामत्रयं कृत्वा दाहनाप्लावनानि च ॥
गंधादिवासितकरो महामुद्रां प्रविन्यसेत् ॥३॥

विज्ञानेन तनुं कृत्वा ब्रह्माग्नेरपि यत्नतः ॥
अव्यक्तबुद्ध्यहंकारतन्मात्रासंभवां तनुम् ॥४॥

शिवामृतेन संपूतं शिवस्य च यथातथम् ॥
अधोनिष्ठ्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति ॥५॥

हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥
हृत्पद्मकर्णिकायां तु देवं साक्षात्सदाशिवम् ॥६॥

पंचवक्त्रं दशभुजं सर्वाभरणभूषितम् ॥
प्रतिवक्त्रं त्रिनेत्रं च शशांककृतशेखरम् ॥७॥

बद्धपद्मासनासीनं शुद्धस्फटिकसन्निभम् ॥
ऊर्ध्वं वक्त्रं सितं ध्यायेत्पूर्वं कुंकुमसन्निभम् ॥८॥

नीलाभं दक्षिणं वक्त्रमतिरक्तं तथोत्तरम् ॥
गोक्षीरधवलं दिव्यं पश्चिमं परमेष्ठिनः ॥९॥

शूलं परशुखङ्गं च वज्रं शक्तिं च दक्षिणे ॥
वामे पाशांकुशं घंटां नागं नाराचमुत्तमम् ॥१०॥

वरदाभयहस्तं वा शेषं पूर्ववदेव तु ॥
सर्वाभरणसंयुक्तं चित्रांबरधरं शिवम् ॥११॥

ब्रह्मांगविग्रहं देवं सर्वदेवोत्तमोत्तमम् ॥
पूजयेत्सर्वभावेन ब्रह्मांगैर्ब्रह्मणः पतिम् ॥१२॥

उक्तानि पंच ब्रह्माणि शिवांगानि श्रृणुष्व मे ॥
शक्तिभूतानि च तथा हृदयादीनि सुव्रत ॥१३॥

ॐ ईशानः सर्वविद्यानां हृदयाय शक्तिबीजाय नमः ॥
ॐ ईश्वरः सर्वभूतानाममृताय शिरसेनमः ॥१४॥

ॐ ब्रह्माधिपतये कालाग्निरुपाय शिखायै नमः ॥
ॐ ब्रह्मणोधिपतये कालचंडमारुताय कवचाय नमः ॥१५॥

ॐ ब्रह्मणे बृंहणाय ज्ञानमूर्तये नेत्राय नमः ॥
ॐ शिवाय सदाशिवाय पाशुपतास्राय अप्रतिहताय फट्फट् ॥१६॥

ॐ सद्योजाताय भवेभवेनाति भवे भवस्य मां भवोद्भवाय शिवमूर्तये नमः ॥
ॐ हंसशिखाय विद्यादेहाय आत्मस्वरूपाय परापराय शिवाय शिवतमाय नमः ॥१७॥

कथितानि शिवांगानि मूर्तिविद्या च तस्य वै ॥
ब्रह्मांगमूर्ति विद्यांगसहितां शिवशासने ॥१८॥

सौराणि च प्रवक्ष्यामि बाष्कलाद्यानि सुव्रत ॥
अंगानि सर्ववेदेषु सारभूतानि सुव्रत ॥१९॥

ॐभूः ॐभुवः ॐ स्वः ॐमहः ॐजनः ॐतपः ॐसत्यम् ॐऋतम् ॐब्रह्मानवाक्षरमयं मंत्रं बाष्कलं परिकीर्तितम् ॥
न क्षरतीति लोकेऽस्मिंस्ततो ह्यक्षरमुच्यते ॥
सत्यक्षरमित्युक्तं प्रणवादनमोंतकम् ॥२०॥

ॐभूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥
धियो यो नः प्रचोदयात् ॥
नमः सूर्याय खखोल्काय नमः ॥२१॥

मूलमंत्रमिति प्रोक्तं भास्करस्य महात्मनः ॥
नवाक्षरेण दीप्ताद्य मूलमंत्रेण भास्करम् ॥२२॥

पूजयेदंगमंत्राणि कथयामि समासतः ॥
वेदादिभिः प्रभूताद्यं प्रणवेन तु मध्यमम् ॥२३॥

ॐभूः ब्रह्मणे हृदयाय नमः ॥
ॐभुवः विष्णवे शिरसे नमः ॥
ॐस्वः रुद्राय शिखायै नमः ॐभूर्भुवः स्वः ज्वालामानिन्यै देवाय नमः ॐमहः महेश्वराय कवचाय नमः ॥
ॐजनः शिवाय नेत्रेभ्यो नमः ॥
ॐतपस्तापनाय अस्त्राय नमः ॥
एवं प्रसंगादेवेह सौराणि कथितानि ह ॥
शैवानि च समासेन न्यासयोगेन सुव्रत ॥२४॥

इत्थं मंत्रमयं देवं पूजयेद्धृदयांबुजे ॥
नाभौ होमं तु कर्तव्यं जनयित्वा यथाक्रमम् ॥२५॥

मनसा सर्वकार्याणि शिवाग्नौ देवमीश्वरम् ॥
पंचब्रह्मांगसंभूतं शिवमूर्तिं सदाशिवम् ॥२६॥

रक्तपद्मासनासीनं सकलीकृत्य यत्नतः ॥
मूलेन मूर्तिमंत्रेण ब्रह्मांगाद्यैस्तू सुव्रत ॥२७॥

समिदाज्याहुतीर्हुत्वा मनसा चंद्रमंडलात् ॥
चंद्रस्थानात्समुत्पन्नां पूर्णधारामनुस्मरेत् ॥२८॥

पूर्णाहुतिविधानेन ज्ञानिनां शिवशासने ॥
शिवं वक्त्रगतं ध्यायेत्तेजोमात्रं च शांकरम् ॥२९॥

ललाटे देवदेवेशं भ्रमध्ये वा स्मरेत्पुनः ॥
यच्च हृत्कमले सर्वं समाप्य विधिविस्तरम् ॥३०॥

शुद्धदीपशिखाकारं भावयेद्भवनाशनम् ॥
लिंगे च पूजयेद्देवं स्थंडिले वा सदाशिवम् ॥३१॥

इति श्रीलिंगमहापुराणे उत्तरभागे त्रयोविंशतितमोध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP