संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ९

उत्तरभागः - अध्यायः ९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


ऋषय ऊचुः ॥
देवैः पुरा कृतं दिव्यं व्रतं पाशुपतं शुभम् ॥
ब्रह्मणा च स्वयं सूत कृष्णेनाक्लिष्टकर्मणा ॥१॥

पतितेन च विप्रेण धौंधुमूकेन वै तथा ॥
कृत्वा जप्त्वा गतिः प्राप्ता कथं पाशुपतं व्रतम् ॥२॥

कथं पशुपतिर्देवः शंकरः परमेश्वरः ॥
वक्तुमर्हसि चास्माकं परं कौतूहलं हि नः ॥३॥

सूत उवाच ॥
पुरा शापाद्विनिर्मुक्तो ब्रह्मपुत्रो महायशाः ॥
रुद्रस्य देवदेवस्य मरुदेशादिहागतः ॥४॥

त्यक्त्वा प्रसादाद्रुद्रस्य उष्ट्रदेहमजाज्ञया ॥
शिलादपुत्रमासाद्य नमस्कृत्य विधानतः ॥५॥

मेरुष्टष्ठे मुनिवरः श्रुत्वा धर्ममनुत्तमम् ॥
माहेश्वरं मुनिश्रेष्ठा ह्यपृच्छच्च पुनः पुनः ॥६॥

नंदिनं प्रणिपत्यैनं कथं पशुपतिः प्रभुः ॥
वक्तुमर्हसि चास्माकं तत्सर्वं च तदाह सः ॥७॥

तत्सर्वं श्रुतवान् व्यासः कृष्णद्वैपायनः प्रभुः ॥
तस्मादहनुमश्रुत्य युष्माकं प्रवदामि वै ॥८॥

सर्वे श्रृण्वं तु वचनं नमस्कृत्वा महेश्वरम् ॥
सनत्कुमार उवाच ॥
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥९॥

कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥
शैलादिरुवाच ॥
सनत्कुमार वक्ष्यामि सर्वतद्यथातथम् ॥१०॥

रुद्रभक्तस्य शांतस्य तव कल्यामचेतसः ॥
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य धीमतः ॥११॥

पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥
तेषां पतित्वाद्भगवान् रुद्रः पशुपतिः स्मृतः ॥१२॥

अनादिनिधनो धाता भगवान्विष्णुरव्ययः ॥
मायापाशेन बध्नाति पशुवत्परमेश्वरः ॥१३॥

स एव मोचकस्तेषां ज्ञानयोगेन सेवितः ॥
अविद्यापाशबद्धानां नान्यो मोचक इष्यते ॥१४॥

तमृते परमात्मानं शंकरं परमेश्वरम् ॥
चतुर्विंशतितत्त्वानि पाशा हि परमेष्ठिनः ॥१५॥

तैः पाशैर्मोचयत्येकः शिवो जीवैरुपासितः ॥
निबध्नाति पशूनेकश्चतुर्विंशतिपाशकैः ॥१६॥

स एव भगवान्रुद्रो मोचयत्यपि सेवितः ॥
दशेंद्रियमयैः पाशैरंतः करणसंभवैः ॥१७॥

भूततन्मात्रपाशैश्च पशून्मोचयति प्रभुः ॥
इंद्रियार्थमयैः पाशैर्बद्ध्व रभुः ॥१८॥

आशु भक्ता भवंत्येवं परमेश्वरसेवया ॥
भजइत्येष धातुर्वै सेवायां परिकीर्तितः ॥१९॥

तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी ॥
ब्रह्मदिस्तंबपर्यंतं पशून्बद्ध्वा महेश्वरः ॥२०॥

त्रिभिर्गुणमयैः पाशैः कार्यं कारयति स्वयम् ॥
दृढेन भक्तियोगेन पशुभिः समुपासितः ॥२१॥

मोचयत्येव तान्सद्यः शंकरः परमेश्वरः ॥
भजनं भक्तिरित्युक्ता वाङमनः कायकर्मभिः ॥२२॥

सर्वकार्येणहेतुत्वात्पाशच्छेदपटीयसी ॥
सत्यः सर्वग इत्यादि शिवस्य गुणचिंतना ॥२३॥

रुपोपादानचिंता च मानसं भजनं विदुः ॥
वाचिकं भजनं धीराः प्रणवादिजपं विदुः ॥२४॥

कायिकं भजनं सद्भिः प्राणायामादि कथ्यते ॥
धर्माधर्ममयैः पाशैर्बंधनं देहिनामिदम् ॥२५॥

मोचकः शिव एवैको भगवान्परमेश्वरः ॥
चतुर्विशतितत्त्वानि मायाकर्मगुणा इति ॥२६॥

कीर्त्यंते विषयाश्चेति पाशा जीवनिबंधनात् ॥
तैर्बद्धाः शिवभक्त्यैव मुच्यंते सर्वदेहिनः ॥२७॥

पंचक्लेशमयैः पाशैः पशून्बध्नाति शंकरः ॥
स एव मोचकस्तोषां भक्त्या सम्यगुपासितः ॥२८॥

अविद्यामस्मितां रागं द्वेषं च द्विपदां वराः ॥
वदंत्यभिनिवेशं च क्लेशान्पाशत्वमागतान् ॥२९॥

तमोमोहोमहामोहस्तामिस्र इति पंडिताः ॥
अंधतामिस्र इत्याहुरविद्यां पंचधा स्थिताम् ॥३०॥

ताञ्जीवान्मुनिशार्दूलाः सर्वांश्चैवाप्यविद्यया ॥
शिवो मोचयति श्रीमान्नान्यः कश्चिद्विमोचकः ॥३१॥

अविद्यां तम इत्याहुरस्मितां मोह इत्यपि ॥
महामोह इति प्राज्ञा रागं योगपरायणाः ॥३२॥

द्वेषं तामिस्र इत्याहुरंधतामिस्र इत्यपि ॥
तथैवाभिनिवेशं च मिथ्याज्ञानं विवेकिनः ॥३३॥

तमसोऽष्टविधा भेदा मोहश्चाष्टविधः स्मृतः ॥
महामोहप्रभेदाश्च बुधैर्दश विचिंतिताः ॥३४॥

अष्टादशविधं चाहुस्तामिस्रं च विचक्षणाः ॥
अंधतामिस्रभेदाश्च तथाष्टादशधा स्मृताः ॥३५॥

अविद्ययास्य संबंधो नातीतो नास्त्यनागतः ॥
भवेद्रागेण देवस्य शंभोरंगनिवासिनः ॥३६॥

कालेषु त्रिषु संबंधस्तस्य द्वेषेण नो भवेत् ॥
मायातीतस्य देवस्य स्थाणोः पशुपतेर्विभोः ॥३७॥

तथैवाभिनिवेशेन संबंधो न कदाचन ॥
शंकरस्य शरण्यस्य शिवस्य परमात्मनः ॥३८॥

कुशलाकुशलैस्तस्य संबंधो नैव कर्मभिः ॥
भवेत्कालत्रये शंभोरविद्यामतिवर्तिनः ॥३९॥

विपाकैः कर्मणां वापि न भवेदेव संगमः ॥
कालेषु त्रिषु सर्वस्य शिवस्य शिवदायिनः ॥४०॥

सुखदुःखैरसंस्पृश्यः कालत्रितयवर्तिभिः ॥
स तैर्विश्वरैः शंभुर्बोधानंदात्मकः परः ॥४१॥

आशयैरपरामृष्टः कालत्रितयगोचरैः ॥
धियां पतिः स्वभूरेष महादेवो महेश्वरः ॥४२॥

अस्पृश्यः कर्मसंस्कारैः कालत्रितयवर्तिभिः ॥
तथैव भोगसंस्कारैर्भगवानंतकांतकः ॥४३॥

पुंविशेषपरो देवो भगवान्परमेश्वरः ॥
चेत नाचेतनायुक्तप्रपंचादखिलात्परः ॥४४॥

लोके सातिशयत्वेन ज्ञानैश्वर्यं विलोक्यते ॥
शिवेनातिशयत्वेन शिवं प्राहुर्मनीषिणः ॥४५॥

प्रतिसर्गं प्रसूतानां ब्रह्मणं शास्त्रविस्तरम् ॥
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥४६॥

कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥४७॥

अनादिरेष संबंधो विज्ञानोत्कर्षयोः परः ॥
स्थितयोरीदृशः सर्वः परिशुद्धः स्वभावतः ॥४८॥

आत्मप्रयोजनाभावे परानुग्रह एव हि ॥
प्रयोजनं समस्तानां कार्याणां परमेश्वरः ॥४९॥

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥
शिवरुद्रादिशब्दानां प्रणवोपि परः स्मृतः ॥५०॥

शंभोः प्रणववाच्यस्य भावना तज्जपादपि ॥
या सिद्धिः स्वपराप्राप्या भवत्येव न संशयः ॥५१॥

ज्ञानतत्त्वं प्रयत्नेन योगः पाशुपतः परः ॥
उक्तस्तु देवदेवेन सर्वेषामनुकंपया ॥५२॥

स होवाचैव याज्ञवल्क्या यदक्षरं गार्ग्ययोगिनः ॥
अभिवदंति स्थूलमनंतं महाश्चर्यमदीर्घमलोहितममस्तकमासायमत एवो
पुनानसमसंगमगंधमरसमच्क्षुष्कमश्रोत्रमवाङ्मनोतेजस्कमप्रमाणमनुसुखमनामगोत्रममरमजरमनामयममृतमोंशब्दममृतमसंवृतमपूर्वमनपरमनंतमबाह्यं तदश्राति किंचन न ताश्राति किंचन ॥५३॥

एतत्कालव्यये ज्ञात्वा परं पाशुपतं प्रभुम् ॥
योगे पाशुपते चास्मिन् यस्यार्थः किल उत्तमे ॥५४॥

कृत्वोंकारं प्रदीपं मृगय गृहपतिं सूक्ष्ममाद्यंतरस्थं संयम्य द्वारवासं पवनपटुतरं नायकं चोंद्रियाणाम् ॥
वाग्जालैः कस्य हेतोर्विभटसि तु भयं दृश्यते नैव किंचिद्देहस्थं पश्य शंभुं भ्रमसि किमु परे सास्त्रजालेन्धकारे ॥५५॥

एवं सम्यग्बुधैर्ज्ञात्वा मुनीनामथ चोक्तं शिवेन ॥
असमरसं पंचधा कृत्वाभवं चात्मनि योजयेत् ॥५६॥

इति श्रीलिंङ्गमहापुराणे उत्तरभागे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP