उच्चावचप्रवाहवीचयः - सुभाषित २००१ - २०२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१. मनुष्यः

अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्धनीरुद्धभूर्
पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः ।
न्यग्जानुद्वयमध्ययन्त्रितघटीवक्त्रान्तरालस्खलद्
धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥२००१॥

कस्यचित। (पद्या. २६२; सु.र. ११५७, उपाध्यायदामोदरस्य; सूक्तिमुक्तावलि ९६.१४)

तैस्तैर्जीवोपहारैर्गिरिकुहरशिलासंश्रयामर्चयित्वा
देवीं कान्तारदुर्गां रुधिरमुपतरुक्षेत्रपालाय दत्त्वा ।
तुम्बीवीनाविनोदव्यवहितसरकामह्नि जीर्णे पुराणीं
हालां मालूरकोषैर्युवतिसहचरा बर्बराः शीलयन्ति ॥२००२॥

कस्यचित। (सु.र. ११९१, योगेश्वरस्य)

एताश्चन्द्रोदयेऽस्मिन्नविरलमुशलोत्क्षेपदोलायमान
स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः ।
उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां
गेहिन्यो दीर्घगीतिध्वनिजनितसुखास्तण्डुलान्कण्डयन्ति ॥२००३॥

शरणस्य ।

रज्जुक्सेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी
सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी ।
तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता
भोगश्रोणिरुदस्यति प्रतिमुहुः कूपादपः पामरी ॥२००४॥

तस्यैव । (सु.र. ११५२, कस्यचित्)

एतास्ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः
स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः ।
प्रातर्यात कृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो
हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ॥२००५॥

तस्यैव ।

२. तुरङ्गः

पश्चात्खुरद्वितयखण्डितभूमिभाग
मूर्ध्वीकृताग्रचरणद्वयमुग्रहेषम् ।
मूर्धावगाहनविहस्तनिजाश्ववार
भाराज्जनः परिजहार खलं तुरङ्गम् ॥२००६॥

धोयीकस्य ।

कृतशीकरवृष्टिकेशरैर्
असकृत्स्कन्धमबन्धुरं धुवन।
अपिवच्चरणाग्रताडितं
तुरगः पङ्किलमापगता पयः ॥२००७॥

तस्यैव ।

आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः
पुञ्जीकृत्याखिलाङ्घ्रीन्क्रमवशविनमज्जानुकं मुक्तकायः ।
पृष्ठान्तः पार्श्वकण्डूव्यपनयनवशाद्द्विस्त्रिरुद्वर्तिताङ्गः
प्रोत्थाय द्राङ्निरीहः क्षणमथ वपुरास्यानुपूर्वं धुनोति ॥२००८॥

विक्रमादित्यस्य । (सु.र. ११६७)

पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैर्
आसज्याभुग्नकण्ठं क्षणमुपरिसटां घूलिधूम्रां विधूय ।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥२००९॥

भट्टबाणस्य ॥ (ःच्३.५, स्व२४२०, सूक्तिमुक्तावलि १०२.४, सु.र. ११६६)

कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटिः कन्धरामातिरश्वीं
लोलेनाहन्यमानां तुहिनकणमुचा चञ्चता केशरेण ।
निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस्तुरङ्गस्
त्वङ्गत्पक्ष्माग्रलग्नप्रतनुबुसकणं कोणमक्ष्णः खुरेण ॥२०१०॥

तस्यैव ॥ (ःच्३.६)
३. गौः

व्यक्तस्नायुवृतास्थिपञ्जरभरो रोमन्थनिद्रालसः
प्रातर्गोमयलिप्तपुच्छचरणोऽप्युत्थातुकामः स्वयम् ।
पूर्वव्यूढिविभावनपरिवृढैरुत्तोलितः स्पन्दते
वृद्धोक्षस्त्रिकभङ्गलब्धरुधिरात्काकाद्भिया विद्रुतः ॥२०११॥

कस्यचित।

अग्रे वितत्य चरणो विनमय्य कण्ठम्
उत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः ।
मात्राविवर्तितमुखं मुखलिह्यमान
पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ॥२०१२॥

चक्रपाणेः । (सु.र. ११६८)

तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः
किंचित्कुञ्चितलोचनः खुरपुटैराचोटयन्भूतलम् ।
निःश्वासैरतिसन्ततैर्बुसकणाजालं खले विक्षिपन्न्
उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दमास्कन्दति ॥२०१३॥

योगेश्वरस्य । (सु.र. ११८६)

उपनिहितहलीषासार्गलद्वारमारात्
परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीर्वारिधाराः प्रतीच्छन्
विशति वलितशृङ्गः पामरागारमुक्षा ॥२०१४॥

कस्यचित।

कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्घ
ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसंवर्धनेच्छः ।
शीलत्याक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथञ्चित्
प्रातः केदारनीरं कलमदलभिया कृणिताक्षो महोक्षः ॥२०१५॥

कस्यचित।

४. नानापशवः

पश्योदञ्चदवाञ्चदञ्चितवपुः पूर्वार्धपश्चार्धभाक्
स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नार्धलाङ्गुलभृत।
दंष्ट्राकोटिविशङ्कटास्यकुहरः कुर्वन्सटामुत्कराम्
उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ॥२०१६॥

सुबन्धोः । (सु.र. १६५५, V, प्. ४९)

उच्छ्मश्रुर्व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का
पि गोऽग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः ।
कुत्राप्यक्लान्तिगामी क्वचिदतिपिहितः क्वापि तु गाग्रमात्रश्
चित्रव्याघ्रोऽयमाप्तुं प्रमदवनमृगीतर्णकांस्तूर्णमेति ॥२०१७॥

योगेश्वरस्य ।

आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयाद्
अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।
लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः
श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ॥२०१८॥

तस्यैव । (सु.र. ११६३)

दुर्वारकेलिकलैम्भभयादिदानीं
व्यालम्बिलोलकुचकम्बलभारमन्दा ।
संदश्य विश्लथमुदञ्चयता मुखेन
शावं शुनी नयति शालिपलालकूटम् ॥२०१९॥

शुभाङ्कस्य ।

विलेभ्यो निष्क्रान्तं प्रतिनवहरिद्रारसनिभं
पिर्यापृष्ठाश्लेषप्रणयि कृतसम्पन्नवजले ।
स्वरान्सानुस्वारान्विविधतदवस्थाविघटितं
कुलं मण्डूकानामुदयगलगण्डं विकुरुते ॥२०२०॥

तस्यैव ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP