संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ११०१ - ११२०

शृङ्गारप्रवाहः - सुभाषित ११०१ - ११२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१२६. चुम्बनम्

रसवदमृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियारदनच्छदात॥११०१॥

कस्यचित। (स.क.आ. १.११०, स्व१५११, सु.र. ५२९, शा.प. ३३१२, सूक्तिमुक्तावलि ५३.२१)

कियन्तं चित्कालं दशनपदभीताधरदलं
ललाटप्रस्वेदस्खलदलकमुत्तालनयनम् ।
निषेधानुज्ञातं पुलकितकपोलं प्रियतमो
वधूवक्त्राम्भोजं रसयति च निर्वर्णयति च ॥११०२॥

अभिनन्दस्य ।

फलमलघु किं लीलावल्ल्या गृहं नु गुणश्रियाम्
अमृतमथवैकस्थं पिण्डीकृतं न रसायनम् ।
निधिरुत रतेः सर्वस्वं वा विलासविधेः प्रियैर्
इति न ललनाबिम्बोष्ठानां रसः परिचिच्छिदे ॥११०३॥

शिवस्वामिनः ।

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डश्तलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥११०४॥

अमरोः । (आस्६८, स्व२११३, सा.द.. १.३)

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥११०५॥

[अमरु ३२, Sभ्१३०३, शा.प. ३६६८]

१२७. अधरखण्डनम्

दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैस्तथा क्रन्दितम् ।
प्रियैः सपदि योषितां ननु विखण्ड्यमानेऽधरे
परव्यसनकातराः किमु न कुर्वते साधवः ॥११०६॥

कस्यचित। (स्व२०९७, शा.प. ३६८४, सूक्तिमुक्तावलि ७८.१३)

सलीलनिर्धूतकरारविन्द
सीत्कारसंधुक्षितमन्मथायाः ।
जग्राह बिम्बाधरमूढरागं
रागं रमण्या हृदयं च कान्तः ॥११०७॥

रत्नाकरस्य ।

यद्दन्तदष्टदशनच्छदना चकार
सीत्कारमाकुलितनेत्रयुगा मृगाक्षी ।
मन्ये तदेतदधरामृतपानसेक
निर्वाप्यमाणविरहज्वरवह्निशब्दम् ॥११०८॥

जयकण्ठस्य ।

नान्दीपदानि रतिनाटकविघ्नशान्ताव्
आझाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधूताग्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥११०९॥

वामनस्य । (स.क.आ. २.३८१, द.रू. २.४०ब्, सूक्तिमुक्तावलि ७८.४)

संदष्टेऽधरपल्लवे प्रणयिना हस्ताम्बुजव्याधुति
प्रेङ्खित्काञ्चनन्कङ्कणावलिकलव्याहारमिश्रश्रियः ।
सीत्कारा हृदयस्पृशो रतिरणक्रीडासु वामभ्रुवां
राजन्ते विजयोद्धुरस्मरचमूक्ष्वेडा निनादा इव ॥१११०॥

युवतीसम्भोगकारस्य ।

१२८. नवक्षतम्

राजन्ति कान्तनखरक्षतयो मृगाक्ष्या
लाक्षारसद्रवमुचः कुचयोरुपान्ते ।
अन्तःप्रवृद्धमकरध्वजपावकस्य
शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥११११॥

कस्यापि । (सु.र. ६१२)

जयन्ति कान्तास्तनमण्डलेषु
विटार्पितान्यार्द्रनखक्षतानि ।
लावण्यसम्भारनिधानकुम्भे
मुद्राक्षराणीव मनोभवस्य ॥१११२॥

कस्यचित। (स्व१५४१, सु.र. ६१३)

पीनतुङ्गकठिनस्तनान्तरे
कान्तदत्तमबला नखक्षतम् ।
आवृणोति विवृणोति वीक्षते
लब्धरत्नमिव निर्धनो जनः ॥१११३॥

कस्यचित। (सु.र. ६१५)

नखक्षतं यन्नवचन्द्रसन्निभं
स्थितं कृशाङ्गि स्तनमण्डले तव ।
इदं तरीतुं त्रिवलीतरङ्गिणीं
विराजते पञ्चशरस्य नौरिव ॥१११४॥

कस्यचित। (सु.र. ६२३)

काश्मीरपङ्कखचितस्तनपृष्ठताम्र
पट्टावकीर्णदयितार्द्रनखक्षताली ।
एणीदृशः कुसुमचापनरेन्द्रदत्ता
जैत्रप्रशस्तिरिव चित्रलिपिर्विभाति ॥१११५॥

दक्षस्य । (सु.र. ६२८)

१२९. कण्ठकूजितम्

कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतकेऽपि मृगशावकलोचनायाः ।
तत्कूजितं किमपि येन तदीयतल्पं
नाल्पैः परीतमनुशब्दितलावकौघैः ॥१११६॥

रुद्रटस्य । (शृ.ति. १.२२फ़्)

कान्ते तथा कथमपि प्रथितं मृगाक्ष्या
चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं
शिष्यायितं गृहकपोतशतैर्यथास्याः ॥१११७॥

कस्यापि ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP