बृहस्पतिस्मृतिः - स्तेयम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधा स्मृताः ।
प्रज्ञासामर्थ्यं आयाभिः प्रभिन्नास्ते सहस्रधा ॥१॥

१ प्रकाशाप्रकाशतस्कराः
नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।
दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥२॥
अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः ।
प्रकाशतस्करा ह्येते तथा कुहकजीविनः ॥३॥
सन्धिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः ।
उत्क्षेपकाः सस्यहराः ज्ञेयाः प्रच्छन्नतस्कराः ॥४॥

२ तेषां दण्डः
संसर्गचिह्नरूपैश्च विज्ञाता राजपूरुषैः ।
प्रदाप्यापहृतं दण्ड्या दमैः शास्त्रप्रचोदितैः ॥५॥
उत्क्षेपकस्तु संदंशैर्भेत्तव्यो राजपूरुषैः ।
धान्यहर्ता दशगुणं दाप्यः स्याद्द्विगुणं दमम् ॥६॥
एकस्मिन्यत्र निधनं प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमः तस्य पुण्यप्रदो वधः ॥७॥
तथा पान्थं उषो वृक्षे गले बध्वावलम्बयेत् ॥८॥
अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधं अर्हति ॥९॥
अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।
रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक् ॥१०॥
ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ॥११॥
कूटाक्षदेविनः क्षुद्रा राजभार्याहराश्च ये ।
गणका वञ्चकाश्चैव दण्ड्यास्ते कितवा स्मृताः ॥१२॥
प्रच्छन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयी ।
पण्ये तद्द्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ॥१३॥
अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥१४॥
ज्योतिर्ज्ञानं तथोत्पातं अविदित्वा तु ये नृणाम् ।
श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥१५॥
दण्डाजिनादिभिर्युक्तं आत्मानं दर्शयन्ति ये ।
हिंसन्तश्च्छद्मना नृणां वध्यास्ते राजपूरुषैः ॥१६॥
अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान्वञ्चयन्ति दण्ड्यास्तेऽर्थानुरूपतः ॥१७॥
हेममुक्ताप्रबालाद्यं कृत्रिमं कुर्वते तु ये ।
क्रेत्रे मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दमम् ॥१८॥
मध्यस्था वञ्चयन्त्येकं स्नेहलोभादिना यदा ।
साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुणं दमम् ॥१९॥
मन्त्रौषधिबलात्किंचित्संभ्रान्तिं दर्शयन्ति ये ।
मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा ॥२०॥
सन्धिच्छेदो हृतं त्याज्याः शूलं आरोपयेत्ततः ।
तथा पान्थं उषो वृक्षे गले बद्ध्वावलम्बयेत् ॥२१॥
मनुष्यहारिणो राज्ञा दग्धव्यास्ते कटाग्निना ।
गोहर्तुर्नासिकां छिन्द्यात्बध्वा वाम्भसि मज्जयेत् ॥२२॥
धान्यं दशभ्यः कुम्भेभ्यो हरणेऽभ्यधिकं वधः ।
शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ॥२३॥
धान्यहारी दशगुणं दाप्यस्तद्द्विगुणं दमम् ॥२४॥
तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छ्य तु गृह्णानो हस्तच्छेदनं अर्हति ॥२५॥
वृत्तस्वाध्यायवान्स्तेयी बन्धने क्लेश्यते चिरम् ।
स्वामिने तद्धनं दाप्यः प्रायश्चित्तं न कार्यते ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP