वराहमिहिर - विवाहपटलम्

विवाहपटलम् ग्रथात वराहमिहिरने अतिशय समर्पकपणे विवाहासंबंध विचार मांडले आहेत.

१-१ - अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै ।

१-२ - प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत्समग्रम् ॥

२-१ - प्रजापतिर्मन्मथ एव यस्मात्कामाद्विना न प्रभवः प्रजानाम् ।

२-२ - महत्सु सूक्ष्मेषु च सोऽस्ति देवः सर्वात्मकः सर्वगतश्च यस्मात् ॥

३-१ - यस्मात्परन्नापरं अस्ति किञ्चित्सौक्ष्म्यान्महत्वाच्च यतश्च नान्यत् ।

३-२ - तेनेदं एकेन मनोभवेन व्याप्तं जगच्छाऋङ्गभृतेव सर्वम् ॥

४-१ - अगम्यगामी भगवान्प्रजेशः श्रोणीसहस्राङ्कतनुश्च शक्रः ।

४-२ - चतुर्मुखो येन कृतश्च शम्भु समन्मथो मङ्गलं आदधातु ॥

५-१ - भगवानपि शार्ङ्गरथाङ्गधरो भगवत्(त्)वं अवाप यतः ।

५-२ - बहवोऽस्य भगा इति तेन कृतं भगवानिति नाम जगत्प्रथितम् ॥

६-१ - सीतावियोगेन बहुनि दुःखान्याप्तानि रामेण सलक्ष्मणेन ।

६-२ - तानीह संस्मृत्य कलौ सहस्राण्यष्टौ तथाष्टौ च विवाहितानि ॥

७-१ - दुर्भगास्तनयवर्जिताश्च या निःस्वसन्ति वनिताः पतिव्रता ।

७-२ - ताः कुदैवविनिपातयन्त्रिता नान्यजन्मजनितैः सुदुस्कृतैः ॥

८-१ - सुरभिकुसुमगन्धैस्तर्पयित्वा द्विजेद्रान्शुभतिथिदिवसर्क्षे दैववित्संप्रदिष्टे ।

८-२ - उभयकुलविशुद्धे ज्ञातशीले सुरूपे प्रथमवयसि दद्यात्कन्यकां यौवनस्थे ॥

९-१ - पुष्ये दिवसेऽथवा क्षणे वैवाह्येषु च भेषु कारयेत् ।

९-२ - घटकारमृदा सुलक्षणां इन्द्राणीं कुशलेन शिल्पिना ॥

१०-१ - कुसुम्भरक्ताम्बरभूषणोज्ज्वलाः साध्व्यः सुरूपाः सुभगाः कुलोद्भवाः ।

१०-२ - नदीं नयेयुः सरोऽथवा तटं कन्यां अलङ्कृत्य सहेन्द्र जायया ॥

११-१ - सूर्पेणदिक्षु प्रमदा बलिं ता दत्वा सकालीयकगन्धदिग्धाम् ।

११-२ - कुसुम्भरक्ताम्बरवेष्टिताङ्गीं शचीसकाशं प्रमदा नयेयुः ॥

१२-१ - दध्योदनेन हविषा मधुना च कन्या संपूज्य शक्रदयितां च सलोहस्ता ।

१२-२ - तूष्णीं प्रणम्य शिरसा गृहं एव यायाद्देवीं प्रगृह्य मुदिता नियतैश्च केशैः ॥

१३-१ - गृहे स्तितां [ऊ. स्थितां] तां पुरुहूतपत्नीं प्राङ्मध्यास्तमयेषु कन्या ।

१३-२ - स्रग्गन्धधूपैः प्रतिपूजणेच्[ऊ. प्रतिपूजयेच्] च पाणीग्रहं यावदुपागतेति ॥

१४-१ - रत्नानीन्दुकरः स्रजः शुभगता हर्म्योत्पलान्यासवः

१४-२ - तांबूलं प्रवराम्बराणि रुचिरं गीतं विभूत्यश्चया ।

१४-३ - यस्मान्न स्त्रियं अन्तरेण हि नृणां सर्वाण्यभिप्रीतये

१४-४ - तस्माद्वच्मि तदाप्तियोग्यसमयो धर्मार्थकामाय च ॥

१४ए ।.उक्तं जन्मनि यत्तदेव भविता यद्यङ्गनानां फलम् ।

१४फ़् ।.व्यर्थो न त्वयं आदरं परिणये तत्काललग्नादिगः ॥

१५-१ - अज्ञातं प्रथमं प्रधानं अपरं तद्व्यञ्जकं योषिताम् ।

१५-२ - उद्वाहे नियति नयत्यतिबलाद्वेलासमायुक्फलैः ॥

१६-१ - वात्स्यो वर्षं अनोजं इच्छति तथा एभ्यो जनश्चोत्तरं

१६-२ - स्त्रीणां मानं [ऊ. नामम्] ऋतुं विहाय मुनयो माण्डव्यशिष्या जगुः ।

१६-३ - चैत्रं प्रोज्झ्य पराशारो कथयते दुर्भाग्यदं योषितां

१६-४ - आषाढादिचतुष्टयेन शुभदं कैश्चित्प्रदिष्टं द्विजैः ॥

१७-१ - श्रेष्ठं पक्षं उषन्ति शुक्लं असितस्याद्यं त्रिभागं तथा ।

१७-२ - रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोः सन्धिं च शेषाः शुभाः ॥

१८-१ - आग्नेयग्रहवासरेषु कलहः प्रीतिस्तु सत्सूत्तमान्[ऊ. सत्सूत्तमा] ।

१८-२ - कैश्चित्स्थर्यं उषन्ति सौरदिवसे चान्द्रे समापत्निकम् ॥

१९-१ - मृगशिरसि मघायां हस्तमित्रोत्तरासु स्वसननिरृतिपूषाधातृदेवेषु चोढा ।

१९-२ - बहुसुतशुख [ऊ. सुख]दासीवित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बान्धवानाम् ॥

२०-१ - आर्द्राद्ये भचतुष्टये विधवता साग्नेययाम्ये स्मृता ।

२०-२ - शेषेष्वक्षयदोषशोकमरणं व्याध्याद्यनिष्टं बहुः ॥

२१-१ - प्रीतिर्जन्मसु तारकासु परतः सञ्ज्ञानुरूपं फलम् ।

२१-२ - चन्द्रे चोपचयाऽऽद्यसप्तमगते सौभाग्यसौख्याप्तयः ॥

२२-१ - नक्षत्रतुल्यं फलं आह गर्गः क्षेणेषु नक्षत्रपसञ्ज्ञितेषु

२२-२ - हारीतबभ्रू द्विजदेवलश्च विष्टि विनाऽन्यत्करणं प्रशस्तम् ॥

२३-१ - तिथिदिनकरणर्क्षलग्नवीर्यं परिचयं आह पराशरः क्रमेण ।

२३-२ - तिथिरिति बलबान्वदन्ति गर्गाः करणबलाद्दिवसोऽपि भागुरिश्च ।

२३एफ़् ।.दिनकरणबलाद्भृगुर्भवीर्यं बलं उदयस्य जगाद जीवशर्मा ॥

२४-१ - करणभतिथयोऽर्धभुक्तभोगाः स्वफलकरा न भवन्ति तत्र साम्ये ।

२४-२ - करणतिथिवासरोदयानां चरणविवृत्थिरनुक्रमात्फलानाम् ॥

२५-१ - षट्काष्टके मरणवैरवियोगदोषा द्विर्द्वादशे निधनताऽप्रजाता त्रिकोणे ।

२५-२ - प्रीतिः परा निगदिता समसप्तकेषु शेषेष्वनेकविधसौख्यसुतार्थसंपत् ॥

२६-१ - षट्काष्टकेऽपि भवनाधिपं एव भाव

२६-२ - एकाधिपत्यं अवलोक्य च वश्यराशिम् ।

२६-३ - कार्यो विवाहसमयः शुभकृत्सदुक्तः

२६-४ - स्तारा [ऊ. तारा] भवेद्यदि परस्परतोऽनुकूला ॥

२७-१ - दारिद्रयं [ऊ. दारिद्र्यं] रविणा कुजेन मरणं सौम्येन नस्युः प्रजाः

२७-२ - दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्निका ।

२७-३ - प्रव्रज्यार्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचित्छुभम्

२७-४ - व्याध्यैर्मृत्युरणंग्रहैर्[ऊ. असङ्ग्रहैर्] बहुविधा दीक्षा प्रवासाः शुभैः ॥

२८-१ - क्रिये कुमारेष्वनुरक्तचित्ता विहीनवित्ता गवि गोव्रता च ।

२८-२ - कुलद्वयानन्दकरी तृतीये कुलीरलग्ने कुलटा नृशंसा ॥

२९-१ - हरौ प्रसूता सकृदाश्रिता पितुः पतिप्रियाऽति श्वशुरस्य षष्ठभे ।

२९-२ - तुलादिमानार्थवती तुलाधरे तथालिनि क्रन्दति नित्यं अस्थिरा ॥

३०-१ - धनुषि कुलटा तत्पूर्वार्द्धे सतीत्यपरे जगुः ।

३०-२ - मृगझषघटेष्वन्याशक्ता जरां उपगच्छति ॥

३१-१ - द्विपदभवनप्रापी योऽंशः स शुभोऽन्यगृहोदये ।

३१-२ - द्विपदभवनेष्वप्यन्यांशा न भवन्ति शुभावहा ॥

३२-१ - भानुर्मृत्युर्न बहुधनतां भर्तृदायादवित्तं [ऊ. वित्तं] बन्धुध्वंसं तनयविरहं भर्तृवृद्धिं परां च ।

३२-२ - वैधव्यं स्यान्[ऊ. प्राक्] न लघुमरणं धर्महानिं विशीलं लाभानेकान्व्ययं अपि ददात्युद्गमर्क्षात्क्रमेण ॥

३३-१ - शशिन्यश्वा सार्था तदनु शुभता बान्धवहिता विपुत्रा बन्ध्यार्ता भवति ससपत्ना ऽऽशुनिधना ।

३३-२ - जनित्री कन्यानां अथ विहतकर्माऽतिधनिनी व्ययाशक्तेत्येके जगुरशुभदा बन्धुषु जले ॥

३४-१ - मृत्युर्नैःस्वं सार्थता बन्धुवैरं न स्युः पुत्रा भर्तृवृद्धिं कुमैत्रीम् ।

३४-२ - रक्तस्रावो नानुकुल्ये च भर्तुः क्रव्याच्छैल्यं स्वाप्तिनाशं च भौमे ॥

३५-१ - भर्तृव्रता सुगृहिणी पतिपक्षपूज्या बन्ध्वर्चिता बहुसुता विजितारिपक्षा ।

३५-२ - बन्ध्या व्यसुर्नियमदानकृशाङ्गवित्ता मायावती धनवती व्ययनीय सौम्ये ॥

३६-१ - पत्युः प्रियाऽति धनिनी मुदिता धन्याढ्या पुत्रान्विता हतपरा न समेति भर्ता ।

३६-२ - क्षीणायुषा शुभरता शुभसिद्धकार्या स्वायान्विता तदुभयोपकृता च जीवे ॥

३७-१ - प्रिया पत्युर्लुब्धा पतिसहजशक्ता कुलहिता

३७-२ - सुपुत्रा वैराढ्या तदनु कुलटा क्षिप्रनिधना ।

३७-३ - रता नित्यं धर्मे बहुकुशलकर्मण्यभिरता

३७-४ - भवत्यायप्राया क्षपितविभवा चेति भृगुणा ॥

३८-१ - पुंश्चल्यस्वा बहुधनवती स्वल्पदुग्धार्कपुत्रे

३८-२ - हृद्रोगाऽऽर्ता विनिहतपरा गर्भविस्रावशीला ॥

३८-३ - रोगान्मुक्ता स्खलितनियमा पापशीलाऽतिवित्ता

३८-४ - पानैरर्थान्नयति विलयं प्राविलग्नात्क्रमेण ॥

३९-१ - सौम्या व्ययास्तनिधनं त्र्यरिभं च शुक्रे हित्वा स्थितस्त्रिधनलाभगतः शशाङ्कः ।

३९-२ - पापा त्रिषड्निधनलाभगता विवाहे हित्वाऽष्टमं क्षितिजं इष्टफलानि दद्युः ॥

४०-१ - सुतहिबुकवियद्विलग्नधर्मेष्वमरगुरुर्यदि दानवार्चितो वा ।

४०-२ - यदशुभं उपयाति तच्छुभत्वं शुभं अपि वृद्धिं उपैति तत्प्रभावात् ॥

४१-१ - अनिष्टस्थानसंस्थोऽपि प्रशस्तफलदः शशिः ।

४१-२ - सौम्यभागेऽधिमित्रण बलिना चेन्निरीक्ष्तः ॥

४२-१ - नरग्रहबले स्त्रीणां पुमान्भवति बल्लभः ।

४२-२ - विपरीतेऽङ्गना भर्तुरर्थादन्यत्प्रकल्पयेत् ॥

४३-१ - शुक्रसूर्यास्तपतिषु शत्रुभे वा तदंशके ।

४३-२ - विरोधमूढा यात्याशु श्वस्रुश्वसुरभर्तृषु ॥

४४-१ - विलग्नांशः स्वनाथेन यद्युद्वाहे न दृश्यते ।

४४-२ - पुंविनाशस्ततोऽस्तांशे यद्येवं योषितस्तथा ॥

४५-१ - गुरुसितयोरुच्चगयोरेकतमे वा विलग्नगे कन्या ।

४५-२ - राज्ञि भवत्यसंशयं एव गुरुसौम्ययोश्चोढा ॥

४६-१ - स्वजामित्रोदये लग्ने शुभे कार्या चतुर्थिका ।

४६-२ - स्ववर्णसदृशा जारास्त्र्याद्यैरेकर्क्षसंस्थितैः ॥

४७-१ - चरभवनगतं विहाय सत्यः शशिनं उवाच शुभप्रदं विवाहे ।

४७-२ - मुनिवचनविरोधि तच्च सूत्रे न तु कथिते पवनर्क्षवैश्वदेवे ॥

४८-१ - राश्युद्गमद्वादशराशिचक्रे युक्ता विवाहा मुनिभिः प्रदिष्टा ।

४८-२ - नामानि चक्रे ग्रहयोगलग्ने श्रीदेवकीर्तिः शृणु तस्य चऽऽर्या ॥

४९-१ - नन्दो भद्रो जीवो जीमूतः स्थावरो जयो विजयः ।

४९-२ - व्यालो रसातलमुखः क्षयस्तमोऽन्त्यो विवाहगणः ॥

५०-१ - सौम्ये विलग्ने नन्दः शुक्रे भद्रस्तथा गुरौ जीवः ।

५०-२ - आद्यन्तौ जीमूतः स्थावर इति मध्यमान्त्याभ्याम् ॥

५१-१ - सौम्यैरथ तैर्वा रविभौमशनैश्चरैः क्रमशः ।

५१-२ - सौम्यैः ज्ञेया सौम्या क्रूराः क्रुरैः समाख्याता ॥

५२-१ - दिनकरयोगाद्व्यालो भौमेन रसातलः क्षयः शनिना ।

५२-२ - तमसा तमो निरुक्तोऽथान्त्ये केतो कृतान्तश्च ॥

५३-१ - त्रिषु नन्दादिषु राज्ञी चतुर्षु चातः परं महादेवी ।

५३-२ - व्यालाद्येषु च पञ्चषु विधवाः शोच्या दरिद्राश्च ॥

५४-१ - अनधिकृतः शुभकृत्स्यादेते चन्द्रोऽन्यथाऽधिकृतः ।

५४-२ - तस्मात्विवाहसमये न केन चित्सङ्गतः शशी धन्यः ॥

५५-१ - सप्त ते शशियोगा सौम्या सह सर्वकर्मसिद्धिकराः ।

५५-२ - अशुभफलदास्तु पापैः पत्युद्वहने विवर्ज्यास्ते ॥

५५-३ - तस्मादेतान्योगान्मतिमां सञ्चिव्त्य सर्वकार्येषु ।

५६-१ - ऊढा नन्दे कन्या देवीशब्दं समाप्नुयादचिरात् ॥

५६-२ - भवति नरेन्द्रजननी भर्तुः प्राणैः प्रिया चैव ।

५७-१ - भद्रे पाणिग्रहणे यदि नाम कुमारिका समुपयाति ॥

५७-२ - सा त्वरितान्नृपशब्दं करोति भार्तुः कुलस्यापि ।

५८-१ - परिणीता जीवाख्ये कन्या विजयाय कीर्त्यते भर्तुः ॥

५८-२ - प्राप्नोति सा त्रिवर्गं कुलद्वयं चापि नन्दयति ।

५९-१ - जीमूते परिणीता विपुलान्भोगान्महाफलान्भुक्त्वा ॥

५९-२ - दृष्द्वा च नप्तृतनयान्सहभर्ता देवत्वम् ।

६०-१ - स्थावरयोगे कन्या पाणिग्रहं एत्य विपुलं ऐश्वर्यम् ॥

६०-२ - भर्तुर्निधानलाभान्प्राप्य कुलस्योन्नतिं कुरुते ।

६१-१ - पाणिग्रहं एत्य जये जघन्यकुलजापि भर्तुरैश्वर्यम् ॥

६१-२ - आवहति सदा कन्या निषेव्यमाना सपत्नीभिः ।

६२-१ - विजयां प्राप्योद्वाहं प्राप्नोति सुतान्यशोऽर्थलाभं च ॥

६२-२ - वंशस्य च प्रतिष्ठां परतो मरणाच्च सुरलोकम् ।

६३-१ - व्याले व्यालाकारा पाणिग्रहं एति कन्यका दैवात् ॥

६३-२ - दारिद्र्यामययुक्ता नैकस्मिन्पुंसि सा रमते ।

६४-१ - पातालनामनि गता पाणिग्रहणे च पञ्चमान्मासात् ॥

६४-२ - सा प्राप्य दोषं अतुलं परः प्राणान्परित्यजति ।

६५-१ - क्षयं आसाद्योद्वाहं कन्या पक्षद्वयात्पतिं हत्वा ॥

६५-२ - नीचेन तु सह भर्त्रा क्षपयति जाराग्निना गोत्रम् ।

६६-१ - पाणिग्रहस्तमसि चेल्लक्षणगुणवित्ततोऽपि सम्पन्ना ॥

६६-२ - सप्तति रात्रात्क्षपयति यद्यपि जाता सुरेन्द्रेण ।

६७-१ - यदि खलु कृतान्तयोगे परिणयं आयति कन्यका दैवात् ॥

६७-२ - सा श्वसुरबन्धुवर्गं क्षपयत्यचिरेण कालेन ।

६८-१ - आत्मोपेक्षकपोषकवधका इति राशयोऽर्थतोऽभिहितः ॥

६८-२ - एभ्यः शुभं अशुभं वा निर्देश्या जन्मलग्नाभ्याम् ।

६९-१ - आत्मेति जन्मलग्नं पञ्चम नवमं च कीर्तितं तस्मात् ॥

६९-२ - द्विषट्कदशमभवनं उपेक्षकाख्यं विनिर्दिष्टम् ॥

७०-१ - दुश्चिक्यं जामित्रं चैकादशकं च पोषकं ज्ञेयम् ॥

७०-२ - द्वादशनिधनचतुर्थं वधकाख्यं शास्त्रनिर्दिष्टम् ।

७१-१ - हित्वा शशाङ्कं यदि सप्त सौम्यैः पञ्चाशुभैः किं कथिता न सप्ता ॥

७१-२ - द्वित्र्यादियोगान्परिहृत्य कस्मान्नोक्तं शतं त्रिघनं विलग्ने ।

७२-१ - देशाचारस्तावदादौ विचिन्त्यो देशे देशे या स्थिति सैव कार्या ॥

७२-२ - लोकद्विष्टां पण्डिता वर्जयन्ति दैवज्ञोऽपि लोकमार्गेण यायात् ।

७३-१ - बृहस्पतौ गोचरशोभनस्थे विवाहं इच्छन्ति च दक्षिणात्याः ।

७३-२ - रवौ शुभस्थे च वदन्ति गौडा न गोचरो मालवके प्रमाणम् ॥

७४-१ - हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च पुष्यसंज्ञिते ।

७४-२ - तिथौ च रिक्ते शशिनि क्षयङ्गते रवीन्दुभौमार्किदिनेषु चाशुभम् ॥

७५-१ - व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतिम् ॥

७५-२ - तदपि स्फुटपातदर्शने द्विगुणं यदि वा न निश्चितम् ।

७६-१ - व्यतिपातव्याघातः षष्ठे दशमे च वैधृतं धिष्ण्ये ॥

७६-२ - विक्षोभणगण्डान्तावतिधृतिसंख्ये च व्याघातः ।

७७-१ - तदिदं व्यतिपातं च कथयन्ति उत्तरदिक्स्थिताजनाः ॥

७७-२ - व्यतिपातवदाकुलस्थितं बहुसिद्धान्तविशेषकारणे ।

७८-१ - तथोत्तराः साकलसन्निकृष्टा माण्डव्यमातीयतुसार्द्धकेषु ॥

७८-२ - खशेषु हूणेषु न बाह्लिकेषु वा न, काणदेशेषु न गोपभोजाः ।

७९-१ - एकादशोक्तानि शुभानि भानि शेषाण्यनिष्टानि विवाहकाले ॥

७९-२ - तत्राग्नि तारा शशिवीर्ययुक्ता त्रिंशन्मुहूर्ताश्च विचिन्तनीयाः ।

८०-१ - तुलाधरस्त्रीमिथुनाद्विवाह लग्ने स्थिता पापफला न चान्ये ॥

८०-२ - त्रिंशांशकद्वादशभागभेदैर्द्रेष्काणहोराप्रमुखैर्विचिन्त्यः ।

८१-१ - मासे नाष्टाउ विष्टिदुष्टानि भानि तत्राप्येके रात्रिं आहुर्दिनं च ॥

८१-२ - तिथ्यर्द्धेऽन्त्ये प्राप्तिनाशौ च विष्टे चान्द्रं मानं विष्टिहेतु न शेषम् ।

८२-१ - प्राच्याः प्रायोः न्यूनवर्णाः सगोपाः संध्याकालं प्राहुरिष्टं न शेषम् ॥

८२-२ - यावच्छान्तं गोरजो नाभ्युपेति तावत्तेषां चित्तशुद्धिर्विवाहे ।

८३-१ - गोपैर्यष्टयाहतानां खुरपुटदलिता या तु धूलिर्दिनान्ते

८३-२ - सोद्वाहे सुन्दरीणां विपुलधनसुताश्चायुरारोग्यसंपत् ॥

८३-३ - तस्मिन्काले न च र्क्षं न च तिथिकरणं नैव लग्नं न योगः

८३-४ - ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजस्तु ।

८४-१ - कुलस्य देशस्य च चित्तवृत्तिर्न खण्डनिया विदुषा कदाचित् ॥

८४-२ - दोसः प्रतिस्यायकृतोऽपि योऽत्र संभाव्यते ज्यौतिषिकस्य सोऽज्ञैः ।

८५-१ - शास्त्रशरीरं अबुध्वा बहुधा जल्पन्ति यद्यपि नानुमतम् ॥

८५-२ - काणानां विषयगतः प्राज्ञो निमिलयेन्नेत्रम् ।

८६-१ - एवं विवाहसमये गमने प्रवेशे कार्येषु मङ्गलयुतेष्वथवा परेषु ॥

८६-२ - दोषं कुशिक्षितकुदैवविदो वदन्ति रागेण वा पटुधियो नमोऽस्तु तेभ्यः ।

८७-१ - गोचरशुद्धाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य ॥

८७-२ - तिग्मकिरणश्च पुंसः शेषैरवर्णैरपि विवाहः ।

८८-१ - न सकलगुणसंपल्लभ्यतेऽल्पैरहोभिर्बहुतरगुणयोगं योजयेत्मङ्गलेषु ॥

८८-२ - प्रभवति न हि दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य ।

८९-१ - गुणशतं अपि दोषः कश्चिदेकोऽपि वृद्धः क्षपयति यदि नान्यत्तद्विरोधिगुणोऽस्ति ।

८९-२ - घटं अपि परिपूर्णं पञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुरेकोऽपि सर्वम् ॥

९०-१ - कृतकौतुकमङ्गलो वरो मधुपर्काद्यशनादनन्तरम् ॥

९०-२ - ज्वलिताग्निसमक्षमङ्गलं यदवाप्नोति शुभाशुभं च तम् ॥

९१-१ - चक्रे वराहमिहिरः प्रणिपत्य साधून्सम्यक्विवाहपटलं पृथुतां विहाय ।

९१-२ - पूर्वं च यद्युवतिजन्मविधौ मयोक्तं संचिन्त्य तच्च सदसत्परिकल्पनीयम् ॥

N/A

References :

विवाहपटलम्
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP