बृहस्पतिस्मृतिः - संविद्व्यतिक्रमः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


एषा हि स्वामिभृत्यानां वै क्रिया परिकीर्तिता ।
संविद्विधानं अधुना समासेन निबोधत ॥१॥

१ सद्ब्राह्मणस्थापनं कृत्यं च
वेदविद्याविदो विप्राञ् श्रोत्रियानग्निहोत्रिणः ।
आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ॥२॥
अनाच्छेद्यकरास्तेषां प्रदद्याद्गृहभूमिकाः ।
मुक्ता भाव्याश्च नृपतिर्लेखयित्वा स्वशासनैः ॥३॥
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस्ते संदिग्धे निर्णयं तथा ॥४॥

२ संभूय धर्मकार्यकरणम्
ग्रामश्रेणिगणार्थं तु संकेतसमयक्रिया ।
बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥५॥
चाटचोरभयं बाधा सर्वसाधारणा स्मृता ।
तत्रोपशमनं कार्यं सर्वैर्नैकेन केन चित् ॥६॥

३ विश्वासोत्पादनम्
कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्यनन्तरम् ॥७॥
विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।

४ नियोज्यानियोज्याः
लुब्धातिवृद्धबालाश्च न कार्याः कार्यचिन्तकाः ॥८॥
शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश्च कर्तव्यास्तु महत्तमाः ॥९॥
द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥१०॥

५ समयक्रिया
सभाप्रपादेवगृह तडाकारामसंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो योजनक्रिया ॥११॥
कुलायनं निरोधश्च कार्यं अस्माभिरंशतः ।
यत्त्वेवं लिखितं पत्रं धर्म्या सा समयक्रिया ॥१२॥
पालनीयाः समर्थैस्तु यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ॥१३॥
तत्र भेदं उपेक्षां वा यः कश्चित्कुरुते नरः ।
चतुःसुवर्णाः षण्णिष्कास्तस्य दण्डो विधीयते ॥१४॥
यस्तु साधारणं हिंस्यात्क्षिपेत्त्रैविद्यं एव वा ।
संवित्क्रियां विहन्याच्च स निर्वास्यः पुरात्ततः ॥१५॥
अरुन्तुदः सूचकश्च भेदकृत्साहसी तथा ।
श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥१६॥
कुलश्रेणिगनाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्धिग्दमं परित्यागं प्रकुर्युः पापकारिणाम् ॥१७॥
तैः कृतं च स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद्राज्ञोऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥१८॥
बाधां कुर्युर्यदेकस्य संभूता द्वेषसंयुताः ॥१९॥
मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारयेत्राजा स्वमार्गे स्थापयेच्च तान् ॥२०॥
.... .... यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ॥२१॥
संभूयैकतमं कृत्वा राजभाव्यं हरन्ति ये ।
ते तदष्टगुणं दाप्या वणिजश्च पलायिनः ॥२२॥
ततो लभेत यत्किंचित्सर्वेषां एव तत्समम् ।
षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ॥२३॥
देयं वा निःस्ववृद्दान्ध स्त्रीबालातुररोगिषु ।
सान्तानिकादिषु तथा धर्म एष सनातनः ॥२४॥
यत्नैः प्राप्तं रक्षितं वा गणार्थे वा पणं कृतम् ।
राजप्रसादलब्धं वा सर्वेषां एव तत्समम् ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP