बृहस्पतिस्मृतिः - क्रयविक्रयानुशयः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


समासेनोदितस्त्वेष समयाचारनिश्चयः ।
क्रयविक्रयसंजातो विवादः श्रूयतां अयम् ॥१॥

१ पण्यम्
जङ्गमं स्थावरं चैव द्रव्ये द्वे समुदाहृते ।
क्रयकाले पण्यशब्द उभयोरपि च स्मृतः ॥२॥

२ सदोषपण्यक्रये दण्डः
ज्ञात्वा सदोषं यः पण्यं विक्रीणात्यविचक्षणः ।
तदेव द्विगुणं दाप्यस्तत्समं विनयं तथा ॥३॥

३ त्याज्यानि
मत्तोन्मत्तेन विक्रीयं हीनं ऊल्यं भयेन वा ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर्भवेत् ॥४॥
योऽन्यहस्ते तु विक्रीय अन्यस्मै तत्प्रयच्छति ।
सोऽपि तद्द्विगुणं दाप्यो विनयं तावदेव तु ॥५॥

४ परीक्षणकालाः
दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकं =य़्व्_२.१७७अ ।
बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणं =य़्व्_२.१७७ब् ॥६॥
अतोऽर्वाक्पुण्यदोषस्तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् ॥७॥
अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रीतं तत्स्वामिने देयं पण्यं कालेऽन्यथा न तु ॥८॥
परीक्षेत स्वयं पण्यं अन्येषां च प्रदर्शयेत् ।
परीक्सितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥९॥
अश्वरूप्यहिरण्यानां धान्यलोहाजवाससाम् ।
चर्मकाष्ठविकाराणां एकाहं स्यात्परीक्षणम् ॥१०॥
मर्णीभाश्वाश्वतरिणां आगमैर्मूल्यकल्पना ।
नृपाज्ञयापणस्थानां गोभूम्योरुभयेच्छया ॥११॥
संविभागे विनिमये क्षेत्रयोरुभयोरपि ।
अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर्भविष्यति ॥१२॥
प्रष्टव्याः संनिधिस्थाश्चेत्क्रेत्रा ज्ञात्यादयः स्मृताः ।
अन्यथा चेत्कृतं कर्म ज्ञातीच्छां दर्शयेत्ततः ॥१३॥
ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।
अन्यथा चेत्क्रयो यः स्यादन्यग्रामे त्रिपक्षकम् ॥१४॥
सोदराश्च सपिण्डाश्च सोदकाश्च सगोत्रिणः ।
सामन्ता धनिका ग्राह्याः सप्तैते योनयो मताः ॥१५॥
मूल्यं दत्त्वाधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् ।
क्रयसिद्धेस्तु नैव स्याद्वत्सराणां शतैरपि ॥१६॥

५ क्षेत्रक्रये विशेषः
विक्रयेषु च सर्वेषु कूपवृक्षादि लेखयेत् ।
जलमार्गादि यत्किंचिदन्यैश्चैव बृहस्पतिः ॥१७॥
क्षेत्राद्युपेतं परिपक्वसस्यं वृक्षं फलं वाप्युपभोगयोग्यम् ।
कूपं तडाकं गृहं उन्नतं च क्रेत्रे च विक्रेतुरिदं वदन्ति ॥१८॥
मत्तमूढानभिज्ञार्त मूढैर्विनिमयः कृतः ।
यच्चानुचितमूल्यं स्यात्तत्सर्वं विनिवर्तयेत् ॥१९॥
ज्ञातिसामन्तधनिकाः क्रये ग्रामात्बहिर्गताः ।
नार्हन्ति ते प्रतिक्रोष्टुं क्रान्तं पक्षत्रये क्रमात् ॥२०॥
त्रिपक्षादथ वा मासात्त्रितयात्तु तदाप्नुयात् ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP