अपदेशप्रवाहवीचयः - सुभाषित १९४१ - १९६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


६१. जलदश्लाघाः

आश्वास्य पर्वतकुलं तपनोष्णतप्तम्
उद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥१९४१॥

कस्यचित। (शा.प. ७७८, सु.र. १०९८)

क्रूराः शैलभुवो निरभ्रपुरुषः पूषा ललाटंतपः
पांशुः पादनखंपचः प्रतिदिशं वात्या करीषंकषा ।
एतस्यां मरुसीम्नि जाङ्गलतटीनिष्ट्यूतदावानल
क्लान्तपान्थकुलान्यकालजलद त्वं त्रातुमेकः क्षमः ॥१९४२॥

धर्मयोगेश्वरस्य ।

उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं
पुरो नानाभङ्गाननुभवति पश्यैष जलदः ।
कथंचिल्लब्धानि प्रवितरति तोयानि जगते
गुणं वा दोषं वा गणयति न दानव्यसनिता ॥१९४३॥

वल्लणस्य । (सु.र. १३७९)

स चेन्मूर्च्छन्मत्स्यावलिरपि निपीतः पतिरपां
ततो वान्तः किं तद्व्यवसितमगस्त्येन तपसा ।
घनः श्लाघ्यः पीत्वा कियदपि पयस्तस्य हि वमन्
बिभर्त्येतद्विश्वं तमपि किल रत्नाकरयति ॥१९४४॥

सान्झानन्दिनः ।

धिग्धिक्तानुदधीस्तुमन्स्तु जलदं येभ्यः समभ्यर्थितैः
पाथोभिः पदवीं निदाघविकलां यः प्लावयन्वर्षति ।
यद्यस्याप्युदरे भवेदगणितस्तावन्मणीनां गणस्
तत्किं नैष करोति रत्नकरकासारैः समृद्धं जगत॥१९४५॥

कविपण्डितश्रीहर्षस्य ।
६२. मेघनिन्दा

निपीता श्वेतांशोर्जलद जगदाह्लादनकरी
मरीचिर्यद्येषा वहसि किमु खद्योतनिवहान।
किमेते कर्तारः कुमुदवनमुन्निद्रमुदधेः
किमानन्दं मन्दीकृततिमिरवृन्दाः किमु दिशः ॥१९४६॥

जलचन्द्रस्य ।

दूरोत्सारितराजहंस जलद प्राप्योन्नतिं नूतनां
कोटिं कामपि साम्प्रतं मलिनिमा नीतस्त्वया यन्निजः ।
यत्सम्भूय बकैरमीभिरहह त्वं भूषणोत्प्रोक्षणाद्
आत्मानं बहुमन्यमानगमनं गर्जारवैरश्नुषे ॥१९४७॥

हरेः ।

आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः
सर्वांस्त्रासय गर्जितैः कलगिरो हंसान्समुत्सारय ।
द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषय
श्रीमन्नब्द नयत्ययं न पवनो यावद्दशां कामपि ॥१९४८॥

सरसीरुहस्य ।

तडित्तेजःपुञ्जैर्जनयसि दृशोः कामपि रुजं
गरीयोगर्जाभिः प्रकटयसि कर्णद्वयभिदाम् ।
यदम्भोबिन्दूनां प्रणयपरिपाको यमखिलस्
तदस्यैवाम्भोधेर्जलधर न धैर्यं कलयसि ॥१९४९॥

अभिनन्दस्य ।

एतेषु रे तरुणमारुतधूयमान
दावावलीकवलितेषु महीरुहेषु ।
अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥१९५०॥

विश्वेश्वरस्य ।


६३. चातकः

तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः ।
खगानां के मेघाः क इह विहगा वा जलमुचाम्
अयाच्यो नार्तानामनुपकरणीयो न महताम् ॥१९५१॥

भर्तृहरेः । (शा.प. १२०५, सु.र. १३६२)

नभसि निरवलम्बे सीदता दीर्घकालं
त्वदभिमुखनिविष्टोत्तानचञ्चुपुटेन ।
जलधरजलधारा दूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥१९५२॥

अचलसिंहस्य । (B्प्२०८, सूक्तिमुक्तावलि १३.२, सु.र. १०८०)

अभिपतति घनं शृणोति गर्जाः
सहति शिलाः सहते तडित्तरङ्गान।
विधुवति गरुतं रुतं विधत्ते
जलपृषते कियतेऽपि चातकोऽयम् ॥१९५३॥

तस्यैव । (सु.र. १०८३)

अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर्
वान्तान्याचसि काकुभिर्जललवानुत्तानचञ्चूपुटः ।
तत्ते निस्त्रपनीचतैव मुचिता निर्वक्तुमेतत्कथं
विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥१९५४॥

तस्यैव ।

चक्षुः कदर्थयितुमर्जयितुं च तापम्
अध्वश्रमेण परिशोषयितुं शरीरम् ।
अभ्युल्लसज्जलधरभ्रमसम्भ्रमेण
धिग्धूमकूटमभिधावति चातकोऽयम् ॥१९५५॥

तस्यैव ।

६४. दैवोपहतचातकः

दृष्ट्वा तोयभरावनम्रनिविडप्रारम्भमम्भोधरं
तृष्णार्तः किल रौति यावदसकृत्तोयाशया चातकः ।
तावच्चञ्चलचञ्चुकोटरकुटीकोष्ठे लुठन्तः स्फुटं
अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९५६॥

शब्दार्णवस्य ।

अस्योदरे बहुमनोरथमन्थरेण
संचिन्तितं किमपि चेतसि चातकेन ।
हा कष्ट मिष्टफलदानविधानहेतोर्
अम्भोधरात्पतति सम्प्रति वज्रपातः ॥१९५७॥

लडहचन्द्रस्य । (सु.र. ११०१)

सिन्धोरेव कियज्जलं कलसभूर्यत्पाणिपात्रे दधौ
तत्पीतं कियदम्बुदैः कियदितो वान्तं कियद्वा स्थितम् ।
तत्पातुं व्यवसायदीनमनसो धावन्त्यमी सम्भ्रमाद्
आवर्तैर्मरुतां तदप्यपहृतं धिक्चातकान्धिग्विधिम् ॥१९५८॥

लक्ष्मीधरस्य ।

बीजैरङ्कुरितं लताभिरुदितं वल्लीभिरुज्जृम्भितं
कन्दैः कन्दलितं जनैश्च मुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङ्न जानीमहे
येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥१९५९॥

वसुकल्पस्य ।

अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९६०॥

शब्दार्णवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP