उच्चावचप्रवाहवीचयः - सुभाषित २०६१ - २०८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१३. प्रशस्त तडागः

भ्राम्यद्भृङ्गालिदोलाविदलितकुमुदामोदमेदस्विवातोद्
वेल्लत्कल्लोलमालाचलकमलकराकूतहूताध्वनीनाः ।
पाथोनाथोपहासोल्लसितरदाकारविस्फारफेनास्
तेनाख्यन्यन्त दन्तद्युतिविशदयशो हंसनीडास्तडागाः ॥२०६१॥

भट्टनारायणस्य ।

तेनाखानि जलावगाहनरसव्यासक्तपौराङ्गना
पर्यस्यत्कवरीविकीर्णकुसुमस्मेरोर्मिमालं सरः ।
यस्मिन्नच्छतया निधाय नयने मर्त्यैः सकौतूहलं
लक्ष्यन्ते भुजगाधिराजनगरी वामभ्रुवां विभ्रमाः ॥२०६२॥

उमापतिधरस्य । (स्व१०६.१)

उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर
क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली
व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥२०६३॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.१०१, सूक्तिमुक्तावलि १०६.३)

तडागास्ते नानानिलचपलपद्माकरलसद्
रसक्षोदामोदाकुलमधुकरालीकवलिताः ।
कृतास्तोयक्रीडाकुलकुवलयाक्षीकुचतट
त्रुटद्वीचीवेल्लत्कुररकुलकोलाहलजुषः ॥२०६४॥

विश्वेश्वरस्य ।

अथायतनसंनिधौ भगवतो भवानीपतेर्
मनोहरमचीखनद्भुवनभूषणं भूपतिः ।
विगाहनकुतूहलोत्तरलपौरसीमन्तिनी
पयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥२०६५॥

वसुकल्पस्य ।


१४. चक्रवाकः

तीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बते
कान्तां ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः ।
स्वच्चायामवलोक्य कूजति पुनः कान्तेति हृष्टः खगो
धन्यास्ते खलु ये विमुक्तविषयाः कष्टं परं सङ्गिनाम् ॥२०६६॥

कस्यचित।

लीलाम्भोरुहकाननेन विशति ध्वान्तोत्कराशङ्कया
स्वक्रीडोच्छलिताश्च वारिकणिकास्ताराभ्रमात्पश्यति ।
सत्रासं मुहुरीक्षते च चकितो हंसं हिमांशुभ्रमान्
न स्वास्थ्यं भजते दिवापि विरहाशङ्की रथाङ्गाह्वयः ॥२०६७॥

धर्मपालस्य ।

मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टान्पुरः सारसान।
चक्राह्वाण वियोगिना विसलता नोत्खण्डिता नोज्झिता
वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥२०६८॥

युवसेनस्य ।

एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर्
आश्लिष्टासि क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा
दैवाधीनः सपदि भवतीमस्वतन्त्रस्त्यजामि ॥२०६९॥

भानोः ।

भङ्क्त्वा भीतो न भुङ्क्ते कुटिलविसलताकोटिमिन्दोर्वितर्कात्
ताराकारास्तृषार्तो न पिबति पयसां विप्रुषः पत्रसंस्थाः ।
छायाम्भोरुहाणामलिकुलशबलां वेत्ति सन्ध्यामसन्ध्यां
कान्ताविच्छेदभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥२०७०॥

रजकसरस्वत्याः ।

१५. चक्रवाकी

आवेपते भ्रमति सर्पति मोहमेति
कान्तं विलोकयति कूजति दीनदीनम् ।
अस्तं हि भानुमति गच्छति चक्रवाकी
हा जीवितेऽपि मरणं प्रियविप्रयोगः ॥२०७१॥

कस्यचित। (स्व१९१४)

न कुरु काकुरुतैर्विकलं शुचो
जहिहि पालय बालकुटुम्बकम् ।
सखि रथाङ्गकुटुम्बिनि तद्विधे
व्यतिकरे किमिदं परिभाव्यते ॥२०७२॥

गोसोकस्य ।

पक्षावुत्क्षिपति क्षितौ निपतति क्रोडे नखैरुल्लिखत्य्
उद्बाष्पेण च चक्षुषा सहचरं ध्यात्वा मुहुर्वीक्षते ।
चक्राह्वा दिवसावसानसमये तत्तत्करोत्याकुला
येनालोहितमण्डलोऽपि कृपया यात्येष नास्तं रविः ॥२०७३॥

साहसाङ्कस्य ॥ (स्व१९२१)

एकेनार्कं हुतवहशिखापाटलेनास्तसंस्थं
पश्यत्यक्ष्णा सजललुलितेनापरेण स्वकान्तम् ।
अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकी
द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥२०७४॥

मधोः । (स.क.आ. ५.४९५; द.रू. उन्देर्४.३४)

सूर्ये चास्तमुपागते कमलिनीपण्डे च निद्रालसे
चक्री कान्तवियोगदुःसहशिखिज्वालावलीताडिता ।
प्रत्युत्कूजति मूर्च्छति श्वसिति च व्याघूर्णने ताम्यति
भ्राम्यत्युद्वमति क्षमामिव निजप्राणान्मुहुर्निन्दति ॥२०७५॥

१६. दिशः

अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो
ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।
सुरपतिगजगण्डस्रंसिदानाम्बुधारा
प्रसवसुरभिमाशां वासवीयां नमामि ॥२०७६॥

उमापतिधरस्य ।

सेयं मेकलमेखलानिलदलद्वीचीनदन्नर्मदा
केषां नाम न लोचनश्रवणयोर्दिग्दक्षिणा प्रीणनम् ।
काञ्चीपत्तनकामिनीनयनयोरावर्जिता विभ्रमैर्
अध्वन्याः क इवापरे मुनिरतोऽगस्त्योऽपि नावर्तते ॥२०७७॥

आचार्यगोपीकस्य ।

वेलाशैलशयालुमांसलशिलाशालूकमज्जत्पयो
वाहव्यूहवराहविभ्रमवती प्रीणाति दिग्वारुणी ।
अस्यां कुड्मलयन्करान्परिहरन्नाशास्त्यजन्पद्मिनीर्
विभ्रत्काञ्चनरागमम्बरमणिः सर्वात्मना लीयते ॥२०७८॥

तस्यैव ।

अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय
श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्कौमुदी ।
यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत्
पाण्डिम्नैव तनोस्तनोति विरहव्यग्रापि वेशग्रहम् ॥२०७९॥

जयदेवस्य ।

प्राचीमभ्रेभकुम्भस्तनकलसलसन्मौलिकामिन्द्रपद्मीं
श्रीखण्डक्षोदलेखा दरखचितमुखीं काककान्तामवाचीम् ।
सन्ध्यासिन्दूरमुग्धामुदकपरिवृढप्रेयसीं च प्रतीचीं
वन्दे यक्षेन्द्रजायां तरलसुरसरित्तारहारामुदीचीम् ॥२०८०॥

जलचन्द्रस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP