संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ११

उत्तरभागः - अध्यायः ११

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
विभूतीः शिवयोर्मह्यमाचक्ष्व त्वं गणाधिप ॥
परापरविदां श्रेष्ठ परमेश्वरभावित ॥१॥

नंदिकेश्वर उवाच ॥
हंत ते कथयिष्यामि विभूतीः शिवयोरहम् ॥
सनत्कुमार योगींद्र ब्रह्मणस्तनयोत्तम ॥२॥

परमात्मा शिवः प्रोक्तः शिवासा च प्रकीर्तिता ॥
शिवमेवेश्वरं प्राहुर्मायां गौरीं विदुर्बुधाः ॥३॥

पुरुषं शंकरं प्राहुर्गौरीं च प्रकृतिं द्विजाः ॥
अर्थः शंभुः शिवा वाणी दिवसोऽजः शिवा निशा ॥४॥

सप्ततंतुर्महादेवो रुद्राणी दक्षिणा स्मृता ॥
आकाशं शंकरो देवः पृथिवी शंकरप्रिया ॥५॥

समुद्रो भगवान् रुद्रो वेला शैलेन्द्रकन्यका ॥
वृक्षः शूलायुधो देवः शूलपाणिप्रिया लता ॥६॥

ब्रह्मा हरोपि सावित्री शंकरार्धसरीरिणी ॥
विष्णुर्महेश्वरो लक्ष्मीर्भवानी परमेश्वरी ॥७॥

वज्रपाणिर्महादेवः शची शैलेंद्रकन्यका ॥
जातवेदाः स्वयं रुद्रः स्वाहा शर्वार्धकायिनी ॥८॥

यमस्त्रियंबको देवस्तात्प्रिया गिरिकन्यका ॥
वरुणो भगवान् रुद्रो गौरी सर्वार्थदायिनी ॥९॥

बालेंदुशोखरो वायुः शिवा शिवमनोरमा ॥
चंद्रार्धमौलिर्यक्षेंद्रः स्वयमृद्धिः शिवा स्मृता ॥१०॥

चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥
सप्तसप्तिः शिवः कांता उमादेवी सुवर्चला ॥११॥

पण्मुखस्त्रिपुरध्वंसी देवसेना हरप्रिया ॥
उमा प्रसूतीर्वै ज्ञेया दक्षो देवो महेश्वरः ॥१२॥

पुरुषाख्यो मनुः शंभुः शतरूपा शिवप्रिया ॥
विदुर्भवानीमाकूतिं रुचिं च परमेश्वरम् ॥१३॥

भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रियः ॥
मरीचिर्भगवान्रुद्रः संभूतिर्वल्लभा विभोः ॥१४॥

विदुर्भवानीं रुचिरां कविं च परमेश्वरम् ॥
गंगाधरेंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥१५॥

पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥
पुलहस्त्रिपुरध्वंसी दया कालरिपुप्रिया ॥१६॥

क्रतुर्दक्षक्रतुध्वंसी संनतिर्दायिताविभोः ॥
त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥१७॥

ऊर्जामाहुरुमां वृद्धां वसिष्ठं च महेश्वरम् ॥
शंकरः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ॥१८॥

पुल्लिंगशब्दवाच्या ये ते च रुदाः प्रकीर्तिताः ॥
स्त्रीलिंगशब्दवाच्या याः सर्वा गौर्या विभूतयः ॥१९॥

सर्वेस्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः ॥
पदार्थशक्तयो यायास्ता गौरीति विदुर्बुधाः ॥२०॥

सासा विश्वेश्वरी देवी स च सर्वो महेश्वरः ॥
शक्तिमंतः पदार्था ये स स सर्वो महेश्वरः ॥२१॥

अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः ॥
तथा विकृतयस्तस्या देहबद्धविभूतयः ॥२२॥

विस्फुलिंगा यथा तावदग्नौ च बहुधा स्मृताः ॥
जीवाः सर्वे तथा शर्वो द्वंद्वसत्त्वमुपागतः ॥२३॥

गौरीरूपाणि सर्वाणिशरीराणि शरीरिणाम् ॥
शरीरिणस्तथा सर्वे शंकरांशा व्यवस्थिताः ॥२४॥

श्राव्यं सर्वमुमारूपं श्रोता देवो महेश्वरः ॥
विषयित्वं विभुर्धत्ते विषयात्मकतामुमा ॥२५॥

स्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥
स्रष्टा स एव विश्वात्मा बालचंद्रार्धशेखरः ॥२६॥

दृश्यवस्तु प्रजारूपं बिभर्ति भुवनेश्वरी ॥
द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥२७॥

रसजातमुमारूपं घ्रेयजातं च सर्वशः ॥
देवो रसयिता शंभुर्घ्राता च भुवनेश्वरः ॥२८॥

मंतव्यवस्तुतां धत्ते महादेवी महेश्वरी ॥
मंता स एव विश्वात्मा महादेवो महेश्वरः ॥२९॥

बोद्धव्यं वस्तु रूपं च बिभर्ति भववल्लभा ॥
देवः स एव भगवान् बोद्धा बालेन्दुशेखरः ॥३०॥

पीठाकृतिरुमा देवी लिंगरूपश्च शंकरः ॥
प्रतिष्ठाप्य प्रयत्नेन पूजयंति सुरासुराः ॥३१॥

येये पदार्था लिंगांकास्तेते शर्वविभूतयः ॥
अर्था भगांकिता येये तेत गौर्या विभूतयः ॥३२॥

स्वर्गपाताललोकांतब्रह्मांडावरणाष्टकम् ॥
ज्ञेयं सर्वमुमारूपं ज्ञाता देवो महेश्वरः ॥३३॥

बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥
क्षेत्रज्ञात्वमथो धत्ते भगवानंधकांतकः ॥३४॥

शिवलिंगं समुत्सृज्य यजन्ते चान्यदेवताः ॥
स नृपः सह देशेन रौरवं नरकं व्रजेत् ॥३५॥

शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु यः ॥
स्वपतिं युवतिस्त्यवत्वा यथा जारेषु राजते ॥३६॥

ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च ॥३७॥

विष्णुना रावणं हत्वा ससैन्यं ब्रह्मणः सुतम् ॥
स्थापितं विधिवद्भक्त्या लिंगं तीरे नदीपतेः ॥३८॥

कृत्वा पापसहस्राणि हत्वा विप्रशतं तथा ॥
भावात्समाश्रितो रुद्रं मुच्यते नात्र संशयः ॥३९॥

सर्वे लिंगमया लोकाः सर्वे लिंगे प्रतिष्ठिताः ॥
तस्मादभ्यर्चयेल्लिंगं यदीच्छेच्छाश्वतं पदम् ॥४०॥

सर्वाकारौ स्थितावेतौ नरैः श्रेयोऽर्थिभिः शिवौ ॥
पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥४१॥

इति श्रीलिंगमहापुराणे उत्तरभागे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP